Book Title: Agam 11 Vivagsuya Ekkarasam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003721/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla sudharmasAgaragurubhyo namaH 11 vivAgasUrya-ekkArasamaM aMga suttaM) Date : / / 2012 muni dIparatnasAgara Jain Aagam Online Series- 11 Page #2 -------------------------------------------------------------------------- ________________ 11 gaMthANakkamo karmako ajjhayaNaM gAhA aNukkamo piTuko suttaM [] par3hamo suyakkhaMdho [] 1-6 | 7-13 1-2 1 2 3 miyAputte ujjhiyae abhaggaseNe . 1-1002 00 11-17 08 18-23 13 24-26 14-19 sagaDe 20-22 bahassaidatte 23-24 27-28 naMdivaddhaNe 25-26 29-30 27 31 7 8 9 10 uMbaradatte soriyadatte devadattA jaMbU 30 ajjhayaNaM 28 3229 33- 29 ___- 34- 34 [] bIo suyakkhaMdho [] suttaM gAhA aNukkamo piDheko 31 35-37 32 38 38 32 39 38 32 kamako 1 2 3 4 5 6 35 subAhU bhaddanaMdI sujAe suvAsava jinadAsa dhannavaI mahabbala bhaddanaMdI mahaccaMda varadatta 39 39 32 41424344 32 39 7 8 9 32 40 45 3233-34 40 46-4740 [dIparatnasAgara saMzodhitaH] [11-vivAgasUrya] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH 1 namo namo nimmaladaMsaNassa vivAgasuyaM- ekkArasamaM aMgasuttaM OM hrIM namo pavayaNassa * paDhamaM suyakkhaMdhaM / [] paDhamaM ajjhayaNaM-miyAputta [ [1] teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI - hotthA - vaNNao, punnabhadde ceie, teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajjasuhamme nAmaM aNagAre jAisaMpanne vaNNao, cauddasapuvvI caunANovagae paMcahiM aNagArasaehiM saddhiM saMparivuDe puvvANupuvviM jAva jeNeva punnabhadde ceie, ahApaDirUvaM jAva viharai, parisA niggayA, dhammaM soccA-nisamma jAmeva disaM pAubbhUyA tAmeva disaM paDigayA, teNaM kAleNaM teNaM samaeNaM ajjasuhammassa aMtevAsI ajjajaMbU nAmaM aNagAre sattussehe jahA- goyamasAmI tahA jAva jhANakoTThovagae saMjameNaM jAva viharai, tae NaM ajjajaMbU nAme aNagAre jAyasaDDhe jAva jeNeva ajjasuhamme aNagAre teNeva uvAgae, tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA jAva pajjuvAsamANe evaM vayAsI / [2] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM dasamassa aMgassa paNhAvAgaraNANaM ayamaTThe pannatte, ekkArasamassa NaM bhaMte! aMgassa vivAgasuyassa samaNeNaM jAva saMpatteNaM ke aTThe pannatte? tae NaM ajjasuhamme aNagAre jaMbU- aNagAraM evaM vayAsI evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM ekkArasamassa aMgassa vivAgasuyassa do suyakkhaMdhA pannattA taM jahA- duhavivAgA ya suhavivAgA ya / jai NaM bhaMte! samaNeNaM jAva saMpatteNaM ekkArasamassa aMgassa vivAgasuyassa do suyakkhaMdhA pannattA taM jahA- duhavivAgA ya suhavivAgA ya, paDhamassa NaM bhaMte suyakkhaMdhassa duhavivAgANaM samaNeNaM jAva saMpatteNaM ke aTThe pannatte ? tae NaM ajjasuhamme aNagAre jaMbU- aNagAraM evaM vayAsI evaM khalu jaMbU! samaNeNaM. titthagareNaM jAva saMpatteNaM duhavivAgANaM dasa ajjhayaNA pannattA taM jahA- / [3] miyautte ya ujjhiyae abhagga sagaDe bahassaI naMdI / uMbara soriyadatte ya devadatatA ya aMjU ya || [4] jai NaM bhaMte! samaNeNaM0 AigareNaM titthayareNaM jAva saMpatteNaM duhavivAgANaM dasa ajjhayaNA pannattA, taM jahA- miyautte jAva aMjU ya, paDhamassa NaM bhaMte! ajjhayaNassa duhavivAgaNaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aTThe pannatte ? tae NaM se suhamme aNagAre jaMbU- aNagAraM evaM vayAsI [dIparatnasAgara saMzodhitaH ] evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM miyaggAme nAmaM nayare hotthA-vaNNao, tassa NaM miyaggAmassa nayarassa bahiyA uttarapuratthime disIbhAe caMdaNapAyave nAmaM ujjANe hotthA, savvouya-pupphaphala-samiddhe-vaNNao, tattha NaM suhammassa jakkhassa jakkhAyayaNe hotthA, cirAie jahA- puNNabhadde, tattha NaM [2] [11-vivAgasUyaM] Page #4 -------------------------------------------------------------------------- ________________ miyaggAme nayare vijae nAma khattie rAyA parivasai-vaNNao, tassa NaM vijayassa khattiyassa miyA nAmaM devI hotthA ahINa0 vaNNao / syakkhaMdho-1, ajjhayaNaM-1 tassa NaM vijayassa khattiyassa patte miyAe devIe attae miyAmutte nAmaM dArae hotthAjAtiaMdhe jAtimae jAtibahire jAtipaMgale haMDe ya vAyavve ya, natthi NaM tassa dAragassa hatthA vA pAyA vA kaNNA vA acchI vA nAsA vA kevalaM se tesiM aMgovaMgANaM AgitI Agitimette, tae NaM sA miyAdevI taM miyApattaM dAragaM rahassiyaMsi bhUmidharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI-paDijAgaramANI viharai / [5] tattha NaM miyaggAme nayare ege jAiaMdhe parise parivasai, se NaM egeNaM saccakkhaeNaM pariseNaM parao daMDaeNaM pakaDhijjamANe-pakaDhijjamANe phaTTa-haDAhaDa-sIse macchiyA-caDagara-pahakareNaM aNijjamANamagge miyaggAme nayare gehe-gehe kolaNa-vaDiyAe vittiM kappemANe viharai / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva samosarie jAva parisA niggayA tae NaM se vijae khattie imIse kahAe laddhaDhe samANe jahA- kUNie tahA niggae jAva pajjuvAsai / tae NaM se jAiaMdhe purise taM mahayA jaNasadaM jAva suNettA taM purisaM evaM vayAsI- kiNNaM devANappiyA! ajja miyaggAme nayare iMdamahe i vA jAva niggacchati, tae NaM se parise taM jAiaMdhaM parisaM evaM vayAsI no khala devANappiyA! ajja miyaggAme nayare iMdamahe i vA jAva niggacchaMti, evaM khala devANuppiyA! samaNe bhagavaM mahAvIre jAva viharai, tae NaM ee jAva niggacchati / tae NaM se aMdhe purise taM parisaM evaM vayAsI-gacchAmo NaM devANuppiyA! amhe vi samaNaM bhagavaM mahAvIraM jAva pajjuvAsAmo, tae NaM se jAiaMdhe purise teNaM purao daMDaeNaM puriseNaM pakaDDhijjamANe pakaDhijjamANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai uvAgacchittA tikkhutto AyAhiNapayAhiNaM karei karettA vaMdai namasai namaMsittA jAva pajjavAsai, tae NaM samaNe bhagavaM mahAvIre vijayassa raNo0 tIse ya0 dhammamAikkhai0 parisA jAva paDigayA, vijae vi gae / [6] teNaM kAleNaM teNaM samaeNaM samaNassa0 jeDhe aMtevAsI iMdabhUI nAmaM aNagAre jAva viharai, tae NaM se bhagavaM goyame taM jAiaMdhaM parisaM pAsai pAsittA jAyasaDDhe jAva evaM vayAsI-atthi NaM bhaMte! kei parise jAiaMdhe jAyaaMdhArUve? haMtA atthi, kahaM NaM bhaMte! se parise jAiaMdhe jAyaaMdhArUve? / evaM khala goyamA! iheva miyaggAme nayare vijayassa khattiyassa patte miyAdevIe attae miyAputte nAmaM dArae jAyaaMdhe jAyaaMdhArUve, natthi NaM tassa dAragassa jAva Agitimette, tae NaM sA miyAdevI jAva paDijAgaramANI-paDijAgaramANI viharai / tae NaM se bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsIicchAmi NaM bhaMte! ahaM tubbhehiM abbhaNaNNAe samANe miyAputtaM dAragaM pAsittae ahAsuhaM devANuppiyA! tae NaM se bhagavaM goyame samaNeNaM bhagavayA mahAvIreNaM0 abbhaNaNNAe samANe hadvatuDhe samaNassa bhagavao mahAvIrassa aMtiyAo paDinikkhamai paDinikkhamittA ariyaM jAva sohemANe sohemANe jeNeva miyaggAme nayare teNeva uvAgacchada uvAgacchittA miyaggAmaM nayaraM majjhaMmajjheNaM jeNeva miyAdevIe gihe teNeva uvAgacchai / [dIparatnasAgara saMzodhitaH] [3] [11-vivAgasUrya] Page #5 -------------------------------------------------------------------------- ________________ tae NaM sA miyAdevI bhagavaM goyamaM ejjamANaM pAsai pAsittA haTTha jAva evaM vayAsIsaMdisaMta NaM devANappiyA! kimAgamaNappaoyaNaM? tae NaM se bhagavaM goyame miyAdevi evaM vayAsI-ahaM gaM devANuppie! tava puttaM pAsiu~ havvamAgae | tae NaM sA miyAdevI miyAputtassa dAragassa anumaggajAyae cattAri putte savvAlaMkAravibhUsie sayakkhaMdho-1, ajjhayaNaM-1 karei karettA bhagavao goyamassa pAesa pADei paDittA evaM vayAsI- ee NaM bhaMte! mama patte pAsaha, tae NaM se bhagavaM goyame miyaM deviM evaM vayAsI-no khalu devANuppie ahaM ee tava putte pAsi havvamAgae, tattha NaM je se tava jeTTe putte miyAputte dArae jAiaMdhe jAtiaMdhArUve jaM NaM tuma rahassiyaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI-paDijAgaramANI viharasi taM NaM ahaM pAsiuM havvamAgae / tae NaM sA miyAdevI bhagavaM goyamaM evaM vayAsI se ke NaM goyamA! se tahArUve nANI vA tavassI vA jeNaM esamaDhe mama tAva rahassIkae tabbhaM havvamakkhAe jao NaM tabbhe jANaha? tae NaM bhagavaM goyame miyaM devi evaM vayAsI- evaM khalu devANappie! mama dhammAyarie samaNe bhagavaM mahAvIre jAva jao NaM ahaM jANAmi, jAvaM ca NaM miyAdevI bhagavayA goyameNaM saddhiM eyamaDheM saMlavai tAvaM ca NaM miyAputtassa dAragassa bhattavelA jAyA yAvi hotthA / tae NaM sA miyAdevI bhagavaM goyamaM evaM vayAsI-tubbhe NaM bhaMte! ihaM ceva ciTThaha jA NaM ahaM tubbhaM miyAputtaM dAragaM uvadaMsemi tti kaTTa jeNeva bhattapANagharae teNeva uvAgacchai uvAgacchittA vatthapariyaTTayaM karei karettA kaTThasagaDiyaM giNhai giNhittA viulassa asaNa-pANa-khAima-sAimassa bharer3a bharettA taM kaTThasagaDiyaM anakaDDhamANI-anakaDDhamANI jeNeva bhagavaM goyame teNeva uvAgacchai uvAgacchittA bhagavaM goyamaM evaM vayAsI ____ eha NaM bhaMte! tubbhe mae saddhiM anugacchaha jA NaM ahaM tubbhaM miyAputtaM dAragaM uvadaMsemi, tae NaM se bhagavaM goyame miyaM deviM piTThao samaNugacchai, tae NaM sA miyAdevI taM kaTThasagaDiyaM anukaDDhamANIanukaDDhamANI jeNeva bhUmigharae teNeva uvAgacchai uvAgacchittA cauppuDeNaM vattheNaM muhaM baMdhamANI bhagavaM goyamaM evaM vayAsI- tabbhe vi NaM bhaMte! mahapottiyAe mahaM baMdhaha tae NaM se bhagavaM goyame miyAdevIe evaM vutte samANe muhapottiyAe muhaM baMdher3a / tae NaM sA miyAdevI paraMmuhI bhUmigharassa duvAraM vihADei, tae NaM gaMdhe niggacchai se jahAnAmae-ahimaDe i vA sappakaDevara i vA jAva tato'vi NaM aNidvatarAe ceva jAva gaMdhe pannatte, tae NaM se miyAputte dArae tassa viulassa asaNa-pANa-khAima-sAimassa gaMdheNaM abhibhUe samANe taMsi viulaMsi asaNa-jAva macchie0 taM viulaM asaNaM-jAva AsaeNaM AhArei AhArettA khippAmeva viddhaMsei viddhaMsettA tao pacchA pUyattAe ya soNiyattadAe ya pAriNAmei taM piya ya NaM pUyaM ca soNiyaM ca AhArei tae NaM bhagavao goyamassa taM miyAputtaM dAragaM pAsittA ayameyArUve ajjhatthie jAva samappajjitthA-aho NaM ime dArae purA porANANaM ducciNNANaM duppaDikkaMtANaM asabhANaM pAvANaM kaDANaM kammANaM pAvagaM phalavittivisesaM paccaNabhavamANe viharai, na me diTThA naragA vA neraiyA vA pacakkhaM khala ayaM puruse nirayapaDirUviyaM veyaNaM vediti tti kaTTa miyaM deviM Apucchar3a ApucchittA miyAe devIe gihAo [dIparatnasAgara saMzodhitaH] [4] [11-vivAgasUyaM] Page #6 -------------------------------------------------------------------------- ________________ paDinikkhamai paDinikkhamittA miyaggAmaM nayaraM majjhamajjheNaM niggacchar3a niggacchittA jeNeva samaNe bhagavaM mahAvIra teNeva uvAgacchai uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhatto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA evaM vayAsI evaM khala ahaM tabbhehiM abbhaNaNNAe samANe miyaggAmaM nayaraM majjhaMmajjheNaM anappavisAmi jeNeva miyAe devIe gihe teNeva uvAgae, tae NaM sA miyAdevI mamaM ejjamANe pAsai pAsittA haTThA taM sayakkhaMdho-1, ajjhayaNaM-1 ceva savvaM jAva pUyaM ca soNiyaM ca AhArei, tae NaM mama emeyArUve ajjhathie jAva saMkappe samappajjitthA-aho NaM ime dArae prA jAva viharai / [7] se NaM bhaMte! parise pavvabhave ke Asi kiM nAmae vA kiM gotte vA kayaraMsi gAmaMsi vA nayaraMsi vA kiM vA daccA kiM vA bhoccA kiM vA samAyarittA kesiM vA purA jAva viharai? goyamAi samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse sayaduvAre nAmaM nayare hotthA-riddhatthimiyasamiddhe vaNNao, tattha NaM sadvAre nayare dhaNavaI nAmaM rAyA hotthA-vaNNao, tassa NaM sayadvArassa nayarassa adUrasAmaMte dAhiNapuratthime disIbhAe vijayavaddhamANe nAmaM kheDe hotthAriddhisthimiyasamiddhe / tassa NaM vijayavaddhamANassa kheDassa paMca gAmasayAI Abhoe yAvi hotthA, tattha NaM vijayavaddhamANe kheDe ekkAI nAmaM rahakUDe hotthA-ahammie jAva duppaDiyANaMde, se NaM ekkAI rahakUDe vijayavaddhamANassa kheDassa paMcaNhaM gAmasayANaM AhevaccaM jAva pAlemANe viharai / tae NaM se ekkAI rahakUDe vijayavaddhamANassa kheDassa paMca gAmasayAI bahahiM karehi ya bharehi ya viddhIhi ya ukkoDAhi ya parAbhavehi ya dejjehi ya bhejjehi ya kuMtehi ya laMchaposehi ya AlI-vaNehi ya paMthakoTTehi ya ovIlemANe-ovIlemANe vihammemANe-vihammemANe tajjemANe-tajjemANe tAle-mANe-tAlemANe niddhaNe karemANe-karemANe viharai / ___ tae NaM se ekkAi rahakUDe vijayavaddhamANassa kheDassa bahUNaM rAIsara-talavara-mAiMbiya-koDubiyaibbha-seTTi-seNAvai-satthavA-hANaM aNNesiM ca bahUNaM gAmellaga-purisANaM bahUsu kajjesu ya kAraNesu ya maMtesu ya gujjhaesu ya nicchaesu ya vavahAresu ya suNamANe bhaNai na suNemi asuNamANe bhaNai suNemi evaM passamANe bhAsamANe, giNhamANe jANamANe vi tae NaM se ekkAI rahakaDe eyakamme eyappahANe emayavijje eyaM samAyare subahuM pAvakammaM kalikalusaM samajjiNamANe viharai / tae NaM tassa ekkAissa rahakUDassa aNNayA kayAi sarIragaMsI jamagasamagameva solasa rogAyaMkA pAubbhUyA [taM jahA] [8] sAse kAse jare dAhe kacchisUle bhagaMdale / arisA ajIrae diTThI-maddhasUle akArae / acchiveyaNA kaNNaveyaNA kaMDU udare koDhe / / [9] tae NaM se ekkAI ratukaDe solasahiM rogAyaMkehiM abhibhae samANe koiMbiyaparise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA! vijayavaddhamANe kheDe siMdhADaga-tiga-caukkacaccara-caummuha-mahApahapahesu mahayA-mahayA saddeNaM ugghosemANA-ugghosemANA evaM vayaha-ihaM khalu [dIparatnasAgara saMzodhitaH] [5] [11-vivAgasUyaM] Page #7 -------------------------------------------------------------------------- ________________ devANauppiyA! ekkAissa raTThakUDassa sarIragaMsi solasa rogAyaMkA pAubbhUyA taM jahA- sAse kAse, jare jAva koDhe, taM jo NaM icchai devANuppiyA! vejjo vA vejjaputto vA jANuo vA jANuyaputto vA tegicchiovA tegicchiyaputto vA ekkAissa raTThakUDassa tesiM solasaNhaM rogAyaMkANaM egamavi rogAyaMkaM uvasAmittae-tassa NaM ekkAI raTThakUDe viulaM atthasaMpayANaM dalayai, doccaM pi taccaM pi ugghoseha ugghosettA eyamANa-ttiyaM paccappiNaha tae NaM te koDuMbiyapurisA jAva tamANattiyaM paccappiNaMti / suyakkhaMdho-1, ajjhayaNaM-1 tae NaM vijayavaddhamANe kheDe imaM eyArUvaM ugghosaNaM soccA nisamma bahave vejjA ya vejjaputtA ya jANuyA ya jANuyaputtA ya tegicchiyA ya tegicchiyaputtA ya satthakosahatthagayA saehiM - saehiM gihehiMto paDinikkhamaMti paDinikkhamittA vijayavaddhamANassa kheDassa majjhaMmajjheNaM jeNeva ekkAIraTThakUDassa gihe teNeva uvAgacchaMti uvAgacchittA ekkAI raTThakUDassa sarIragaM parAmusaMti parAmusittA tesiM rogAyaMkANaM nidANaM pucchaMti pucchittA ekkAI- raTThakUDassa bahUhiM abbhaMgehi ya uvvaTTaNAhi ya siNehapANehi ya vamaNehi ya vireyaNahi ya seyaNehi ya avaddahaNAhi ya avaNhANehi ya anuvAsaNAhi ya batthikammehi ya nirUhehi ya sirAvehehi ya tacchaNehi ya pacchaNehi ya sirabattIhi ya tappaNAhi ya puDapAgehi ya challIhi ya ballIhi ya mUlehi ya kaMdehi ya pattehi ya pupphehi ya phalehi ya bIehi ya siliyAhi ya guliyAhi ya osahehi ya bhesajjehi ya icchaMti tesiM solasaNhaM rogAyaMkANaM egamavi rogAyakaM uvasamAvittae, no ceva NaM saMcAeMti uvasAmitta | taNaM te bahave vejjA ya jAva tegicchaputtA ya jAhe no saMcAeMti tesiM solasaNhaM rogAyaMkANaM egamavi rogAyaMkaM uvasAmittae tAhe saMtA taMtA paritaMtA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / tae NaM ekkAI raTThakUDe vejjahiya0 paDiyAikkhie pariyAragaparicatte nivviNNosahabhesajje solasarogAyaMkehiM abhibhUe samANe rajje ya raTThe ya jAva aMtaure ya mucchie0 rajjaM ca raTThe ca AsAemANe patthaimANe pIhemANe abhilasamANe aTTaduhaTaTavasaTTe aDDhAijjAI vAsasayAiM paramAuM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkoseNaM sAgarovamaTThiiesa neraiesa neraiyattAe uvavaNNe / seNaM tao anaMtaraM uvvaTTittA iheva miyaggAme nayare vijayassa khattiyassa miyAe devIe kucchiMsi puttattAe uvavaNNe, tae NaM tIse miyAe devIe sarIre veyaNA pAubbhUyA ujjalA jAva jappabhir3aM caNaM miyAputte dArae miyAe devIe kucchiMsi gabbhattAe uvavaNNe tappabhidaM ca NaM miyAdevi vijayassa khattiyassa aNiTThA akaMtA appiyA amaNuNNA amaNAmA jAyA yAvi hotthA / tae NaM tIse miyAe devIe aNNayA kayAi puvvarattAvarattakAla - samayaMsi kuDuMbajAgariyA jAgaramANIe ime eyArUve ajjhatthie jAva saMkappe samuppanne evaM khalu ahaM vijayassa khattiyassa puvviM iTThA jAva dhejjA vesAsiyA aNumayA Asi, jappabhidaM ca NaM mama ime gabbhe kucchiMsi gabbhattAe uvavaNe tappabhidaM ca NaM ahaM vijayassa khattiyassa aNiTThA jAva jAyA yAvi hotthA, necchai NaM vijae khattie mama nAmaM vA goyaM vA giNhittae kimaMga puNa daMsaNaM vA paribhogaM vA, taM seyaM khalu mama eyaM gabbhaM bahUhiM gabbhasADaNAhi ya pADaNAhiya gAlaNAhi ya mAraNAhi ya sADittae vA pADittae vA gAlittae vA mArittae vA [dIparatnasAgara saMzodhitaH ] [6] [11-vivAgasUyaM] Page #8 -------------------------------------------------------------------------- ________________ evaM saMpehei saMpehettA bahaNi khArANi ya kaDyANi ya tuvarANi ya gabbhasADaNANi ya jAva khAyamANi yA piyamANI ya icchar3a taM gabbhaM sADitae vA jAva mArittae vA no ceva NaM se gabbhe saDai vA paDai vA galai vA marai vA, tae NaM sA miyAdevI jAhe no saMcAei taM gabbhaM sADittae vA jAva mArittae vA, tAhe saMtA taMtA paritaMtA akAmiyA asayaMvasA taM gabbhaM duhaMduheNaM parivahai / tassa NaM dAragassa gabbhagayassa ceva aTTha nAlIo abhiMtarappavahAo aTTha nAlIo bAhirappavAhAo aTTha pUyappavahAo aTTa soNi-yappavahAo duve duve kaNNaMtaresu duve duve acchiMtaresu duve duve sayakkhaMdho-1, ajjhayaNaM-1 nakkaMtaresu duve duve dhamaNiaMtaresu abhikkhaNaM-abhikkhaNaM pUyaM ca soNiyaM ca parisavamANIo-parisavamANIo ceva ciTThati, tassa NaM dAragassa gabbhagayassa ceva aggie nAmaM vAhI pAubbhUe je NaM se dArae AhArei se NaM khippAmeva viddhaMsamAgacchai payattAe soNiyattAe ya pariNamai, taM piya se pUyaM ca soNiyaM ca AhArei / tae NaM sA miyAdevI aNNayA kayAiM navaNhaM mAsANaM bahapaDipannANaM dAragaM payAyA jAtiaMdhe jAva Agitimette, tae NaM sA miyAdevI taM dAragaM haMDaM aMdharUvaM pAsai pAsittA bhIyA tatthA tasiyA uvviggA saMjAyabhayA ammadhAI saddAvei saddAvettA evaM vayAsI- gacchaha NaM devANappiyA! tuma eyaM dAragaM egate ukkuDiyAe ujjhAhi, tae NaM sA ammadhAI miyAdevIe tahatti eyamahU~ paDisaNei paDisaNettA jeNeva vijae khattie teNeva uvAgacchai uvAgacchittA karayalapariggahiyaM0 evaM vayAsI- evaM khalu sAmI! miyAdevI navaNhaM mAsANaM jAva Agitimette, tae NaM sA miyAdevI taM dAragaM huDaM aMdhArUvaM pAsai pAsittA bhIyA tatthA tasiyA uvvigA saMjAyabhayA mamaM saddAvei saddAvettA evaM vayAsI gacchaha NaM tuma devANuppiyA! eyaM dAragaM egate ukkuDiyAe ujjhAhi, taM saMdisaha NaM sAmI! taM dAragaM ahaM egate ujjhAmi udAha mA? tae NaM se vijae khattie tIse ammadhAIe aMtie eyamalaiM soccA taheva saMbhaMte uTThAe udvei udvettA jeNeva miyAdevI teNeva uvAgacchada uvAgacchittA miyaM deviM evaM vayAsI-devANappiyA! tubbhaM paDhame gabbhe taM jar3a NaM tuma eyaM egate ukkuDiyAe ujjhasi to NaM tabbhaM payA no thirA bhavissai to NaM tuma eyaM dAragaM rahassiyagaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI paDijAgaramANI viharAhi to NaM tabbhaM payA thirA bhavissai tae NaM sA miyAdevi vijayassa khattiyassa taha tti eyamadvaM vieNaM paDisaNei paDisaNettA taM dAragaM rahassiyaMsi bhUmigharaMsi raha0 bhattapANe NaM paDijAgaramANI jAva viharai, evaM khalu goyamA! miyAputte dArae purA porANANaM jAva paccaNubhavamANe viharai / [10] miyApatte NaM bhaMte! dArae io kAlamAse kAlaM kiccA kahiM gamihii? kahiM uvavajjihii? goyamA! miyApatte dArae chavvIsaM vAsAiM paramAuM pAlaittA kAlamAse kAlaM kiccA iheva jaMbuddIve dIve bhArahe vAse veyaDDhagiripAyamUle sIhaklaMsi sIhattAe paccAyAhii, se NaM tattha sIhe bhavissai ahammie jAva sAhasie subahU pAvaM jAva samajjiNai samajjiNittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosasAgarovamaTThies jAva uvavajjihii, se NaM tao anaMtaraM uvavaTTittA sirIsaves uvavajjihii, tattha NaM kAlaM kiccA doccAe paDhavIe ukkoseNaM tiNNi sAgarovamaM / se NaM tao anaMtaraM uvvaTTittA pakkhIs uvavajjihii tattha vi kAlaM kiccA taccAe paDhavIe satta sAgarovamAiM, se NaM tao sIhes ya tayANaMtaraM cautthIe urago paMcamIe itthIo chaTThIe 1 [dIparatnasAgara saMzodhitaH] [7] [11-vivAgasUyaM] Page #9 -------------------------------------------------------------------------- ________________ maNuo ahesattamAe, tao anaMtaraM uvvaTTittA se jAI imAI jalayarapaMciMdiyatirikkha-joNiyANaM macchakacchabha-gAhRmagara-saMsumArAINaM aDDhaterasa jAikalakoDijoNipamahasayasahassAI tattha NaM egamegaMsi joNivihANaMsi anegasayasahassakhutto uddAittA-uddAittA tattheva bhujjo-bhujjo paccAyAissai se NaM tao anaMtaraM uvvaTTittA caupaesu uraparisappesu bhuyaparisappesu khahayaresu cariMdiesu teiMdiesu beiMdiesu vaNapphai-kaDuyarukkhesu kaDuyaduddhiesu vAu-teu-Au-puDhavIsu anegasayasahassakhutto, se NaM tao anaMtaraM uvvaTTittA supaiTThapure nayare goNattAe paccAyAhii, se NaM tattha ummakabAlabhAve aNNayA kayAI paDhamapAusaMsi gaMgAe mahAnaIe khalINamaTTiyaM khaNamANe taDIe pellie samANe syakkhaMdho-1, ajjhayaNaM-1 kAlagae tattheva supaiTThapure nayare seTTikulaMsi pumattAe paccAyAissai, se NaM tattha ummukkabAlabhAve jAva jovvaNa-gamaNappatte tahArUvANaM therANaM aMtie dhamma soccA nisamma muMDe bhavittA agArAo aNagAriyaM pavvaissai se NaM tattha aNagAre bhavissai-iriyAsamie jAva baMbhayArI, se NaM tattha bahaI vAsAI sAmaNNapariyAgaM pAuNittA Aloiya-paDikkamate samAhipatte kAlamAse kAlaM kiccA sohamme kappe devattAe uvvavajjihii, se NaM tao anaMtaraM cayaM caittA mahAvidehe vAse jAiM kulAI bhavaMti-aDDhAI aparibhUyAiM tahappagAresu kulesu pumattAe paccAyAhiti jahA- daDhapaiNNe jAva sijjhihii bujjhihii muccihii pariNivvAhii savvadukkhANamaMtaM kAhii / / evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM paDhamassa ajjhayaNassa ayamaDhe pannatte tti bemi | * paDhame sayakkhaMdhe paDhamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . / bIyaM ajjhayaNaM-ujjhiyae / [11] jai NaM bhaMte! samaNeNaM jAva saMpatteNaM duhavivAgANaM paDhamassa ajjhayaNassa ayamaDhe pannatte, doccassa NaM bhaMte! ajjhayaNassa duhavivAgANaM samaNeNaM bhagavayA mahAvIreNaM ke aDhe pannatte? tae NaM se suhamme aNagAre jaMbU-aNagAraM evaM vayAsI evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM vANiyagAme nAmaM nayare hotthA-riddhatthimiyasamiddhe, tassa NaM vANiyagAmassa rapatthime disIbhAe duIpalAse nAmaM ujjANe hotthA, tattha NaM dUipalAse suhammassa jakkhassa jakkhAyayaNe hotthA, tattha NaM vANiyagAme nayare mitte nAmaM rAyA hotthA-vaNNao, tassa NaM mittassa raNNo sirI nAmaM devI hotthA-vaNNao, tattha NaM vANiyagAme kAmajjhayA nAmaM gaNiyA hotthA-ahINa-jAva surUvA bAvattarikalApaMDiyA causahigaNiyAguNovaveyA egUNatIsavisese ramamANI ekkavIsaratiguNappahANA battIsapurisovayArakusalA navaMgasuttapaDibohiyA aTThArasadesI-bhAsAvisArayA siMgArAgAracAruvesA gIyara-igaMdhavvaNaTTaksalA saMgaya-gaya-jAva] suMdarathaNa-jAva] UsiyajjhayA sahassalaMbhA vidiNNachattacAmara-vAlavIyaNIyA kaNNIrahappayAyA yAvi hotthA, bahaNaM gaNiyAsahassANaM AhevaccaM jAva viharai / [dIparatnasAgara saMzodhitaH] [8] [11-vivAgasUyaM] Page #10 -------------------------------------------------------------------------- ________________ [12] tattha NaM vANiyagAme vijayamitte nAmaM satthavAhe parivasai aDDhe0 tassa NaM vijayamittassa subhaddA nAmaM bhAriyA hotthA ahINa0, tassa NaM vijayamittassa putte subhaddAe bhAriyAe attae ujjhiyae nAmaM dArae hotthA - ahINa - jAva surUve | teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe, parisA niggayA, rAyA niggao, jahA - kUNio tahA niggao, dhammo kahio, parisA paDigayA, rAyA ya gao / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTThe aMtevAsI iMdabhUI nAmaM aNagAre jAva lese chaTThachaTTeNaM jahA pannattIe paDhama jAva jeNeva vANiyagAme nayare teNeva uvAgacchai uvAgacchittA vANiyagAme nayare-ucca-nIya majjhimAiM kulAiM0 aDamANe jeNeva rAyamagge teNeva ogADhe, suyakkhaMdho-1, ajjhayaNaM-2 tattha NaM bahave hatthI pAsai saNNaddha - baddhavammiya - guDie uppIliya-kacche uddAmiyaghaMTe nANAmaNirayaNa- vivihagevejjauttarakaMcuijje paDikappie jhayapaDAgavara-paMcAmela- ArUDhahatthArohe gahiyAuhappaharaNe aNNe ya tattha bahave Ase pAsai-saNNaddha - baddha-vammiya - guDie AviddhaguDe osAriyapakkhare utarakaMcuiya - ocUlAmuhacaMDAdharacAmara-thAsaga parimaMDiya kaDIe ArUDha assArohe gahiyAuhappaharaNe aNNe ya tattha bahave purise pAsai-saNNaddhabaddhavamyakavae uppIliyasarAsa-NapaTTIe piNaddhagevejje vimalavarabaddha - ciMdhapaTTe gahiyAuhappaharaNe | tesiM ca NaM purisANaM majjhagayaM egaM purisaM pAsai avauDayabaMdhaNaM ukkhittaM kaNNanAsaM nehatuppiyagattaM bajjhakakkhaDiya juyaniyatthaM vAMTheguNa rattamalladAmaM cuNNaguMDiyagattaM cuNNayaM bajjhapANIyaM tilaMtilaM ceva chijjamANaM kAgaNimaMsAI khAviyaM taM pAvaM khakkharasaehiM hammamANaM aneganara-nArI - saMparivuDaM caccare-caccare khaMDapaDahaeNaM ugghosijjamANaM, imaM ca NaM eyArUvaM ugghosaNaM suNei no khalu devANuppiyA ujjhiyagassa dAragassa kei rAyA vA rAyupatto vA avarajjhai appaNo se sayAI kammAI avarajjhati / [13] tae NaM bhagavao goyamassa taM purisaM pAsittA ayameyArUve ajjhatthie ciMti kappie patthie maNogae saMkappe samuppajjitthA, aho NaM ime purise jAva nirayapaDirUviyaM veyaNaM veiti kaTTu vANiyagAme nayare uccanIya-majjhima - kulAI jAva aDamANe ahApajjattaM samudANiyaM giNhai giNhittA vANiyagAme nayare majjhaM-majjheNaM jAva paDidaMsei paDedaMsettA, samaNaM bhagavaM mahAvIraM vaMdai namasai vaMditA namaMsittA evaM vayAsI- evaM khalu ahaM bhaMte! tubbhehiM abbhaNuNNAe samANe vANiyagAme nayare jAva taheva nivei | se bhaMte! purise puvvabhave ke Asi? jAva paccaNubhavamANe viharai ? evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse hatthiNAure nAmaM nayare hotthA, riddhatthi miyasamiddhe0, tattha NaM hatthiNAure nayare sunaMde nAmaM rAyA hotthA-mahayA- himavaMta0 tattha NaM hatthiNAure nayare bahumajjhadesabhae ettha NaM mahaM ege gomaMDavara hotthAaNegakhaMbhasayasaMniviTThe pAsAIe darisaNijje abhirUve paDirUve, tattha NaM bahave nagaragorUvA NaM saNAhA ya aNAhA ya nagaragAvIo ya nagaravasabhA ya nagarabalIvaddA ya nagarapaDDiyAo ya paurataNapANiyA nibbhayA nirUvasaggA suhaMsuheNaM parivasaMti tattha NaM hatthiNAure nayare bhIme nAmaM kUDaggAhe hotthA - ahammie jAva duppaDiyANaMde / tassa NaM bhImassa kUDaggAhassa uppalA nAmaM bhAriyA hotthA - ahINa0, tae NaM sA uppalA kUDaggAhimI aNNadA kayAI AvaNNasattA jAyA yAvi hotthA, tae NaM tIse uppalAe kUDaggahANI hiM [dIparatnasAgara saMzodhitaH] [9] [11-vivAgasUyaM] Page #11 -------------------------------------------------------------------------- ________________ mAsANaM bahupaDipunnANaM ayameyArUve dohale pAubbhUe- dhaNNAo NaM tAo ammayAo jAva suladdhe NaM jammajIviyaphale jAo NaM bahUNaM nagaragorUvANaM saNAhANa ya jAva vasabhANa ya Uhehi ya thaNehi ya vasaNehi ya cheppAhi ya kakuhehi ya vahehi ya kaNNehi ya acchIhi ya nAsAhi ya jibbhAhi ya oTThehi ya kaMbalehi ya sollehi ya taliehi ya bhajjiehi ya parisukkehi ya lAvaNehi ya suraM ca mahuM ca meragaM ca jAI ca sIdhuM ca pasaNNaM ca AsAemANIo vIsAemANIo paribhAemANIo paribhuMjemANIo dohalaM virNeti taM jai NaM ahamavi bahUNaM nagara jAva viNijjAmi tti kaTTu taMsi dohalaMsi aviNijjamANaMsi sukkA bhukkhA nimmaMsA oluggA oluggasarIrA nitteyA dINavimaNavayaNA paMDullaiyamuhI omaMthiya nayaNavadaNakamalA jahoiyaM pupphavattha-gaMdha-mallAlaMkArAhAraM aparibhuMjamANI karayalamaliyavva kamalamAlA ohaya jAva jhiyAi / suyakkhaMdho-1, ajjhayaNaM-2 imaM ca NaM bhIme kUDaggAhe jeNeva uppalA kUDaggAhiNI teNeva uvAgacchai uvAgacchittA ohaya jAva pAsai pAsittA evaM vayAsI- kiM NaM tumaM devANuppie! ohaya jAva jhiyAsi? tae NaM sA uppalA bhAriyA bhImaM kUDaggAhaM evaM vayAsI evaM khalu devANuppiyA ! mamaM tiNhaM mAsANaM bahupaDipunnANaM dohale pAubbhUe dhaNNAo NaM tAo ammayAo tAsiM mANussae jammajIviyaphale jAo NaM bahUNaM nagaragorUvANaM jAva lAvaNehi ya suraM ca mahuM ca meragaM ca jAI ca sIdhuM ca pasaNNaM ca AsAemANIo vIsAmANIo paribhAemANIo paribhuMjemANIo dohalaM viNeMti, tae NaM ahaM devANuppiyA ! taMsi dohalaMsi aviNijjamANaMsi jAva jhiyAmi / taNaM se bhI kUDaggAhe uppalaM bhAriyaM evaM vayAsI- mA NaM tumaM devANuppiyA ! ohaya jAva jhiyAhi, ahaM NaM tahA karissAmi jahA- NaM tava dohalassa saMpattI bhavissai, tAhiM iTThAhiM kaMtAhiM piyAhiM maNuNNAhiM maNAmAhiM vaggUhiM samAsAsei, tae NaM se bhIme kUDaggAhe addharattakAla - samayaMsi ege ebIe saNNaddha jAva ppaharaNe sAo gihAo niggacchai niggacchittA hatthiNAure nayaraM majjhaMmajjheNaM jeNeva gomaMDave teNeva uvAgae bahUNaM nagaragorUvANaM vasabhANa ya appegaiyANaM Uhe chiMdai jAva appegaiyANaM kaMbale chiMdai appegaiyANaM aNNamaNNAI agovaMgAI viyaMgei viyaMgettA jeNeva sae gihe teNeva uvAgacchai uvAgacchittA uppalAe kUDaggAhiNIe uvaNei, tae NaM sA uppalA bhAriyA tehiM bahUhiM gomaMsehiM sollehi ya0 suraM ca AsAemANI taM doha viNei, tae NaM sA uppalA kUDaggAhiNI saMpuNNadohalA saMmANiyadohalA viNIyadohalA vicchiNNadohalA saMpannadohalA taM gabbhaM suhasuheNaM parivahai / [14] tae NaM sA uppalA kUDaggAhiNI aNNayA kayAi navaNhaM mAsANaM bahupaDinnANaM gaM payAyA, tae NaM teNaM dArae NaM jAyemetteNaM ceva mahayA-mahayA ciccI saddeNaM vighuTTe vissare Arasie, tae NaM tassa dAragassa ArasiyasaddaM soccA nisamma hatthiNAure nayare bahave nagaragoruvA jAva vasabhA ya bhIyA tatthA tasiyA uvviggA saMjAyabhayA savvao samaMtA vipalAitthA, tae NaM tassa dAragassa ammApiyaro ayameyArUvaM nAmadhejjaM kareMti, jamhA NaM amhaM imeNaM dAraeNaM jAyametteNaM ceva mahayA - mahayA ciccI saddeNaM vighuTThe vissare Arasie tae NaM eyassa dAragassa ArasiyaM saddaM soccA nisamma hatthiNAure nayare bahave nagaragorUvA jAva bhIyA tatthA tasiyA uvviggA saMjAyabhayA savvao samaMtA vippalAitthA tamhA NaM hou amhaM dArae gottAse nAmeNaM / [dIparatnasAgara saMzodhitaH ] [10] [11-vivAgasUyaM] Page #12 -------------------------------------------------------------------------- ________________ taNaM se gottAse dArae ummukkabAlabhave jAe yAvi hotthA, tae NaM se bhIme kUDaggAhe aNNayA kayAI kAladhammuNA saMjutte, tae NaM se gottAse dArae bahUNaM mitta-nAi-niyaga-sayaNa-saMbaMdhipariyaNeNaM saddhiM saMparivuDe royamANe kaMdamANe vilavamANe bhImassa kUDaggAhassa nIharaNaM karei karettA bahUI loyayamayakiccAI karer3a, taNaM se sunaMde rAyA gottAsaM dArayaM aNNayA kayAi sayameva kUDaggAhittAe ThAvei, ta NaM se gottAse dArae kUDaggAhe jAe yAvi hotthA - ahammie jAva duppaDiyANade, tae NaM se gottAse kUDaggAhittAe kallAkalliM addharattakAlasamayaMsi ege abIe saNNaddha-baddhavammiyakavae jAva gahiyAuhappaharaNe sAo gihAo nijjAi nijjAittA jeNeva gomaMDave teNeva uvAgacchati teNeva uvAgacchittA bahUNaM nagaragogUvANaM saNAhANa ya jAva viyaMgetti viyaMgettA jeNeva sae gehe teNeva uvAgae, NaM se gottAse suyakkhaMdho-1, ajjhayaNaM-2 kUDaggA hiM tae bahUhiM gomaMsehiM sollehi ya0 suraM ca majjaM ca jAva paribhuMjemANe viharai / tae NaM se gottAse kUDaggAhe eyakamme0 subahu pAvakammaM samajjiNittA paMcavAsasAI paramAuM pAlaittA aTTaduhaTTovagae kAlamase kAlaM kiccA doccAe puDhavIe ukkosaM tisAgarovamaThiiesa raesa neraiyattAe uvavaNNe / [15] tae NaM sA vijayamittassa satthavAhassa subhaddA nAmaM bhAriyA jAyaniMdyA yAvi hotthA, jAyA-jAyA dAragA viNihAyamAvajjaMti, tae NaM se gottAse kUDaggAhe doccAe puDhavIe anaMtaraM uvvaTTittA iheva vANiyagAme nayare vijayamittassa satthavAhassa subhaddAe bhAriyAe kucchiMsi puttatAe uvavaNNe tae NaM sA subhaddA satthavAhI aNNayA kayAi navaNhaM mAsAmaM bahupaDipunnANaM dAragaM payAyA, tae NaM sA subhaddA satthavAhI taM dAragaM jAyamettayaM ceva egaMte ukkuruDiyAe ujjAvei ujjhAvettA doccaM pi giNhAvei giNhAvettA anupuvveNaM sArakkhamANI saMgovemANI saMvaDDhe / tae NaM tassa dAragassa ammapAyiro ThiivaDiyaM ca caMdasUradaMsaNaM ca jAgariyaM ca mahayA iDDhIsakkArasamudaeNaM kareMti tae NaM tassa dAragassa ammApiyaro ekkArasame divase nivvatte saMpatte bArasAhe ayameyArUvaM goNNaM guNanipphaNNaM nAmadhejjaM kareMti, jamhA NaM amhaM ime dArae jAyamettae ceva egaMte ukkuruDiyAe ujjhie tamhA NaM hou amhaM dArae ujjhiyae nAmeNaM, tae NaM se ujjhiya dA paMcadhAIpariggahie taM jahA- khIradhAIe majjaNadhAIe maMDaNadhAIe kIlAvaNadhAIe aMkadhAIe jahA- daDhapaiNNe jAva nivvAdhAe girikaMdaramallINe vva caMpagapAyave suhaMsuheNaM viharai / tae NaM se vijayamitte satthavAhe annayA kayAi gaNimaM ca dharimaM ca mejjaM ca pAricchejjaM ca-cauvvihaM bhaMDagaM gahAya lavaNasamudde poyavahaNeNaM uvAgae, tae NaM se vijayamitte tattha lavaNasamudde poyavivattIe nibbuDDabhaMDasAre attANe asaraNe kAladhammuNA saMjutte, tae NaM taM vijayamittaM satthavAhaM je jahA- bahave Isara-tavalara - mADaMbiya - koDuMbiyaibbhaseTThi-satthavAhA lavaNasamuddapoyavivattiyaM nibbuDDabhaMDasAraM kAladhammaNA saMjuttaM surNeti te tahA hatthanikkhevaM ca bAhirabhaMDasAraM ca gahAya egaMtaM avakkamaMti / tae NaM sA subhaddA satthavAhI vijayamittaM satthavAhaM lavaNasamuddapoyavivattiyaM nibbuDDabhaMDAsAraM kAladhammuNA saMjuttaM suNei suNettA mahayA paisIeNaM apphuNNA samANI parasuniyattA iva caMpagalayA dhasa tti dharaNIyalaMsi savvaMgehiM sannivaDiyA, tae NaM sA subhaddA satthavAhI muhuttaMtareNaM AsatthA [dIparatnasAgara saMzodhitaH] [11] [11-vivAgasUyaM] Page #13 -------------------------------------------------------------------------- ________________ samANI bahihaM mitta-jAva saddhiM parivaDA royamAmI kaMdamANIvilavamANI vijayamittassa satthavAhassa loiyAiM mayakicchAI karei te NaM sA subhaddA satthavAhI aNNayA kayAI lavaNasamuddottaraNaM ca satthaviNAsaM ca poyaviNAsaM ca paimaraNaM ca anuciMtemANI-anuciMtemANI kAladhammuNA saMjuttA / [16] tae NaM te nagaraguttiyA subhadaM satthavAhiM kAlagayaM jANittA ujjhiyagaM dAragaM sAo gihAo nicchu ti nicchubhettA taM gihaM aNNassa dalayaMti, tae NaM se ujjhiyae dArae sAo gihAo nicchUDhe samANe vANiyagAme nagare siMghADaga-jAva pahesu jUyakhalaesu vesagharesu pANAgAresu ya suhaMsuheNaM parivaDDhai, tae NaM se ujjhie dArae aNohaTTae anivarie sacchaMdamaI sairappayAre majjappasaMgI cora-jayavesa-dArappasaMgI jAe yAvi hotthA / tae NaM se ujjhiyae aNNayA kayAi kAmajjhAyAe gaNiyAe saddhiM saMpalagge jAe yAvi hotthA, kAmajjhayAe gaNiyAe saddhiM urAlAI mANussagAI bhogabhogAiM bhuMjamANe viharai, tae NaM tassa visyakkhaMdho-1, ajjhayaNaM-2 jayamittassa raNNo aNNayA kayAiM sirIe devIe joNisUle pAubbhUe yAvi hotthA, no saMcAei vijayamitte rAyA sirIe devIe saddhiM urAlAI mANussagAI bhogabhogAI bhaMjamANe viharittae tae NaM se mitte rAyA aNNa-yA kayAi ujjhiyae dArae kAmajjhayAe gaNiyAe gihAo nicchabhAvei nicchabhAvettA kAmajjhayaM gaNiyaM abhiMtariyaM Thavei ThavettA kAmajjhayAe gaNiyAe saddhiM urAlAI mANussagAI bhogabhogAI bhaMjamANe viharar3a / tae NaM se ujjhiyae dArae kAmajjhayAe gaNiyAe gihAo nicchubhemANe kAmajjhayAe gaNiyAe mucchie giddhe gaDhie ajjhovavaNNe annattha katthai suiM ca raiM ca dhiiM ca aviMdamANe taccitte tammaNe tallesse tadajjhavasANe tadaTThovautte tayappiyakaraNe tabbhAvaNAbhAvie kAmajyAe gaNiyAe bahaNi aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANe-paDiDAgaramANe viharai / tae NaM se ujjhiyae dArae aNNayA kayAi kAmajjhayAe gaNiyAe aMtaraM labhei labhettA kAmajjhayAe gaNiyAe giha rahasiyaM anappavisai anappavisittA kAmajjhayAe gaNiyAe saddhiM urAlAI mANussagAI bhogabhogAiM bhaMjamANe viharai / imaM ca NaM mitte rAyA NhAe jAva pAyacchitte savvAlaMkAravibhUsie maNussavaggurAparikhitte jaNeva kAmajjhayAe gihe teNeva uvAgacchai uvAgacchittA tattha NaM ujjhiyae dArae kAmajjhayAe gaNiyAe saddhiM urAlAI mANussagAI bhogabhogAiM bhuMjamANaM pAsai pAsittA Asurutte ruTe kuvie caMDikkie misimisemANe tivaliM bhiuDi niDAle sAhaTTa ujjhiyagaM dAragaM parisehiM giNhAvei giNhAvettA aTThi-muTThijANa-kopparapahAra-saMbhagga-mahiyagattaM karei karettA avaoDaga-baMdhaNaM karei karettA eeNaM vihANeNaM vajjhaM ANavei eM khala goyamA ujjhiyae dArae purA porANANaM kammANaM jAva paccaNabbhavamANe viharar3a / [17] ujjhiyae NaM bhaMte! dArae io kAlamAse kAlaM kiccA kahiM gacchihii? kahiM uvavajjihii? goyamA! ujjhiyae dArae paNuvIsaM vAsAiM paramAuM pAlaittA ajjeva tibhAgAvasese divase sUlIbhiNNe kae samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe neraiesu neraiyattAe uvavajjihii, se NaM tao anaMtaraM uvvaTTittA iheva jaMbuddIve dIve bhArahe vAse veyaDDhagiripAyamale vAnarakulaMsi vAnarattAe uvavajjihii, se NaM tattha ummukkabAlabhAve tiriyabhogesu mucchie giddhe gaDhie [dIparatnasAgara saMzodhitaH] [12] [11-vivAgasUyaM] Page #14 -------------------------------------------------------------------------- ________________ ajjhovavaNNe jAe-jAe vAnarapellae vahei taM eyakamme jAva kAlamAse kAlaM kiccA iheva jaMbaddIve dIve bhArahe vAse iMdapure nayare gaNiyAkulaMsi puttattAe paccAyAhie / tae NaM taM dArayaM ammApiyaro jAyamettakaM vaddhehiMti napaMsagakammaM sikkhAvehiMti, tae NaM tassa dArayassa ammApiyaro nivvatabArasAhassa imaM eyArUvaM nAmadhejjaM karehiMti hou NaM amhaM ime dArae piyaseNe nAmaM napuMsae, tae NaM se piyaseNe napuMsae ummukkabAlabhAve viNNayapariNamette jovvaNagamaNuppatte rUveNaM ya jovvaNeNaM ya lAvaNNeNa ya ukkiTTe ukkiTThasarIre bhavissai / tae NaM se piyaseNe napuMsae iMdapure nayare bahave rAIsara-jAva pabhiyao bahUhi ya vijjApaogehi ya maMtapaogehi ya caNNapaogehi hiyauTThAvaNehi ya niNhavaNehi ya paNhavaNehi ya vasIkaraNehi ya Abhiogiehi AbhiogittA urAlAI mANussagAI bhogabhogAI bhuMjamANe viharissai / tae NaM se piyaseNe napuMsae eyakamme0 subaha pAvakammaM samajjiNittA ekkavIsaM vAsasayaM paramAuM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe paDhavIe neraies neraiyattAe uvavajjihii, tato sirIsivesu saMsAro taheva jahA- paDhame jAva puDhavIsu0 se NaM tao anaMtaraM uvvaTTittA iheva jaMbuddIve suyakkhaMdho-1, ajjhayaNaM-2 dIve bhArahe vAse caMpAe nayarIe mahisattAe paccAyAhii / se NaM tattha aNNayA kayAi gohillAehiM jIviyAo vavarovie samANe tattheva caMpAe nayarIe seTThikalaMsi puttattAe paccAyAhii, se NaM tattha ummukkabAlabhAve tahArUvANaM therANaM aMtie kevalaM bohiM bujjhihie aNagAre bhavissai sohamme kappe jahA- paDhame jAva aMtaM kAhii / nikkhevo / * paDhame sayakkhaMdhe bIyaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIyaM ajjhayaNaM samattaM . / taiyaM ajjhayaNaM- abhaggaseNe / / [18] taccassa ukkhevo- evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM purimatAle nAmaM nayare hotthA-riddhatthimiyasamiddhe tassa NaM parimatAlassa nayarassa uttaraputthime disIbhAe ettha NaM amohadaMsI ujjANe tattha NaM amohadaMsissa jakkhassa AyayaNe hotthA, tattha NaM parimatAle nayare mahabbale nAmaM rAyA hotthA / tassa NaM parimatAlassa nayarassa uttarapuratthime disIbhAe desappaMte aDavi-saMThiyA, ettha NaM sAlADavI nAmaM corapallI hotthA visamagirikaMdara-kolaMba-saMniviTThA vaMsIkalaMka-pAgAraparikkhittA chiNNa-selavisamappavAya-pharihovagUDhA abhiMtara pANIyA sudullabha-jalaperaMtA aNegakhaMDI vidiyajaNadinna-niggamappavesA subahassa vi kaviyajaNassa duppahaMsA yAvi hotthA, tattha NaM sAlADavIe corapallIe vijae nAmaM coraseNAvaI parivasai ahammie ahammiTe jAva lohiyapANI bahUnayaraniggajayase sUre daDhappahAre sAhasie saddavehi asi-laTThi-paDhamamalle se NaM tattha sAlADavIe corapallIe paMcaNhaM corasayANaM AhevaccaM jAva viharai / [19] tae NaM se vijae coraseNAvaI bahaNaM corANa ya pAradAriyANa ya gaMThibheyagANa ya saMdhiccheyagANa ya khaMDapaTTANa ya aNNesiM ca bahaNaM chiNNa-bhiNNa-bAhirAhiyANaM kuDaMgeyAvi hotthA, tae NaM se vijae coraseNAvaI purimatAlassa nayarassa uttarapurathimillaM jaNavayaM bahUhiM gAmaghAehi ya nagaraghAehi ya [dIparatnasAgara saMzodhitaH] [13] [11-vivAgasUyaM] Page #15 -------------------------------------------------------------------------- ________________ goggahaNehi ya baMdiggahaNehi ya paMthakoTTehi ya khattakhaNaNehi ya ovIlemANe-ovIlemANe vihammemANevihammemANe tajjemANe-tajjemANe tAlemANe-tAlemANe nitthANe niddhaNe nikkaNe kappAyaM karemANe viharai, mahabbalassa raNNo abhikkhaNaM-abhikkhaNaM kappAyaM geNhai, tassa NaM vijayassa coraseNAvaissa khaMdasirI nAmaM bhAriyA hotthA ahINa0 tassa NaM vijayassa coraseNAvaissa putte khaMdasirIe bhAriyAe attae abhaggaseNe nAmaM dArae hotthA ahINapaDipanna-paMciMdiyasarIre viNNAya pariNaya mitte jovvaNagamaNapatte / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre purimatAle nayare samosaDhe, parisA niggayA, rAyA niggao, dhammo kahio, parisA rAyA ya gao, teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTe aMtevAsI goyame jAva rAyamagaMsi ogADhe, tattha NaM bahave hatthI pAsai, aNNe ya tattha bahave Ase pAsai aNNe ya tattha bahave parise pAsai-saNNaddha-baddhavammiyakavae tesiM ca NaM parisANaM majjhagayaM ega parisaM pAsai avaoDaya jAva ugghosijjamANaM, syakkhaMdho-1, ajjhayaNaM-3 tae taM purisaM rAyapurisA paDhamaMsi caccaraMsi nisiyAti nisiyAvettA aTTha culappiyae aggao ghAeMti ghAettA kasappahArehiM tAlemANA-tAlemANA kaluNaM kAkaNimasAI khAveMti khAvettA ruhirapANaM ca pAeMti tayANaMtaraM ca NaM doccaMsi caccaraMsi aTTha cullamAuyAo aggao ghAeMti evaM tacce caccare aTTha mahApiue cautthe aTTha mahAmAuyAo paMcame putte chaDhe suNhAo sattame jAmAuyA aTThame dhUyAo navame nattuyA dasame nattuIo ekkArasame nattuyAvaI bArasame nattuiNIo terasame piussiyapaiyA coddasame piussiyAo pannarasame mAussiyApaiyA solasame mAussiyAo sattarasame mAsiyAo aTThArasame avasesaM mitta-nAi-niyaga-sayaNasaMbaMdhi-pariyaNaM aggao ghAeMti ghAettA kasappahArehiM tAlemANA-tAlemANA kalaNaM kAkaNimaMsAI khAveMti ruhirapANaM ca pAeMti / [20] tae NaM se bhagavaM goyame taM parisaM pAsittA ayameyArUve ajjhatthie ciMtie kappie patthie maNogae saMkappe samappaNNe jAva taheva niggae, [jAva] evaM vayAsI-evaM khala ahaM NaM bhaMte! taM ceva jAva se NaM bhaMte! parise pavvabhave ke AsI? jAva viharar3a, evaM khala goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse purimatAle nAma nayare hotthA-riddhatthimiyasamiddhe, tattha NaM purimatAle nayare udiodie nAmaM rAyA hotthA mahayAhimavaMta tattha NaM parimatAle ninnae nAmaM aMDaya-vANiyae hotthA-aDDhe jAva aparibhae, ahammie jAva duppaDiyANaMde, tassa NaM ninnayassa aMDaya-vANiyassa bahave parisA diNNabhatti-bhatta-veyaNA0 bahave kAiaMDae ya jAva kukkuDiaMDae ya aNNesiM ca bahUNaM jalayara-thalayara-khahayaramAINaM aMDae tavaes ya kavallIsu ya kaMiesu ya bhajjaNaes ya iMgAles ya taleMti bhajjetiM solleMti taleMttA bhajjeMttA sollettA ya rAyamagge aMtarAvaNaMsi aMDayapaNieNaM vittiM kappemANA viharaMti, appaNA vi NaM se ninnayae aMDavANiyae tehiM bahUhiM kAiaMDaehi ya jAva kukkuDiaMDaehi ya sollehi ya taliehi ya bhajjiehi ya suraM Ne paribhAemANe paribhujemANe viharai, [dIparatnasAgara saMzodhitaH] [14] [11-vivAgasUrya] Page #16 -------------------------------------------------------------------------- ________________ tae NaM se ninnae aMDavANiyae eyakamme eyappahANe eyavijje eyasamAyAre subaha pAvakamma samajjiNittA egaM vAsasahassaM paramAuM pAlaittA kAlamAse kAlaM kiccA taccAe paDhavIe ukkoseNaM sattasAgarovamaTThiiesu naraes neraiyattAe uvavaNNe / [21] se NaM tao anaMtaraM uvavaTTittA iheva sAlADavIe corapallIe vijayassa coraseNAvaissa khaMdasirIe bhAriyAe kucchisi pattattAe uvavaNNe, tae NaM tIse khaMdasirIe bhAriyAe aNNayA kayAi tiNhaM mAsANaM bahupaDipunnANaM ime eyArUve dohalle pAubbhUe-dhaNNAo NaM tAo ammayAo jAo NaM bahUhiM mitta-nAi-niyaga-sayaNa-saMbaMdhi-pariyaNamahilAhiM aNNAhi ya coramahilAhiM saddhiM saparivaDA NhAyA kayabalikammA jAva-pAyacchittA savvAlaMkAravibhUsiyA viulaM asaNaM pANaM khAimaM sAimaM suraM ca mahaM ca jAva paribhujemANI viharaMti jimiyabhuttuttarAgayA purisanevatthA saNNaddha-baddha-jAva ppaharaNAvaraNA bhariehiM phalaehiM nikkiTThAhiM asIhiM aMsAgaehiMtoNehiM sajjIvehiM aMsAgahahiM dhaNUhiM samukkhittehiM sarehiM samullAliyAhiM dAmAhiM laMbiyAhi ya osAriyAhiM UrughaMTAhiM chippatUreNaM vajjamANeNaM mahayA ukkiTThi-jAva samaddaravabhUyaM piva kare-mANIo sAlADavIe corapallIe savvao samaMtA oloemANIo-oloemANIo AhiMDamANIoAhiMDa-mANIo dohalaM viNeti / taM jai NaM ahaM pi jAva dohalaM viNiejjAmi tti si dohalaMsi aviNijjamANaMsi suyakkhaMdho-1, ajjhayaNaM-3 jAva bhUmigayadiTThIyA jhiyAi / tae NaM se vijae coraseNAvaI khaMdasirabhAriyaM ohayamaNasaMkappaM jAva pAsai, ohaya0 jAva pAsittA evaM vayAsI kiNNaM tumaM devA0! ohaya jAva jhiyAsi? tae NaM sA khaMdasirI vijayaM evaM vayAsI-evaM khala devANuppiyA! mama tiNhaM mAsANaM jAva jhiyAmi, tae NaM se vijae coraseNAvII khaMdasirIe bhAriyAe aMtie eyamaDhe soccA jAva nisamma0 khaMdasiribhAriyaM evaM vayAsI-ahAsuhaM devANuppie tti eyamaDhe paDisuNei / ___tae NaM sA khaMdasiribhAriyA vijaeNaM coraseNAvaiNA abbhaNuNNAyA samANI haTTatuTThA0 bahUhiM mitta-jAva aNNAhi ya bahUhiM coramahilAhiM saddhiM saMparivuDA pahAyA jAva vibhUsiyA viulaM asaNaM pANaM khAimaM sAimaM suraM ca jAva paribhujemANI viharai jimiyabhuttuttarAgayA purisanevatthA saNNaddha-baddha0 jAva AhiMDamANI dohalaM viNei / / ___ tae NaM sA khaMdasiribhAriyA saMpuNNa-dohalA evaM ceva taM gabbhaM suhahaMsuheNaM parivahai, tae NaM sakhaMdasirI coraseNAvaiNI navaNhaM mAsANaM bahapaDipannANaM dAragaM payAyA, tae NaM se vijae ca tassa dAragassa mahayA iDDhIsakkArasamadaeNaM dasarattaM ThiivaDiyaM karei / tae NaM se vijae coraseNAvaI tassa dAragassa ekkArasame divase viulaM asaNaM pANaM khAima sAimaM uvakkhaDAvei jAva tasseva mitta-nAi0 AmaMteti AmaMtettA jAva tasseva mittanAi0 purao evaM vayAsI-jamhANaM amhaM imaMsI dAragaMsi gabbhagayaMsi samANaMsi ime iyArUve dohale pAubbhUe tamhA NaM hou amhaM dArae abhaggaseNe nAmeNaM tae NaM se abhaggaseNe kumAre paMcaghAIpariggahie jAva parivaDDhai / [22] tae NaM se abhaggaseNe kumAre ummukkabAlabhAve yAvi hotthA aTTha dAriyAo jAva aTThao dAo uppiM pAsAo bhaMjamANe viharai, tae NaM se vijae coraseNAvaI aNNayA kayAi kAladhammaNA saMjutte, tae NaM se abhaggaseNe kumAre paMcahiM corasaehiM saddhiM saMparivur3e royamANe kaMdamANe vilavamANe [dIparatnasAgara saMzodhitaH] [15] [11-vivAgasUrya] Page #17 -------------------------------------------------------------------------- ________________ vijayassa coraseNAvaissa mahayA iDDhIsakkArasamadaeNaM nIharaNaM karei karettA bahaiM loiyAiM mayakiccAI karei karettA keNai kAleNaM appasoe jAe yAvi hotthA / tae NaM tAI paMca corasayAI aNNayA kayAi abhaggaseNaM kumAraM sAlADavIe coravapallIe mahayA-mahayA coraseNAvaittAe abhisiMcati / tae NaM se abhaggaseNe kumAre coraseNAvaI jAe ahammie jAva kappAyaM geNhai, tae NaM te jANavayA purisA abhaggaseNeNaM coraseNAvaiNA bahugAmaghAyANAhiM tAviyA samANA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI-evaM khalu devANuppiyA! abhaggaseNe coraseNAvaI purimatAlassa nayarassa uttarillaM jaNa-vayaM bahUhiM gAmaghAehiM jAva niddhaNaM karemANe viharai, taM seyaM khalu devANuppiyA! purimatAle nayare mahabba-lassa raNNo eyamadaM viNNavittae, tae NaM te jANavayA purisA eyamaDheM-aNNamaNemaNaM paDisuNeti paDisu-NettA mahatthaM mahagghaM maharihaM rAyArihaM pAhuDaM giNhati giNhittA jeNeva purimatAle nayare teNeva uvAgayA maha-bbalassa raNNo taM mahatthaM jAva pAhuDaM uvaNeti uvaNettA karayala0 aMjaliM kaTTa mahabbalaM rAyaM evaM vayAsI / __ evaM khalu sAmI! sAlADavIe-corapallIe abhaggaseNe coraseNAvaI amhe bahuhiM gAmaghAehiM ya jAva niddhaNe karemANe viharai, taM icchAmi NaM sAmI! tujjhaM bAhacchAyApariggahiyA nibbhayA niruvasaggA suhaMsuheNaM parivasittae tti kaTTa pAyavaDiyA paMjaliuDA mahabbalaM rAyaM eyamaTuM viNNaveMti, tae NaM mahabbale rAyA tesiM jANavayANaM parisANaM aMtie eyamahU~ soccA nisamma Asurutte jAva misimisemANe tiviliyaM sayakkhaMdho-1, ajjhayaNaM-3 bhiuDi niDAle sAhaTTa daMDaM saddAvei saddAvettA evaM vayAsI- gacchaha NaM tamaM devANappiyA sAlAiviM corapalliM vilupAhi vilupittA abhaggaseNaM coraseNAvai jIvaggAhaM geNhAhi geNhittA mamaM uvaNehi, tae NaM se daMDe taha tti eyamaTuM paDisaNei / tae NaM se daMDe bahUhiM purisehiM saNNaddha-baddhavammiyakavaehiM jAva gahiyAuhapaharaNehiM saddhiM saMparivaDe magaiehiM phalaehiM jAva chippatUreNaM vajjamANeNaM mahayA ukkiTThi-jAva karemANe parimatAlaM nayaraM majjhaMmajjheNaM niggacchada niggacchittA jeNeva sAlADavI corapallI teNeva pahArettha gamaNAe / tae NaM tassa abhaggaseNassa coraseNAvaissa cAraparisA imIse kahAe laddhaTThA samANA jeNeva sAlADavI corapallI jeNeva abhaggaseNe coraseNAvaI teNeva uvAgayA karayala jAva evaM vayAsI-evaM khala devANappiyA! parimatAle nayare mahabbaleNaM raNNA mahayAbhaDacaDagareNaM daMDe ANatte-gacchaha NaM tamaM devaNappiyA sAlADaviM corapalliM vilaMpAhi abhaggaseNaM coraseNAvai jIvaggahaM geNhAhi geNhittA mamaM uvaNehi, tae NaM se daMDe mahayA bhaDacaDagareNaM jeNeva sAlADavI corapallI teNeva pahArettha gamaNAe tae NaM se abhaggaseNe coraseNAvaI tesiM cAraparisANaM aMtie eyamaDhe soccA nisammaM paMca corasayAI saddAvei saddAvettA evaM vayAsI-evaM khalu devANuppiyA purimatAle nayare mahabbaleNaM raNNA mahayA bhaDacaDagareNaM daMDe ANatte jAva teNeva pahArettha gamaNAe Agate, tate NaM se abhaggaseNe tAiM paMca corasayAiM evaM vayAsI- taM seyaM khalu devANuppiyA! amhaM taM daMDaM sAlADaviM corapalliM asaMpatte aMtarA ceva paDisehittae, tae NaM tAiM paMca corasayAiM abhaggaseNassa coraseNAvaissa tahatti eyamaTuM paDisNeti / tae NaM se abhaggaseNe coraseNAvaI viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei uvakkhaDAvettA paMcahiM corasaehiM saddhiM pahAe jAva-pAyacchitte bhoyaNamaMDavaMsi taM viulaM asaNaM pANaM khAimaM sAima [dIparatnasAgara saMzodhitaH] [16] [11-vivAgasUyaM] Page #18 -------------------------------------------------------------------------- ________________ suraM ca jAva paribhaMjemANe viharai jimiyabhuttuttarAgae vi ya NaM samANe AyaMte cokkhe paramasuibhae paMcahiM corasaehiM saddhiM allaM camma duruhai duhittA saNNaddha-baddha jAva paharaNehiM maggaiehiM jAva raveNaM paccAvaraNhakAlasamayaMsi sAlADavIo corapallIo niggacchada niggacchittA visamaggagahaNaM Thie gahiyabhattapANee taM daMDaM paDivAlemANe-paDivAlemANe ciTThai / tae NaM se daMDe jeNeva abhaggaseNe coraseNAvaI teNeva uvAgacchai uvAgacchittA abhaggaseNeNaM coraseNAvaiNA saddhiM saMpalagge yAvi hotthA tae NaM se abhaggaseNe coraseNAvaI taM daMDaM khippAmeva hayamahiya-jAva paDiseheti tae NaM se daMDe abhaggaseNeNaM coraseNAvaiNA haya-jAva paDisehie samANe athAme abale avIrie apurisakkAra-parakkame adhAraNijjamiti kaTTa jeNeva purimatAle nayare jeNeva mahabbale rAyA teNeva uvAgacchai uvAgacchittA karayala jAva evaM vayAsI ___ evaM khalu sAmI! abhaggaseNe coraseNAvaI visamaduggagahaNaM Thie gahiyabhattapANie no khalu se sakkA keNavi subahaeNavi AsabaleNa vA hatthibaleNa vA johabaleNa vA rahabaleNa vA cAuraMgeNaM pi seNNabaleNaM uraMureNaM giNhittae tAhe sAmeNa ya bheeNa ya uvappayANeNa ya vissaMbhamANe upavatte yAvi hotthA, jevi ya se abhiMtaragA sIsagabhamA mittanAtiniyagasayaNasaMbaMdhI pariyaNaM ca viuleNaM-dhaNa-kaNagarayaNa-saMtasAra-sAva-ejjeNaM bhiMdai abhaggaseNassa ya coraseNAvaissa abhikkhaNaM-abhikkhaNaM-mahatthAI mahagdhAiM maharihAI parAyArihAI pAhaDAiM pesei abhaggaseNaM coraseNAvaI vIsaMbhamANei / [23] tae NaM se mahabbale rAyA aNNayA kayAi purimatAle nayare egaMmahaM mahaimahAliyaM kUDAsyakkhaMdho-1, ajjhayaNaM-3 gArasAlaM kArei-aNegakhaMbhasayasannividdhaM pAsAIyaM darisaNijjaM abhiruvaM paDirUvaM, tae NaM se mahabbale rAyA aNNayA kayAi purimatAle nayare ussukkaM ukkaraM evaM jAva dasarattaM pamoyaM ugghosAvei ugghosAvettAkoDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! sAlADavIe corapallIe tattha NaM tubbhe abhaggaseNaM coraseNAvaI karayala jAva evaM vayaha evaM khalu devANuppiyA! purimatAle nayare mahabbalassa raNNo ussukke jAva dasaratte pamoe ugghoseti taM kiM NaM devANuppiyA! viulaM asaNaM pANaM khAimaM sAimaM puppha-vattha-gaMdha-mallAlaMkAre ya ihaM havvamANijjau udAhu sayameva gacchittA? tae NaM te koDubiyapurisA mahabbalassa raNNo karayala jAva paDisueMti paDisuNettA parimatAlAo nayarAo paDinikkhamaMti paDinikkha-mittA nAivikiTehiM addhANehiM sahehiM vasahiM pAyarAsehiM jeNeva sAlADavI corapallI teNeva uvAgacchaMti uvAgacchittA abhaggaseNaM coraseNAvaI karayala jAva evaM vayAsI- evaM khalu devANuppiyA! purimatAle nayare mahabbalassa raNNo ussukke jAva udAhu sayameva gacchittA? tae NaM se abhaggaseNe coraseNAvaI te koiMbiyapurise evaM vayAsI-ahaM NaM devANappiyA! purimatAlaM nayaraM sayameva gacchAmi te koDubiyapurise sakkArei sammANei paDivisajjei, tae NaM seabhaggaseNe coraseNAvaI bahUhiM mitta jAva parivUDe pahAe jAva pAyacchitte savvAlaMkAravibhUsie sAlADavIo corapallIo paDinikkhamai paDinikkhamittA jeNeva parimatAle nayare jeNeva mahabbale rAyA teNeva uvAgacchai uvAgacchittA karayala jAva mahabablaM rAyaM jaeNaM vijaeNaM vaddhAvei vaddhAvettA mahatthaM jAva pAhaDaM uvaNei / [dIparatnasAgara saMzodhitaH] [17] [11-vivAgasUrya] Page #19 -------------------------------------------------------------------------- ________________ taNaM se mahabbale rAyA abhaggaseNassa coraseNAvaissa taM mahatthaM jAva paDicchai, abhaggaseNaM corAseNAvaI sakkArei sammANei visajjie samANe jeNeva kUDAgArasAlA teNeva uvAgacchai, tae NaM se mahabbale rAyA koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI - gacchaha NaM tubbhe devANuppiyA! viulaM asaNaM pANaM khAimaM sAimaM ukkhaDAveha ukkhaDAvettA taM viulaM asaNaM jAva suraM ca subahuM pupphagaMdha mallAlaMkAraM ca abhaggaseNassa coraseNAvaissa kUDAgArasAlAe uvaNeha, tae NaM te koDuMbiyapurisA karayala pariggahiyaM sirasAvattaM matthae aMjaliM kaTTu jAva uvarNetiM / taNaM se abhaggaseNe coraseNAvaI bahUhiM mitta - nAi0 saddhiM saMparivuDe pahAe jAva savvAlaMkAravibhUsie taM viulaM asaNaM pANaM khAimaM sAimaM suraM ca mahuM ca meragaM ca jAiM ca sIdhuM ca pasaNNaM ca AsAemANe vIsAemANe paribhAemANe paribhuMjemANe pamatte viharai / tae NaM se mahabbale rAyA koDaMbuyapurise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA ! purimatAlassa nayarassa duvArassa duvArAI piheha pihettA abhagseNaM coraseNAvaI jIvaggAhaM giNhaha giNhittA mamaM uvaNeha tae NaM te koDuMbiyapurisA karayala jAva paDisuNettA purimatAlassa nayarassa duvArAiM piheMti abhaggaseNaM coraseNAvaiM jIvaggAhaM giNhaMti giNhittA mahabbalassa raNNo uvarNeti, tae NaM se mahabbale rAyA abhaggaseNaM coraseNAvaI eeNaM vihANeNaM vajjhaM ANavei, evaM khalu goyamA! abhagga coraseNAvaI purA porANANaM jAva viharai / abhaggaseNe NaM bhaMte! coraseNAvaI kAlamAse kAlaM kiccA kahiM gacchihii ? kahiM uvavajjihii? goyamA! abhaggaseNe coraseNAvaI sattatIsaM vAsAiM paramAuM pAlaitA ajjeva tibhAgAvasese divase sUlabhiNNe kae samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosa neraiesa uvavajjihii, suyakkhaMdho-1, ajjhayaNaM-3 se NaM tao anaMtaraM uvvaTTittA evaM saMsAro jahA- paDhame jAva- puDhavIsu, tao uvvaTTittA vANArasIe nayarIe sUyarattAe paccayAhii, se NaM tattha soyariehiM jIviyAo samANe vavarovie samANe tattheva vANArasIe nayarIe seTThikulaMsi puttattAe paccAyAhii, se NaM tattha ummukkabAlabhAvo evaM jahA- paDhame jAva aMta kAhi / nikkhevo 0 * paDhame suyakkhaMdhe taiyaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiyaM ajjhayaNaM samattaM [] cautthaM ajjhayaNaM- sagaDe 0 [24] jai NaM bhaMte! cautthassa ukkhevo, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM sAhaMjaNI nAmaM nayarI hotthA-riddhatthimiyasamiddhA, tIse NaM sAhaMjaNIe nayarae bahiyA uttarapuratthime disIbhA devaramaNe nAmaM ujjANe hotthA, tattha NaM amohassajakkhassa jakkhAyaNe hotthA porANe, tattha NaM sAhaMjaNIe nayarIe mahacaMde nAmaM rAyA hotthA - mahayA0, tassa NaM mahacaMdassa raNNo suseNe nAmaM amacce hotthA - sAma-yadaMDa. niggahakusale, tattha NaM sAhaMjaNIe nayarIe sudarisaNA nAmaM gaNiyA hotthA-vaNNao / tattha NaM sAhaMjaNIe nayarIe subhadde nAmaM satthavAhe hotthA - aDDhe0, tassa NaM subhaddassa satthavAhassa bhaddA nAmaM bhAriyA hotthA - ahINa - paDipunnapaMciMdiyasarIrA, tassa NaM subhaddassa satthavAhassa putte bhaddAe bhAriyAe attae sagaDe nAmaM dArae hotthA - ahINa-paDipunna-paMciMdiyasarIre / [dIparatnasAgara saMzodhitaH] [18] [11-vivAgasUyaM] Page #20 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosarie, parisA rAyA ya niggae, dhammo kahio, parisA gayA, te kANaM teNaM samaeNaM samaNassa0 jeTThe aMtevAsI jAva rAyamaggaM ogADhe tattha NaM hatthI Ase, purise, tesiM ca NaM purisANaM majjhagae pAsai egaM saitthiyaM purisaM avaoDayabaMdhaNaM ukkhittakaNNanAsaM jAva ghoseNaM0 ciMtA taheva jAva bhagavaM vAgarei evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse chagalapure nAmaM nayare hotthA tattha NaM sIhagirI nAmaM rAyA hotthA - mahayA0, tattha NaM chagalapure nayare channie nAmaM chAgalie parivasa - aDDhe jAva aparibhUe ahammie jAva duppaDiyANaMde, tassa NaM channiyassa chAgaliyassa bahave bahUNi ayANa ya elayANa ya rojjhANa ya vasabhANa ya sasayANa ya sUyarANa ya pasayANa ya siMghANa ya hariNANa ya mayUrANa ya mahisANa ya sayabaddhANi sahassabaddhANi ya jUhANi vADagaMsi saMniruddhAiM ciTThati, anne ya tattha bahave purisA diNNabhai-bhatta-veyaNA bahave ae ya jAva mahise ya sArakkhamANA saMgovemANA ciTThati, aNNe ya se bahave purisA diNNabhai0 bahave sayae yasahasse ya jIviyAo vavaroveMti vavarovettA maMsAI kappaNIkappiyAiM kareMti karettA channiyasasa chAgaliyassa uvarNeti, aNNe ya se bahave purisA tAiM bahuyAiM ayamaMsAI jAva mahisamaMsAi ya tavaesu ya kavallIsu ya kaMdusu ya bhajjaNesu ya iMgAlesu ya taleMti ya bhajjeMti ya solleMti ya talettA ya bhajjettA ya sollettA ya tao rAyamaggaMsi vittiM kappemANA viharaMti, appANA vi ya NaM se channie chAgalie tehiM bahUhiM ayamaMsehi ya jAva mahisamaMsehi ya sollehi ya paribhuMjemANe viharai / tae NaM se channie chAgalie eyakamme eyappahANe eyavijje eyasamAyAre subahu pAvakammaM suyakkhaMdho-1, ajjhayaNaM-4 kalikaluSaM samajjiNittA satta vAsasayAiM paramAuM pAlaittA kAlamAse kAlaM kiccA cotthI Dhava ukkoseNaM dasasAgarovamaTThiiesa neraiesa neraiyattAe uvavaNNe / [25] tae NaM sA subhaddassa satthavAhassa bhaddA bhAriyA jAva niMduyA yAvi hotthA, jAyA-jAyA dAragA viNihAyamAvajjaMti, tae NaM se channie chAgalie cotthIe puDhavIe anaMtaraM uvvaTTittA iheva sAhaMjaNIe nayarIe subhaddassa satthavAhassa bhaddAe bhAriyAe kucchiMsi puttattAe uvavaNNe / tae NaM sA bhaddA satthavAhI aNNayA kayAi navaNhaM mAsANaM bahupaDipunnANaM dAragaM payAyA, tae NaM taM dAragaM ammApiyaro jAyamettaM caiva sagaDassa heTThAo ThAveMti doccaM pi giNhAveMti anupuveNaM sArakkhati saMgoveMti saMvaDheMti jahA- ujjhiyae jAva jamhA NaM amhaM ime dArae jAyamettae ceva sagaDssa heTThao ThAvie tamhA NaM hoU NaM amhaM dArae sagaDe nAmeNaM, sesaM jahA- ujjhiyae, subhadde lavaNasamudde kAlagae mAyA vi kAlagayA, se vi sAo gihAo nicchUDhe / tae NaM se sagaDe dArae sAo gihAo nicchUDhe samANe siMghADaga taheva jAva sudarisaNAe gaNiyAe saddhiM saMpalagge yAvi hotthA, tae NaM se suseNe amacce taM sagaDaM dAragaM aNNayA kayAi sudarisaNAe gaNiyAe gihAo nicchubhAvei nicchubhAvettA sudarisaNaM gaNiyaM abbhiMtariyaM ThaveD ThavettA sudarisaNAe gaNiyAe saddhiM urAlAI mANussagAiM bhogabhogAI bhuMjamANe viharai / [dIparatnasAgara saMzodhitaH ] [19] [11-vivAgasUyaM] Page #21 -------------------------------------------------------------------------- ________________ tae NaM se sagaDe dArae sudarisaNAe gaNiyAe gihAo nicchubhemANe annattha katthai suiM vA alabha0 annayA kayAiM rahissayaM sudarisaNAe gihaM anuppavisai anuppavisittA sudarisaNAe saddhiM urAlAI mANussAI bhogabhogAI bhuMjamANe viharai / imaM ca NaM suseNe amacce pahAe jAva vibhUsie maNussavaggurAparikkhitte jeNeva sudarisaNA gaNiyAe gihe teNeva uvAgacchai uvAgacchittA sagaDaM dArayaM sudarisaNAe gaNiyAe saddhiM urAlAI bhogabhogAI bhuMjamANaM pAsai pAsittA Asurutte jAva misimisemANe tivaliyaM bhiuMDi niDAle dArayaM purisehiM giNhAvei giNhAvettA aTThi jAva mahiyagattaM karei karettA avaoDaya-baMdhaNaM karei karettA jeNeva mahacaMde rAyA teNeva uvAgacchai uvAgacchittA karayala jAva evaM vayAsI sA evaM khalu sAmI ! sagaDe dArae mamaM aMteuraMsi avaraddhe, tae NaM se mahacaMde rAyA suseNaM amacaM evaM vayAsI-tumaM ceva NaM devANuppiyA sagaDassa dAragassa daMDaM vattehiM, tae NaM se suseNe amacce mahacaMdeNaM raNNA abbhaNuNNAe samANe sagaDaM dAyaraM sudarisaNaM ca gaNiyaM eeNaM vihANeNaM vajjhaM ANavei, taM evaM khalu goyamA! sagaDe dArae purA porANANaM jAva paccaNubhAvamANe viharai / [26] sagaDe NaM bhaMte dArae kAlagae kahiM gacchi ? kahiM uvavajjihi ? goyamA ! sagaDe NaM dArae sattAvaNNaM vAsAiM paramAuyaM pAlaittA ajjeva tibhAgAvasese divase egaM mahaM ayomayaM tattaM samajoibhUyaM itthipaDimaM avatAsAvie samANe kAlamAse laM kiccA imIse rayaNappabhAe puDhavIe neraiyattA uvavajjihii, se NaM tao anaMtaraM uvvaTTittA rAyagihe nayare mAtaMgakulaMsi jamalattAe paccAyAhii, tae NaM tassa dAragassa ammApiyaro nivvattabArasAhassa imaM eyArUvaM goNNaM nAmadhejjaM karissaMti, taM hou NaM dArae sagaDe nAmeNaM hou NaM dAriyA sudarisaNA nAmeNaM / taNaM se sagaDe dArae ummukkabAlabhAve0 jovvaNagamaNuppatte bhavissai, tae NaM sA sudarisaNAvi dAriyA ummukkabAlabhAvA viNNaya0 jovvaNagamaNuppattA rUveNa ya jovvaNNeNa ya lAvaNe ya suyakkhaMdho-1, ajjhayaNaM-4 ukkiTThA ukkiTThA-sarIrA bhavissai / tae NaM se sagaDe dArae sudarisaNAe rUveNaM ya jovvaNeNa ya lAvaNNeNa ya mucchi sudarisaNAe bhaiNIe saddhiM urAlAI mANussagAi bhogabhogAI bhuMjamANe viharissai, tae NaM se sagaDe dA aNNayA kayAi sayameva kUDaggAhattaM uvasaMpajjittA NaM viharissai / tae NaM se sagaDe dArae kUDaggAhe bhavissai- ahammie jAva duppaDiyANaMde eyakamme0 subahu pAvakammaM samajjiNittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe neraiesa neraiyattAe uvavajjihai, saMsAro taheva jAva- puDhavIsu, se NaM tao anaMtaraM uvvaTTittA vANArasIe nayarI macchatA uvavajjihii, se NaM tattha macchabaMdhiehiM vahie tattheva vANArasIe nayarIe seTThikulaMsi puttAttA paccAyAhii, bohiM, pavvajjA, sohamme kappe mahAvidehe vAse sijjhihii, 0 * paDhame suyakkhaMdhe cautthaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ajjhayaNaM samattaM [dIparatnasAgara saMzodhitaH ] [20] o [11-vivAgasUyaM] Page #22 -------------------------------------------------------------------------- ________________ [] paMcamaM ajjhayaNaM- bahassaidatte [27] jai NaM bhaMte! paMcamassa ajjhayaNassa ukkhevo, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM kosaMbI nAmaM nayarI hotthA - riddhatthimiyasamiddhA0 bAhiM caMdotaraNe ujjANe seyabhadde jakkhe tattha NaM kosaMbI nayarIe sayANie nAmaM rAyA hotthA mahayA0 miyAvaI devI, tassa NaM sayANiyassa putte miyAdevIe attae udAyaNe nAmaM kumAre hotthA - ahINa0 juvarAyA, tassa NaM udayaNassa kumArassa paumAvaI nAmaM devI hotthA / tassa NaM sayANiyassa somadatte nAmaM purohie hotthA riuvveya0, tassa NaM somadattassa purohiyassa vasudattA nAmaM bhAriyA hotthA, tassa NaM somadattassa putte vasudattAe attae bahassaidatte nAmaM dAra hotthA - ahINa0 / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe, teNaM kAleNaM teNaM samaeNaM bhagavaM goyame taheva jAva rAyamaggamogADhe taheva pAsai hatthI Ase purisamajjhe purisaM, ciMtA taheva, pucchar3a puvvabhavaM, bhagavaM vAgarei evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse savaobha nayare hotthA riddhatthimiyasamiddhe, tattha NaM jiyasattussa raNNo, mahesaradatte nAmaM purohie hotthA riuvveyayajjuvveya-sAmaveya-athavvaNaveyakusale yAvi hotthA, tae NaM se mahesaradatte purohe jiyasattussa raNNo rajjabalavivaDDhaNaTThayAe kallAkalliM egamegaM mAhaNadArayaM egamegaM khattiyadArayaM egamagaM vaissadArayaM egamegaM suddadArayaM giNhAvei giNhAvettA, tesiM jIvaMtagANaM ceva hiyauMDae giNhei giNhAvettA jiyasattussa ranno saMtihomaM karei / taNaM mahesaradatte purohie aTThamIcAuddasIsu-duve-duve mAhaNa - khattiya - vaissa- sudde caunhaM mAsANaM cattAri-cattAri, chaNhaM mAsANaM aTTha-aTTha, saMvaccharassa solasa-solasa, jAhe-jAhe vi ya NaM jiyasattU rAyA parabaleNaM abhijujjai tAhe- tAhe vi ya NaM se mahesaradatte purohie aTThasayaM mAhaNa-dAragANaM aTThasayaM khattiyadAragANaM aTTharAyaM vaissadAragANaM aTThasayaM sudAragANaM purisehiM giNhAvei giNhAvettA suyakkhaMdho-1, ajjhayaNaM-5 tesiM jIvaMtagANaM ceva hiyayauMDiyAo giNhAvei giNhAvettA jiyasattussa raNNo saMtihomaM karei, tae NaM se parabale khippAmeva viddhaMsei vA paDisehijja vA / [28] tae NaM se mahesaradatte purohie eyakamme0 subahu pAvakammaM samajjiNittA tIsaM vAsasayAiM paramAuM pAlaittA kAlamAse kAlaM kiccA paMcamAe puDhavIe ukkoseNaM sattarasasAgarovamaTThiie narage uvavaNNe, se NaM tao aNaMtaraM uvaTTittA iheva kosaMbIe nayarIe somadattassa purohiyassa vasudattAe bhAriyAe puttattAe uvavaNe / taNaM tassa dAragassa ammApiyaro nivvattabArasAhassa imaM eyArUvaM nAma dhejjaM kareMtijamhA NaM amhaM ime dArae somadattassa purohiyassa putte vasudattAe attae tamhA NaM hou amhaM da bahassaidatte nAmeNaM, tae NaM se bahaissaidatte dArae paMcadhAI - pariggahae jAva parivaDDhai / tae NaM se bahassaitte dArae ummukkabAlabhAve viNNaya-pariNayamette jovvaNaga- maNuppatte hotthA se NaM udayaNassa kumArassa piyabAlavayassae yAvi hotthA sahajAyae sahavaDDhiyae saha-paMsukIliyae, [dIparatnasAgara saMzodhitaH ] [11-vivAgasUyaM] [21] Page #23 -------------------------------------------------------------------------- ________________ tae NaM se sayANie rAyA aNNayA kayAi kAladhammaNA saMjutte tae NaM se udayaNe kumAre bahuhiM rAIsarajAva satthavAhappabhiUhiM saddhiM saMparivaDe royamANe kaMdamANe vilavamANe sayANiyassa raNNo mahayA iDDhIsakkArasamudaeNaM nIharaNaM karei karettA bahUI loiyAiM mayakiccAI karei, tae NaM te bahave rAIsara-jAva satyavAhappabhitao udayaNaM kumAraM mahayA-mahayA rAyAbhiseeNaM abhisiMcaMti / / tae NaM se bahassaidatte dArae udaNassa raNNo purohiyakammaM karemANe savvaTThANes savvabhUmiyAs aMteure ya diNNaviyAre jAe yAvi hotthA tae NaM se bahassaidatte purohie udayaNassa raNNo aMteuraM velAs ya avelAs ya kAles ya akAles ya rAo ya viAle ya pavisamANe aNNayA kayAi paumAvaIe devI saddhiM saMpalagge yAvi hotthA, paThamAvaIe devIe saddhiM urAlAI mANussagAI bhogabhogAI bhuMjamANe viharai / imaM ca NaM udayaNe rAyA pahAe jAva vibhUsie jeNeva paumAvaI devI teNeva uvAgacchai uvAgacchittA bahassaidattaM purohiyaM paumAvaIe devIe saddhiM urAlAI mANussagAI bhogabhogAiM bhaMjamANaM pAsai pAsittA Asurute tivaliyaM bhiuMDiM niDAle sAhaTTa bahassaidattaM purohitaM parisehiM giNhAvei jAva eeNaM vihANeNaM vajjhaM ANavei, evaM khalu goyamA! bahassaidatte purohie purA porANANaM jAva viharar3a / bahassaidatte NaM bhaMte! purohie io kAlagae samANe kahiM gacchihii? kahiM uvavajjihii? goyamA! bahassaidatte NaM purohie cosahi~ vAsAiM paramAuiM pAlaittA ajjeva tibhAgAvasese divase sUlabhiNNe kae samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe saMsAro taheva puDhavI tao hatthiNAure nayare miyattAe paccAyAissai, se NaM tattha vAuriehiM vahie samANe tattheva hatthiNAure nayare seDhikulaMsi pattattAe paccAyAhie, bohiM0, sohamme kappe0, mahAvidehe vAse, sijjhihii nikkhevo0 . paDhame sayakkhaMdhe paMcamaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ajjhayaNaM samattaM . / chaTheM ajjhayaNaM-naMdivaddhaNe / [29] jai NaM bhaMte! chaTThassa ukkhevo, evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM mahurA nAmaM suyakkhaMdho-1, ajjhayaNaM-6 nayarI, bhaMDIre ujjANe, sudarisaNe jakkhe, siridAme rAyA, baMdhusirI bhAriyA, putte naMdivaddhaNe kumAre-ahINe0 juvarAyA, tassa siridAmassa subaMdhU nAmaM amacce hotthA sAma-daMDa0, tassa NaM subaMdhussa amaccassa bahumittapatte nAmaM dArae hotthA ahINa0, tassa NaM siridAmassa raNNo citte nAmaM alaMkArie hotthA, siridAmassa raNNo cittaM bahuvihaM alaMkAriyakammaM karemANe savvaTThANes ya savvabhUmiyAs ya aMteure ya diNNaviyAre yAvi hotthA, teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe, parisA niggayA, rAyAvi niggao jAva parisA paDigayA, teNaM kAleNaM teNaM samaeNaM samaNassa0 jeTTe aMtevAsI jAva rAyamaggamogADhe taheva hatthI Ase parise, tesiM ca NaM parisANaM majjhagayaM ega parisaM pAsai jAva nara-nArIsaMparivarDa tae NaM taM parisaM rAyapurisA caccaraMsi tattaMsi ayomayaMsi samajoibhUyaMsi sIhAsaNaMsi nivesAveMti, tayANaMtaraM ca NaM parisANaM majjhagayaM bahahiM ayakalasehiM tattehiM samajoi-bhUehiM appegaiyA taMbabhariehiM appegaiyA tauyabhariehiM appegaiyA sIsagabhariehiM appegaiyA kalakalabhariehiM appegaiyA [dIparatnasAgara saMzodhitaH] [22] [11-vivAgasUrya] Page #24 -------------------------------------------------------------------------- ________________ khAratellabhAriehiM mahayA - mahayA rAyAbhiseeNaM abhisiMcaMti, tayANaMtaraM ca tattaM samajoibhUyaM ayomayaM saMDAsagaM gahAyaM hAraM piNaddhati tayANaMtaraM ca NaM addhahAraM jAva paTTaM mauDaM ciMttA taheva jAva vAgare -, evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse sIhapure nAmaM nayare hotthA-riddhatthimiyasamiddhe, tattha NaM sIhapure nayare sIharahe nAmaM rAyA hotthA, tassa NaM sIharahassa raNNo dujjohaNe nAmaM cAragapAle hotthA ahammie jAva duppaDiyANaMde, tassa NaM dujjohaNassa cAragapAlassa imeyArUve cAragabhaMDe hotthA, tassa NaM dujjohaNassa cAragapAlassa bahave ayakuMDIo appegaiyAo taMbabhAriyAo evaM tauya, sIsaga, kalakala, khAratellabhariyAo agaNikAyaMsi addahiyAo ciTThati, tassa NaM dujjohaNassa cAragapAlassa bahave uTTiyAo-appegaiyAo AsamuttarayAo appegaiyAo hatthimuttabhariyAo appegaiyAo uTTamuttabhariyAo appegaiyAo gomutbhatariyAo appegaiyAo mahisamuttabhariyAo appegaiyAo ayamuttabhariyAo appegaiyAo elamuttabhariyAobahupaDipunnAo ciTThati / tassa NaM dujjohaNassa cAragapAlassa bahave hatthaMDuyANa ya pAyaMDuyANa ya haDINa ya niyANa ya saMkalANa ya puMjA ya nigarA ya saMnikkhittA ciTThati, tassa NaM dujjohaNassa cAragapAlassa bahave veNulayANaM ya vettalayANa ciMcAlayANa ya chiyANa ya kasANa ya vAyarAsINa ya puMjA ya nigarA ya saMnikkhittA ciTThati, tassa NaM dujjohaNassa cAragapAlassa bahave silANa ya lauDANa ya moggarANa ya kaNaMgarANa ya puMjA ya nigarA ya saMnikkhittA ciTThati / tassa NaM dujjohaNassa cAraga-pAlassa bahave taMtANa ya varattANa ya vAgarajjUNa ya vAlayasuttarajjUNa ya puMjA ya jAva ciTThati, tassa NaM dujjohaNassa cAragApalassa bahave asipattANa ya karapattANa ya khurapattANaM ya kalaMba-cIrapattANa ya puMjA ya jAva ciTThati, tassa NaM dujjohaNassa cAragapAlassa bahave lohakhIlANa ya kaDasakkAraNa ya cammapaTTANa ya allapallANa ya puMjA ya jAva ciTThati, tassa NaM dujjohaNassa cAragapAlassa bahave sUINa ya DaMbhaNANa ya koTTillANa ya puMjA ya jAva ciTThati tassa NaM dujjohaNassa cAragapAlassa bahave satthANa ya pippalANa ya kuhADANa ya nahaccheyaNANa ya dabbhANa ya puMjA ya jAva ciTThati, suyakkhaMdho-1, ajjhayaNaM-6 taNaM se dujjohaNe cAragapAle sIharahassa ranno bahave core ya pAradArie ya gaMThibhee ya rAyAvakArI ya aNahArae ya bAlaghAyae ya vissaMbhaghAyae ya jUigare ya khaMDapaTTe ya purisehiM giNhAvei giNhAvettA uttANae pADei lohadaMDeNaM muhaM vihADe vihADettA appegaie tattataMbaM pajjei appegaie uyaM pajjei sIsagaM0, kala0, appegaie khAratellaM pajjei appegaiyANaM teNaM ceva abhisegaM karei, appegaie uttANae pADei pADettA AsamuttaM pajjei appegaie hatthimuttaM pajjei jAva elamuttaM pajjeti appegaie heTThAmuhe pADei, chaDachaDassa vammAvei, vammAvettA appegaie teNaM ceva ovIlaM dalayai, appegaie hatthaMDuyAI baMdhAvei appegaie pAyaMduDiyaM baMdhAvei, appegaie haDibaMdhaNaM karei, appegaie niyalabaMdhaNaM karei, appegaie saMkoDiyamoDiyae karei, appegaie saMkalabaMdhaNaM karei, appegaie hatthacchiNNae karei jAva satthovADiyae karei, appegaie veNulayAhi ya jAva vAyarAsihi ya haNAvei, appegaie uttANae kAravei kAravettA ure silaM dalAvei dalAvettA tao lauDaM chuhAvei chuhAvettA purisehiM ukkaMpAvei appegaie taMtIhi ya jAva suttarajjUhi ya hatthesu ya pAesu ya baMdAvei agaDaMsi ocUlaMyAlagaM pajjei, appegaie asipattehi ya jAva [dIparatnasAgara saMzodhitaH] [11-vivAgasUyaM] [23] Page #25 -------------------------------------------------------------------------- ________________ kalaMbacIrapatte hi ya pacchAvei pacchAvettA khAratelleNaM abbhaMgAvei, appegaiyANaM nilADes ya avadUs ya kopparesu ya jANUsu khaluesu ya lohakIlae ya kaDasakkarAo ya davAvei alie bhaMjAvei, appegaie sUIo ya iMbhaNANi ya hatthaMguliyAsu ya pAyaMguliyAsu ya koTTilAehiM AuDAvei AuDAvettA bhUmi kaMDuyAvei, appegaie satthehi ya jAva nahaccheyaNehi ya aMgaM pacchAvei dabbhehi ya kusehi ya ullavaddhehi ya veDhAvei AyavaMsi dalayai dalaittA sakke samANe caDacaDassa uppADei / tae NaM se dujjohaNe cAragapAlae eyakamme jAva eyasamAyAre subahaM pAvakamma samajjiNittA egatIsaM vAsasayAI paramAuiM pAlaittA kAlamAse kAlaM kiccA chaTThIe paDhavIe ukkoseNaM bAvIsasAgarova-mahiiesu neraiesu neraittAe uvvaNNe / [30] se NaM tao anaMtaraM uvvaTTittA iheva mahurAe nayarIe siridAmassa raNNo baMdhusirIe devIe kucchiMsi puttattAe uvavaNNe, tae NaM baMdhusirI navaNhaM mAsANaM bahupaDipunnANaM jAva dAragaM payAyA, tae NaM tassa dAragassa ammApiyaro nivvattabArasAhe imaM eyArUvaM nAmadhejjaM kareMti hou NaM amhaM dArage naMdivaddhaNe [naMdIseNe] nAmeNaM, tae NaM se naMdivaddhaNe kamAre paMcadhAIparivaDe jAva parivar3aDhai, tae NaM se naMdivaddhaNe kumAre ummukkabAlabhAve viharai jAva juva-rAyA jAe yAvi hotthA / tae NaM se naMdivaddhaNe kumAre rajje ya jAva aMteure ya mucchie. icchai siridAmaM rAyaM jIviyAo vavarovettA sayameva rajjasiriM kAremANe pAlemANe viharittae | tae NaM se naMdivaddhaNe kumAre siridAmassa raNNo bahuNiM aMtarANi ya chiddANi ya virahANi ya paDijAgaramANe viharai, tae NaM se naMdivaddhaNe kumAre siridAmassa raNNo aMtaraM alabhamANe aNNayA kayAi cittaM alaMkAriyaM saddAvei saddAvettA evaM vayAsI-tuma NaM devANappiyA siridAmassa raNNo savvaTThANes ya savvabhUmiyAs ya aMteure ya diNNaviyAre siridAmassa raNNo abhikkhaNaM-abhikkhaNaM alaMkAriyaM kamma karemANe viharasi, taM NaM tamaM devANappiyA! siridAmassa raNNo alaMkAriyaM kammaM karemANe gIvAe kharaM nivesehi to NaM ahaM tuma addharajjiyaM karissAmi tuma amhehiM saddhiM urAlAI bhogabhogAiM bhuMjamANe viharissasi / ___tae NaM se citte alaMkArie naMdivaddhaNassa kumArassa vayaNaM eyamaDhe paDisuNei, tae NaM sayakkhaMdho-1, ajjhayaNaM-6 tassa cittassa alaMkAriyassa imeyArUve ajjhatthie jAva samuppajjitthA jai NaM mama siridAme rAyA eyamaTuM Agamei tae NaM mama na najjai keNai asubheNaM ku-mAreNaM mArissai tti kaTTa bhIe tatthe tasie uvvige saMjAyabhae jeNeva siridAme rAyA teNeva uvAgacchai uvAgacchittA siridAmaM rAyaM rahassiyagaM karayala0 jAva evaM vayAsI- evaM khalu sAmI! naMdivaddhaNe kumAre rajje ya jAva aMteure mucchie0 icchaDa tubbhe jIviyAo vavarovittA sayameva rajjasiriM kAremANe pAlemANe viharittae / tae NaM se siridAme rAyA cittassa alaMkAriyassa aMtie eyamahU~ soccA nisamma Asurutte jAva sAha naMdivaddhaNaM kumAraM purisehiM giNhAvei giNhAvettA eeNaM vihANeNaM vajjhaM ANavei, taM evaM khalu goyamA! naMdivaddhaNe kumAre viharai, naMdivaddhaNe kumAre io cue kAlamAse kAlaM kiccA kahiM gacchihii? kahiM uvavajjihii? goyamA! naMdivaddhaNe kumAre saddhiM vAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe paDhavIe0 saMsAro taheva tao hatthiNAure nayare macchattAe uvavajjihii, se NaM tattha macchiehiM vahie [dIparatnasAgara saMzodhitaH] [24] [11-vivAgasUyaM] Page #26 -------------------------------------------------------------------------- ________________ samANe tattheva seTThikale0 bohiM, sohamme kappe mahAvidehe vAse sijjhihii jAva savvadukkhANaM aMtaM karehi [evaM khala jaMba samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM dahavivAgANaM chaTThassa ajjhayaNassa ayamaDhe pannatte tti bemi | * paDhame sayakkhaMdhe chadraM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaThaM ajjhayaNaM samattaM . // sattamaM ajjhayaNaM- uMbaradatte / / [31] jai NaM bhaMte! ukkhevo sattamassa0 evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM pAilisaMDe nayare, vaNasaMDe ujjANe, uMbaradatte jakkhe, tattha NaM pAilisaMDe nayare siddhatthe rAyA, tattha NaM pAilisaMDe nayare, sAgaradatte satthavAhe hotthAaDDhe, gaMgadattA bhAriyA, tassa NaM sAgaradattassa putte gaMgadattAe bhAriyAe attae uMbaradatte nAmaM dArae hotthA-ahINa-paDipannA-paMciMdiyasarIre / teNaM kAleNaM teNaM samaeNaM samosaraNaM jAva parisA paDigayA, teNaM kAleNaM teNaM samaeNaM bhagavaM goyame taheva jeNeva pADalisaMDe nayare teNeva uvAgacchai uvAgacchittA pADalisaMDaM nayaraM putthimilleNaM duvAreNaM anuppavisai anuppavisittA tattha NaM pAsai egaM purisaM-kacchullaM koDhiyaM dAoyariyaM bhagaMdaliyaM arisillaM kAsillaM sasillaM sogilaM sUyamahaM sUyahatthaM sUyapAyaM saDiyahatthaMguliyaM saDiyapAyaMgaliyaM saDiyakaNNa-nAsiyaM rasiyAe ya paIeNa ya thivithivitaM vaNamahakimiuttayaMta-pagalaMtapUyarUhiraM lAlApagalaMtakaNNanAsaM abhikkhaNaM-abhikkhaNaM pUyakavale ya rUhirakavale ya kimiyakavale ya vamamANaM kaTThAI kalaNAI vIsarAI kUvamANaM macchiyAcaDagarapahakareNaM aNijjamANamaggaM phaTTahaDAhaDasIsaM daMDikhaMDavasaNaM khaMDamallakhaMDadhaDahatthagayaM gehe-gehe dehaMbaliyAe vittiM kappemANaM pAsai, tayA bhagavaM goyame uccanIya-jAva aDati ahApajjattaM samudANaM giNhAi pADalisaMDAo nayarAo paDinikkhamai paDinikkhamittA jeNeva samaNe bhagavaM0 bhattapANaM Aloei bhattapANaM paDidaMser3a samaNeNaM bhagavayA mahAvIreNaM abbhaNaNNAe samANe jAva bilamiva pannagabhUte appANeNaM saMjameNaM tavasA appANaM suyakkhaMdho-1, ajjhayaNaM-7 bhAvemANe viharai / tae NaM se bhagavaM goyame doccaM pi chaTukkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei jAva pADalisaMDaM nayaraM dAhiNilleNaM duvAreNaM anuppavisai taM ceva parisaM pAsai kacchullaM taheva jAva saMjameNaM tavasA0 viharai, tae NaM se bhagavaM goyame taccaM pi chaTTakkhamaNapAraNagaMsi taheva jAva paccatthimilleNaM duvAreNaM anupavisamANe taM ceva parisaM pAsai kacchullaM, cautthaM chaTuM0 uttareNaM0 imeyAruve ajjhathie jAva saMkappe samppanne- aho NaM ime parise parA porANANaM jAva evaM vayAsI evaM khala aha bhaMte chaTThakkhamaNapAraNagaMsi jAva riyaMte jeNeva pADalisaMDe nayare teNeva uvAgacchAmi uvAgacchittA pAlisaMDaM nayaraM purathimilleNaM duvAreNaM anupaviTe, tattha NaM egaM purisaM pAsAmi kacchallaM jAva kappemANaM tae NaM ahaM doccachaTThakkhamaNapAraNagaMsi dAhiNilleNaM dvAreNaM taheva taccachaTThakkhamaNa0 paccatthimilleNaM taheva tae NaM ahaM cotthachaTThakkhamaNapAraNagaMsi uttaraduvAreNaM [dIparatnasAgara saMzodhitaH] [25] [11-vivAgasU] Page #27 -------------------------------------------------------------------------- ________________ anuppavisAmi taM ceva purisaM pAsAmi kacchullaM jAva vittiM kappemANaM ciMttA mama puvva bhava pucchA vAgarei / evaM khala goyamA! teNaM kAleNaM teNaM samaeNaM0 iheva jaMbuddIve dIve bhArahe vAse vijayapure nAma nayare hotthA-riddhatthamiyasamiddhe, tattha NaM vijayapure nayare kaNagarahe nAmaM rAyA hotthA, tassa NaM kaNagarahassa raNNo ghaNNaMtarI nAmaM vejje hotthA-aTuMgAuvveyapADhae, taM jahA- kumArabhiccaM, sAlAge, sallakahatte, kAyatigicchA, jaMgole, bhayavijje, rasAyaNe, vAjIkaraNe, sivahatthe suhahatthe lahahatthe / tae NaM se dhaNNaMtarI vejje vijayapure nayare kaNagarahassa raNNo aMtaure ya aNNesiM ca bahUNaM rAIsara-jAva satthavAhANaM aNNesiM ca bahaNaM dubbalANa ya gilANANa ya vAhiyANa ya rogiyANa ya saNAhANa ya aNAhAya ya samaNANa ya mAhaNANa ya bhikkhAgANa ya karoDiyANa ya kappaDiyANa ya AurANa ya appegaiyANaM macchamaMsAiM uvadisai appegaiyANaM kacchabhamaMsAI appegaiyANaM gAhamaMsAiM appegaiyANaM magaramaMsAiM appegaiyANaM saMsumAramaMsAiM appegaiyANaM ayamaMsAiM evaM elaya-rojjha-sUyara-miga-sasaya-gomahisa-masAI uvadisai appegaiyANaM tittiramasAiM uvadisai appegaiyANaM vaTTaka-lAvaka-kavoya-kukkuDamayUramaMsAiM uvadisai aNNesiM ca bahuNaM jalayara-thalayara-khahayaramAINaM maMsAiM uvadisai appaNA vi NaM se dhaNNaMtarI vejje tehiM bahahiM macchamaMsehi ya jAva mayUramaMsehi ya aNNehi ya bahahiM jalayara-thalayarakhahayaramaMsehi ya0 solleya taliehi ya bhajjiehi ya suraM ca mahaM ca meragaM ca jAiM ca sIdhuM ca pasaNNaM ca AsAemANe vIsAemANe paribhAemANe paribhujemANe viharai / tae NaM se dhannaMtarI vejje eyakamme0 subaha pAvaM kamma samajjiNittA battIsaM vAsasayAI paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaDIe puDhavIe ukkoseNaM bAvIsasAgarovamaTTiiesu neraiesu neraiyattAe uvavaNNe / tae NaM sA gaMgadattA bhAriyA jAyaniMduyA yAvi hotthA jAyA-jAyA dAragA viNighAyamAvajjaMti, tae NaM tIse gaMgadattAe satthavAhIe aNNayA kayAiM pavvarattAvarattakAlasamayaMsi kuMDabajAgariyaM jAgaramANIe ayaM ajjhatthie jAva saMkappe samppanne-evaM khala ahaM sAgaradatteNaM satthavAheNaM saddhiM bahuI vAsAiM urAlAI mANussAgAI bhogabhogAI bhaMjamANI viharAmi, no ceva NaM ahaM dAragaM vA dAriyaM vA payAmi taM dhaNNAo NaM tAo ammayAo jAva kayavihavAo NaM tAo ammayAo suladdhe NaM tAsiM ammayANaM mANussae jammajI-viyaphale jAsiM maNNe niyagakucchisaMbhUyagAI thaNaduddhaluddhayAiM mahurasamullAvagAiM mammasyakkhaMdho-1, ajjhayaNaM-7 NapaMjapiyAiM thaNamUlA kakkhadesabhAgaM abhisaramANayAiM muddhayAI puNo ya komalakamalovamehiM hatthihiM giNhiUNa ucchaMge nivesiyAI deMti samullAvae samahure puNo-puNo maMjulappabhaNie, ahaM NaM adhannA apunnA akayapunnA tto egataramavi na pattA | __taM seyaM khalu mama kallaM jAva jalaMte sAgaradattaM satyavAhaM ApucchittA subahu puppha-vatthagaMdha-mallAlaMkAra gahAya bahUhiM mitta-jAva pariyaNamahilAhiM saddhiM pADalisaMDAo nayarAo paDinikkhamittA bahiyA jeNeva uMbaradattassa jakkhassa jakkhAyayaNe teNeva uvAgacchittA tattha NaM uMbaradattassa jakkhassa maharihaM pupphaccaNaM karettA jANa-pAyapaDiyAe oyAittae- jai NaM ahaM devANuppiyA! dAragaM vA dAriyaM vA payAmi to NaM ahaM tabbhaM jAyaM ca dAyaM ca bhAyaM ca akkhayanihiM ca anavaDhissAmi tti kaTTa ovAiyaM ovAiNittae, evaM saMpehei saMpehettA kallaM jAva jalaMte jeNeva sAgaradatte satthavAhe teNeva uvAgacchar3a [dIparatnasAgara saMzodhitaH] [26] [11-vivAgasUyaM] Page #28 -------------------------------------------------------------------------- ________________ uvAgacchittA sAgaradattaM satthavAhaM evaM vayAsI-evaM khalu ahaM devANuppiyA! tubbhehiM saddhiM jAva na pattA, taM icchAmi NaM devANuppiyA! tubbhehiM abbhaNuNNAyA jAva ovAiNittae / tae NaM se sAgaradatte satthavAhe gaMgadattaM bhAriyaM evaM vayAsI- mamaM piNaM devANappie! esa ceva manorahe kahaM NaM tumaM dAragaM vA dAriyaM vA payAejjAsi? gaMgadattAe bhAriyAe eyamaTuM anujANai, tae NaM sA gaMgadattA bhAriyA sAgaradattasatthavAheNaM eyamahU~ abbhaNaNNAyA samANI subaha pappha jAva mahilAhiM saddhiM sayAo gihAo paDinikkhamai paDinikkhamaittA pADalisaMDaM nayaraM majjhaMmajjheNaM niggacchai niggacchittA jeNeva pukkhariNI teNeva uvAgacchar3a uvAgacchittA pukkhariNIe tIre subahu puppha-vattha-gaMdhamallAlaMkAraM Thavei ThavettA pakkhariNiM ogAhei ogAhettA jalamajjaNaM karei karettA jalakiDDa karei karettA NhAyA kayabalikammA kayakouya-maMgala-pAyacchittA ullagapaDasADiyA pakkhariNIo paccattarai paccattarittA taM pappha-vattha-gaMdha-mallAlaMkAra geNhai geNhittA jeNeva uMbaradattassa jakkhassa jakkhAyaNe teNeva uvAgacchar3a uvAgacchittA uMbaradattassa jakkhassa Aloe paNAmaM kerai karettA lomahatthayaM parAmasai parAmusittA uMbaradattaM jakkhaM lomahatthaeNaM pamajjai pamajjittA dagadhArAe abbhakkher3a abbhukhettA pamhala. gAyalaTThI olUhei olUhittA seyAI vattAI parihei parihettA maharihaM pupphArUhaNaM mallArUhaNaM gaMdhArUhaNaM cuNNArUhaNaM karei karettA dhUvaM Dahai DahittA jaNNapAyavaDiyA evaM vayai-jai NaM ahaM devANuppiyA! dAragaM vA dAriyaM vA payAmi te NaM jAva ovAiNai ovAiNittA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / tae NaM se dhaNNaMtarI vejje tAo narayAo anaMtaraM uvvaTTittA iheva jaMbuddIve dIve pAilisaMDe nayare gaMgadattAe bhAriyAe kacchiMsi pattatAe uvavaNNe tae NaM tIse gaMgadattAeo bhAriyAe tiNhaM mAsANaM bahapaDipannANaM ayameyArUve dohale pAubbhUe-dhaNNAo NaM tAo ammayAo jAva phale jAo NaM viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveMti uvakkhaDAvettA bahahiM mitta-jAva saddhiM parivaDAo taM viulaM asaNaM pANaM khAimaM sAimaM suraM ca mahaM ca meragaM ca jAiM ca sIdhuM ca pasaNNaM ca puppha jAva gahAya pAilisaMDaM nayaraM majjhaMmajjheNaM paDinikkhamaMti paDinikkhamittA jeNeva pakkhariNI teNeva uvAgacchaMti uvAgacchittA pakkhariNI ogAheMti ogAhattA bahAyAo jAva pAyacchittAo taM viplaM asaNaM jAva sAimaM bahAhiM mittanAi0 jAva saddhiM paribhujeMtiM dohalaM viNeti, evaM saMpehei saMpehettA kallaM jAva jalaMte jeNeva sAgaradatte satthavAhe teNeva uvAgacchai uvAgacchittA sAgaradattaM satthavAhaM evaM vayAsI-dhaNNAo NaM tAo ammayAo jAva dohalaM viNeti taM icchAmi NaM jAva viNittae / suyakkhaMdho-1, ajjhayaNaM-7 tae NaM se sAgaradatte satthavAhe gaMgadattAe bhAriyAe eyamaTuM anajANai, tae NaM sA gaMgadattA sAgaradatteNaM satthavAheNaM abbhaNNNAyA samANI viulaM asaNaM pANaM khAimaM ukkhaDAvei uvakkhaDAvettA taM viulaM asaNaM pANaM khAimaM sAimaM suraM ca 6 subaI puppha0 parigeNhAvettA bahUhiM mittajAva saddhiM bahAyA kaya-balikammA0 jeNeva uMbaradattassa jakkhassa jakkhAyayaNe jAva dhUvaM Dahei jeNeva pukkhariNI teNeva uvAgacchai, tae NaM tAo mitta jAva mahilAo gaMgadattaM satthavAhiM savvAlaMkAra-vibhUsiyaM kareti / tae NaM sA gaMgadattA bhAriyA tAhiM mitta-jAva aNNAhiM ya bahahiM nagaramahilAhiM saddhiM taM viulaM asaNaM pANaM khAimaM sAimaM suraM ca jAva paribhaMjemANI dohalaM viNei viNettA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA, tae NaM sA gaMgadattA satthavAhI-pasatthadohalA taM gabbhaM suhaMsuheNaM parivahai, tae NaM sA [dIparatnasAgara saMzodhitaH] [27] [11-vivAgasUyaM] Page #29 -------------------------------------------------------------------------- ________________ gaMgadattA bhAriyA navaNhaM mAsANaM bahupaDipunnANaM jAva payAyA ThiivaDiyA jAva jamhA NaM amhaM ime dAra uMbarattassa jakkhassa ovAiyaladdhae taM hou NaM dArae uMbaradatte nAmeNaM, tae NaM se uMbaradatte dArae paMcadhAIpariggahie parivaDDhai / tae NaM se sAgaradatte satthavAhe jahA- vijayamitte jAva kAlamAse kAlaM kiccA, gaMgadattA vi, uMbaradatte nicchUDhe jahA ujjhiyate, tae NaM tassa uMbaradattassa dAragassa annayA kayAi sarIragaMsi jamagasamagameva solasa rogAyaMkA pAubbhUyA, taM jahA- sAse khAse jAva koDhe, tae NaM se uMbaradatte dArae solasahiM rogAyaMkehiM abhibhUe samANe saDiyahatthaM jAva viharai, evaM khalu goyamA ! uMbaradatte dArae purA porANANaM jAva paccaNubhavamANe viharai, tate NaM se uMbaradatte NaM bhaMte! dArae kAlamAse kAlaM kiccA kahiM gacchihii? kahiM uvavajjihi ? goyamA ! uMbaradatte dArae bAvattariM vAsaiM paramAuyaM puDhavI, pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe neraiesa neraiyattAe uvavajjihii saMsAro taheva jAva tao hatthiNAure nayare kukkuDattAe paccAyAyAhii se NaM goTThillAehi vahie tattheva hatthiNAure nayare seTThikulaMsi uvavajjihii, bohIM, sohamme kappe, mahAvidehe vAse sijjhihii, nikkhevo / * paDhame suyakkhaMdhe sattamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamaM ajjhayaNaM samattaM [] aTThamaM ajjhayaNaM-soriyadatte o o [32] jai NaM bhaMte! aTaThamassa ukkhevo, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM soriyapuraM nayaraM soriyavaDeMsagaM ujjAM sorio jakkho soriyadatte rAyA, tassa NaM soriyapurassa nayarassa bahiyA uttarapuratthime disIbhAe ettha NaM ege macchaMghavADae hotthA, tattha NaM samuddadatte nAmaM macchaMdhe parivasaiahammie jAva duppaDiyANaMde, tassa NaM samuddadattassa samuddadattA nAmaM bhAriyA hotthA- ahINa-paDipunnapaMciMdiya- sarIrA / tassa NaM samuddatadassa macchaMdhassa putte samuddadattAe bhAriyAe attae soriyadatte nAmaM dAra hotthA - ahINa0, teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe jAva parisA paDigayA, teNaM kAleNaM teNaM samaeNaM samaNassa0 jeTThe sIse jAva soriyapure nayare ucca-nIya majjhimAiM kulAI aDamANe ahApajjattaM samudANaM gahAya soriyapurAo nayarAo paDinikkhamai, paDinikkhamittA tassa macchaMdha-pADagassa adUrasAmaMteNaM vIIva-yamANe mahaimahAliyAe maNussaparisAe majjhagayaM pAsai egaM purisaM sukkaM bhukkha nimmaMsa acammA suyakkhaMdho-1, ajjhayaNaM-8 vaNaddhaM kiDikiDiyAbhUyaM nIlasADaganiyatthaM macchakaMTaeNaM galae anulaggeNaM kaTThAI kaluNAI sarAI ukkUvamANaM abhikkhaNaM- abhikkhaNaM pUyakavale ya ruhirakavale ya kimiyakavale ya vamamANaM pAsai, pAsittA imeyArUve ajjhatthie jAva saMkappe samuppajjitthA - jAva purA porANANaM jAva viharai, evaM saMpehei saMpehettA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai puvvabhavapucchA jAva vAgaraNaM / evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse naMdipure nAmaM nayare hotthA, mitte rAyA, tassa NaM mittassa raNNo sirIe nAmaM mahANasie hotthA ahammie jAva duppaDiyANaMde, [dIparatnasAgara saMzodhitaH] [28] [11-vivAgasUyaM] Page #30 -------------------------------------------------------------------------- ________________ tassa NaM sirIyassa mahANasiyassa bahave macchiyA ya bAguriyA ya sAuNiyA ya diNNayabhaibhatta-veyaNA kallAkalliM bahave saNhamacchA ya jAva paDAgAipaDAge ya aha ya jAva mahise ya tittire ya jAva mayUre ya jIviyAo vavaroveMti vavarovettA sirIyassa mahANasiyassa uvarNeti anne ya se bahave tittirA ya jAva mayUrA ya paMcaraMsi saMniruddhA ciTThati aNNe ya bahave purisA diNNabhai bhattaveyaNA te have tittire ya jAva mayUre ya jIvaMtae ceva nippakrkheti nippakkhettA sirIyassa mahANasiyassa uvarNeti / tae NaM se sirIe mahANasie bahUNaM jalayara-thalayara - khahayarANaM maMsAiM kappaNI-kappiyAiM karei taM jahA - sahakhaMDiyANi ya vaTTakhaMDiyANi ya dIhakhaMDiyANi ya rahassakhaMDiyANi ya himapakkANi ya jammapakkANi ya dhammapakkANi ya mAruya-pakkANi ya kAlANi ya heraMgANi ya mahidvANi ya AmalarasiyANi ya muddiyArasiyANi ya kaviTTharasi-yANi ya dAlimarasiyANi ya maccharasiyANi ya taliyANi ya bhajjiyANi ya solliyANi ya uvakkhaDAveti uvakkhaDAvettA aNNe ya bahave maccharasae ya eNejjarasae ya ttittirasae ya jAva mayUrarasae ya aNNaM ca viulaM hariyasAgaM uvakkhaDAveti uvakkhaDAvettA mittassa raNo bhoyaNamaMDavaMsi bhoyaNavelAe urNeti appaNA vi ya NaM se sirIe mahANasie tesiM ca bahUhiM jAva jalayarathalayara-khahayaramaMsehiM ca rasiehi ya hariyasAgehi ya sollehi ya taliehi ya bhajjiehi ya suraM ca mahuM ca meragaM ca jAiM ca sIdhuM ca pasaNNaM ca AsAemANe vIsAemANe paribhAemANe paribhuMjemANe viharai / tae NaM se sirIe mahAnasie eyakamme0 subahuM pAvaM kammaM0 samajjiNittA tettIsaM vAsasayAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaTThIe puDhavIe uvavaNNo, tae NaM sA samudA bhAriyA niMdU yAvi hotthA-jAyA jAyA dAragA viNighAyamAvajjaMti jahA- gaMgadattAe ciMtA ApucchaNA ovAiyaM dohalA jAva dAragaM payAyA, jAva jamhA NaM amhaM ime dArae soriyassa jakkhassa ovAiyaladdhae tamhANaM hou amhaM dArae soriyadatte nAmeNaM, tae NaM se soriyadatte dArae paMcadhAipariggahie jAva ummukkabAlabhAve viNmayapariNayamette jovvaNaga- maNuppatte yAvi hotthA / tae NaM se samuddadatte aNNayA kayAI kAla-dhammuNA saMjutte, tae NaM se soriyadatte dAra bahUhiM mitta-nAi. jAva royamANe0 samuddadattassa nIharaNaM karei karettA bahUiM loiyAiM mayakiccAiM karei, aNNA kayAiM sayameva macchaMdhamahattaragattaM uvasaMpajjittA NaM viharai tae NaM se soriyadatte dArae macchaMdhe jAe ahammie jAva duppaDiyANaMde / tae NaM tassa soriyadattassa macchaMdhassa bahave purisA diNNabhai0 kallAkalliM egaTThiyAhiM jauNaM mahAnaiM ogArheti ogAhettA bahUhiM dahagalaNehiM ya dahamalaNehi ya dahamaddaNehi ya dahamahaNehi ya dahapavahaNehi ya macchaMdhulehi ya ayaMpulehi ya paMcapulehi ya macchapucchehi ya jaMbhAhi ya tisarAhi ya bhisarAhi suyakkhaMdho-1, ajjhayaNaM-8 ya dhisarAhi ya visarAhi ya hillirIhi ya bhillirIhi ya gillirIhi ya jhillirIhi ya jAlehi ya galehi ya kUDapAsehi ya vakkabaMdhehi ya suttabaMdhaNehi ya bAlabaMdhaNehi ya bahave saNhamacche jAva paDAgAipaDAge ya geNhaMti egaTThiyAo nAva bhareMti bharettA kUlaM gArheti gAhettA macchakhalae kareMti karettA AyavaMsi dalayaMti, aNe ya se bahave purisA diNNabhai bhatta-veyaNA Ayava-tattaehiM macchehiM sollehi ya taliyaehi ya bhajjiehiM ya rAyamaggaMsi vittiM kappemANA viharaMti, appaNA vi NaM se soriyadatte bahUhiM saNhamacchehi ya jAva paDAgAipaDAgehi ya sollehi ya taliehi ya suraMca jAva paribhuMjemANe viharai / [dIparatnasAgara saMzodhitaH ] [29] [11-vivAgasUyaM ] Page #31 -------------------------------------------------------------------------- ________________ tae NaM tassa soriyadattassa macchaMdhassa aNNayA kayAI te macche solle ya talie ya bhajjie ya AhAremANassa macchakaMTae galaelagge yAvI hotthA, tae NaM se soriyadatte macchaMdhe mahayAe veyaNAe abhibhUe samANe koDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchahaM NaM tubbhe devANuppiyA! soriyapure nayare siMghADaga-jAva pahesu ya mahayA-mahayA saddeNaM ugghosemANA evaM vayaha-evaM khalu devANuppiyA! soriyadattassa macchakaMTae gale lagge taM jo NaM icchada vejjo vA vejjapatto vA jANuo vA jANyapatto vA tegicchio vA tegicchiyapatto vA soriyadattassa macchiyassa macchakaMTayaM galAo nIharittae tassa NaM soriyadatte viulaM atthasaMpayANaM dalayai tae NaM te koDubiyapurisA jAva ugghosati / tae NaM te bahave vejjA ya vejjaputtA ya jANuyA ya jANuyaputtA ya tegicchiyA ya tegicchayaputtA ya imaM eyArUvaM ugghosaNaM nisAmeti nisAmettA jeNeva soriyadattassa gehe jeNeva soriyadatte macchaMdhe teNeva uvAgacchaMti uvAgacchittA bahahiM uppattiyAhi ya veNaiyAhi ya kammiyAhi ya pAriNAmiyAhi ya buddhIhiM pariNAmemANA-pariNAmemANA vamaNehi ya chaDDaNehi ya ovIlaNehi ya kavalaggAhehi ya salluddharaNehi ya visallakaraNehi ya icchaMti soriyadattassa macchaMdhassa macchakaMTayaM galAo nIharittae, no saMcAeMti nIharittae vA visohittae vA / tae NaM te vejjA ya jAva tegicchiyapattA ya jAhe no saMcAeMti soriyadattassa macchaMdhassa macchakaMTagaM galAo nIharittae tAhe saMtA jAva jAmeva disaM pAubbhUyA tAmeva disaM paDigayA, tae NaM se soriyadatte macchaMdhe vejjapaDiyAikkhie pariyAragaparicatte niviNNosahabhesajje teNaM dukkheNaM abhibhUe samANe sukke bhukkhe jAva viharai, evaM khalu goyamA! soriyadatte purA porANANaM jAva viharai, soriyadatte NaM bhaMte! macchaMdhe io kAlamAse kAlaM kiccA kahiM gacchihii? kahiM uvavajjihii? goyamA! sattaraM vAsAiM paramAuM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe paDhavIe neraies neraiyattAe uvavajjahii saMsAro taheva paDhavIo hatthiNAure nayare macchattAe uvavajjihai, se NaM tao macchiehiM jIviyAo vavarovie tattheva sehikulaMsi0, bohI0, sohamme kappe0, mahAvidehe vAse sijjhihii0 nikkhevo / * paDhame sayakkhaMdhe aTThamaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamaM ajjhayaNaM samattaM . [] navamaM ajjhayaNaM- devadattA / / [33] jai NaM bhaMte! ukkhevo navamassa, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rohIDae nAma nayare hotthA-riddhatthimiyasamiddhe, paDhavIvaDeMsae ujjANe dharaNo jakkho, vesamaNadatte rAyA, sirI devI, syakkhaMdho-1, ajjhayaNaM-9 pUsanaMdI kumAre juvarAyA / tattha NaM rohIDae nayare datte nAma gAhAvaI parivasai-aDDhe, kaNhasirI bhAriyA, tassa NaM dattassa dhUyA kaNhasirIe attayA devadattA nAmaM dAriyA hotthA-ahINa. jAva ukkiTThA ukkiTThasarIrA, teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe jAva parisA paDigayA, teNaM kAleNaM teNaM samaeNaM samaNassa0 jeTTe aMtevAsI chaTThakkhamaNapAraNagaMsi taheva jAva rAyamaggamogADhe hatthI Ase parise pAsai, tesiM purisANaM majjhagayaM pAsai egaM itthiyaM-avaoDayabaMdhaNaM ukkhittaM-kaNNanAsaM jAva sUle bhijjamANaM pAsai [dIparatnasAgara saMzodhitaH] [30] [11-vivAgasUrya] Page #32 -------------------------------------------------------------------------- ________________ pAsittA bhagavao goyamassa imeyArUve ajjhatthie0 taheva niggae jAva evaM vayAsI-esA NaM bhaMte! itthiyA pavvabhave kA Asi? evaM khala goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse supaiDhe nAmaM nayare hotthA-riddhatthimisamiddhe, mahAseNe rAyA, tassa NaM mahAseNassa raNNo, dhAriNIpAmokhaM devIsahassaM orohe yAvi hotthA, tassa NaM mahAseNassa raNNo putte dhAriNIe devIe attae sIhaseNe nAmaM kumAre hotthA-ahINa0 juvarAyA tae NaM tassa sIhaseNassa kumArassa ammApiyaro aNNayA kayAi paMca pAsAyavaDeMsayasayAI kareMti-abbhaggayamUsiyAI / tae NaM tassa sIhaseNassa kumArassa ammApiyaro annayA kayAI sAmApAmokkhANaM paMcaNhaM rAyavara-kannagasayANaM ega divase pANiM giNhAveMsi paMcasao dAo, tae NaM se sIhaseNe kumAre sAmApAmokkhehiM paMcahiM devIsaehiM saddhiM uppiM pAsAyavaragae jAva viharai / tae NaM se mahAseNe rAyA aNNayA kayAi kAladhammaNA saMjutte, nIharaNaM, rAyA jAe, tae NaM se sIhaseNe rAyA sAmAe devIe mucchie giddhe gaDhie ajjhovavaNNe avasesAo devIo no ADhAi no parijANai aNADhAyamANe aparijANamANe viharai / tae NaM tAsiM egUNagANaM paMcaNhaM devIsayANaM egUNAI paMcamAisayAiM imIse kahAe laddhahAI savaNayAe- evaM khalu sAmI! sIseNe rAyA sAmAe devIe mucchie giddhe gaDhie ajjhovavaNNe amhaM dhUyAo no ADhAi no parijANai aNADhAyamANe aparijANamANe viharar3a, taM seyaM khalu amhaM sAmaM deviM aggipaogeNa vA visappaogeNaM vA satthappaogeNa vA jIviyAo vavarovittae-evaM saMpeheMti saMpehettA sAmAe devIe aMtarANi ya chiddANiya vivarANi ya paDijAgaramANIo paDijAgara-mANIo viharaMti / tae NaM sA sAmA devI imIse kahAe laTThA samANI evaM vayAsI-evaM khala mamaM egaNagANaM paMcaNhaM savattIsayANaM egaNAiM paMcamAisayAiM imIse kahAe laddhavAiM savaNayAe aNNamaNNaM evaM vayAsI- evaM khala sIhaseNe jAva paDijAgaramANIo viharaMti, taM na najjai NaM mamaM keNai ku-mAreNaM mArissaMtI ti kaTTa bhIyA0 jeNeva kovadhare teNeva uvAgacchai uvAgacchittA ohaya jAva jhiyAi, tae NaM se sIhaseNe rAyA imIse kahAe laddhaDhe samANe jeNeva kovagharae jeNeva sAmA devI teNeva uvAgacchai uvAgacchittA sAmaM deviM ohayaM jAva pAsai pAsittA evaM vayAsI kiM NaM tamaM devANappie! ohaya jAva jhiyAsi? tae NaM sA sAmA devI sIhaseNeNaM raNNA evaM vuttA samANA uppheNauppheNiyaM sIhaseNaM rAyaM evaM vayAsI-evaM khalu sAmI! mamaM egUNagANaM paMca savattIsayANaM egUNAI paMca mAiMsayAI imIse kahAe laddhahAiM savaNayAe aNNamaNNaM saddAvettA evaM vayAsI-evaM khalu sIhaseNe rAyA sAmAe devIe mucchie0 amhaM dhUyAo no ADhAi no parijANai jAva aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANIo-paDijAgarasuyakkhaMdho-1, ajjhayaNaM-9 mANIo viharaMti taM na najjai0 bhIyA jAva jhiyAmi tae NaM se sIhaseNe rAyA sAmaM devi evaM vayAsI-mA NaM tumaM devANuppiyA ohaya-maNasaMkappA jAva jhiyaahi|ahN NaM taha ghattihAmi jahA- NaM tava natthi katto vi sarIrassa AbAhe vA pahAhe vA bhavissai tti kaTTa tAhiM iTThAhiM kaMtAhiM piyAhiM maNNNAhiM maNAmAhiM vaggUhiM samAsAsei samAsAsettA, tao paDinikkhamai paDinikkhamittA, koDubiyaparise saddAveI saddAvettA evaM vayAsI-gacchaha NaM tubbhe [dIparatnasAgara saMzodhitaH] [31] [11-vivAgasUrya] Page #33 -------------------------------------------------------------------------- ________________ devANuppiyA! supaiTThassa nayarassa bahiyA egaM mahaM kaDAgArasAlaM kareha aNegakkhaMbha-saMniviTTha pAsAdIyaM darisaNijjaM abhirUvaM paDirUvaM kareha, mamaM eyamANattiyaM paccappiNaha / tae NaM se koiMbiya-parisA karayala jAva paDisaNeti paDisaNettA sapaiTThanayarassa bahiyA paccatthime disIbhAe egaM mahaM kuDAgArasAlaM jAva kareMti aNegakkhaMbhasayaM niviTuM0 pAsAdIyaM darisaNijjaM abhirUvaM paDirUvaM kareMti, jeNeva sIhaseNe rAyA teNeva uvAgacchaMti uvAgacchittA tamANattiyaM paccappiNaMti tae NaM se sIhaseNe rAyA aNNayA kayAi eguNagANaM paMcaNhaM devIsayANaM egaNAyaM paMca mAisayAI AmaMtei, tae NaM tAsiM eguNagANa paMca devIsayANaM eguNAI paMca mAisayAI sIhaseNeNaM raNNA AmaMtiyAi samANAiM savvAlaMkAravibhUsiyAiM jahAvibhaveNaM jeNeva supaiDhe nayare jeNeva sIhaseNe rAyA teNeva uti, tae NaM se sIhaseNe rAyA egaNapaMcaNhaM devIsayANaM egaNagANaM mAisayANaM kUDAgArasAlaM AvAsa dalayai / tae NaM se sIhaseNe rAyA koiMbiyaparise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! viulaM asaNaM pANaM khAimaM sAimaM uvaNeha subahaM puppha-vattha-gaMdha-mallAlaMkAraM ca kUDAgArasAlaM sAharaha, tae NaM te koDubiyapurisA taheva jAva sAharaMti, tae NaM tAsiM egUNagANaM paMcaNhaM devIsayANaM egUNAI paMca mAisa yAiM savvAlaMkAravibhUsiyAiM taM viulaM asaNaM jAva paribhujemANAiM0 gaMdhavvehi ya nADaehi ya uvagIyamANAI-uvagIyamANAI viharaMti / ___ tae NaM se sIhaseNe rAyA addharattakAlasamayaMsi bahUhiM purisehiM saddhiM saMparivuDe jeNeva kUDAgArasAlA teNeva uvAgacchai uvAgacchittA kUDAgArasAlAe duvArAiM pihei pihettA kUDAgArasAlAe savvao samaMtA agaNikAyaM dalayai, tae NaM tAsiM egaNagANaM paMcaNhaM devIsayANaM egaNagAiM paMca mAisayAI sIhaseNeNaM raNNA AlIviyAI samANAI royamANAI kaMdamA-NAI vilavamANAI attANAI asaraNAI kAladhammuNA saMjuttAiM tae maM se sIhaseNerAyA eyakamme eyappahANe eyavijje eyasamAyAre subahuM pAvaM kammaM samajjiNittA cottIsaM vAsasayAI paramAuiM pAlaittA kAlamAse kAlaM kiccA chaTThIe paDhavIe ukkoseNaM bAvIsasAgarovamaTThiies neraies neraiyattAe uvavaNNe | se NaM tao anaMtaraM uvvaTTittA iheva rohIDae nayare dattassa satthavAhassa kaNhasirIe bhAriyAe kucchiMsi dAriyattAe uvavaNNe, tae NaM sA kaNhasirI navaNhaM mAsANaM [bahupaDipunnANaM] dAriyaM payAyA-sUmAlaM surUvaM, tae NaM tIse dAriyAe ammApiyaro nivvattabArasAhiyAe viulaM asaNaM0 jAva mittanAi0 nAmadhejjaM kareMti taMhou NaM dAriyA devadattA nAmeNaM, tae NaM sA devadattA dAriyA paMcAdhAIpariggahiyA jAva parivaDDhai, tae NaM sA devadattA dAriyA ummakkabAlabhAvA jovaNNeNa rUveNa lAvaNNeNa ya jAva aIvaaIva ukkiTThA ukkiTThasarIrA jAyA yAvi hotthA, tae NaM sA devadattA dAriyA aNNayA kayAi NhAyA jAva vibhUsiyA bahahiM khujjAhiM jAva parikkhittA uppiM AgAsatalagaMsi kaNagatiMdUsaeNaM kIlamANI viharai, syakkhaMdho-1, ajjhayaNaM-9 imaM ca NaM vesamaNadatte rAyA NhAe jAva vibhUsie AsaM duruhati durihittA bahUhiM purisehiM saddhiM saMparivuDe AsavAhaNiyAe nijjAyamANe dattassa gAhAvaissa gihassa adUrasAmaMteNaM vIIvayai / tae NaM se vesamaNe rAyA jAva vIivayamANe devadattaM dAriyaM uppiM AgAsatalagaMsi kaNagatiMdUsaeNaM kIlamANi pAsai pAsittA devadattAe dAriyAe rUve ya jovvaNe ya lAvaNNe ya jAva vimhae [dIparatnasAgara saMzodhitaH] [32] [11-vivAgasUyaM] Page #34 -------------------------------------------------------------------------- ________________ pa koiMbiyapurise saddAvei saddAvettA evaM vayAsI-kassa NaM devANuppiyA! esA dAriyA kiM ca nAmadhejjeNaM? tae NaM se koDubiyaparisA vesamaNarAyaM karayala (jAva) evaM vayAsI-esa NaM sAmI! dattassa satthavAhassa dhUyA kaNhasirIe bhAriyAe attayA devadattA nAmaM dAriyA rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThA ukkidusriiraa| tae NaM se vesamaNe rAyA AsavAhaNiyAo paDiniyatte samANe abbiMtaraThANijje parise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tabbhe devANappiyA! dattassa dhUyaM kaNhasirIe bhAriyAe attayaM devadattaM dAriyaM pUsanaMdissa juvaraNNo bhAriyattAe vareha, jar3a vi ya sA sayaMrajjasukA, tae NaM te abhiMtaraThANijjA purisA vesamaNeNaM raNNA evaM vuttA samANA hadvatuTThA karayala jAva paDisuNeti paDisuNettA vhAyA jAva suddhappAvesAiM0 saMparivuDA jeNeva dattassa gihe teNeva uvAgayA, tae NaM se datte satthavAhe te abhiMtaraThANijje purise ejjamANe pAsai pAsittA hahatuDhe AsaNAo abbhuDhei abbhuDhettA sattaTTha payAI paccuggae AsaNeNaM uvanimaMti uvanimaMtettA te purise Asatthe vIsatthe suhAsaNavaragae evaM vayAsI-saMdisaMtu NaM devANuppiyA! kiM AgamaNappaoyaNaM? tae NaM te rAyaparisA dattaM satthavAhaM evaM vayAsI-amhe NaM devANappiyA! tava dhUyaM kaNhasirIe attayaM devadattaM dAriyaM pUsanaMdissa juvaraNo bhAriyattAe varemo, taM jar3a NaM jANasi devANuppiyA! juttaM vA pattaM vA salAhaNijjaM vA sariso vA saMjogo dijjau NaM devadattA dAriyA pUsanaMdissa juvaraNNo, bhaNa devANuppiyA! kiM dalayAmo sakkaM? tae NaM se datte te abhiMtaraThANijje purise evaM vayAsI-evaM ceva NaM devANappiyA! mamaM sakkaM jaM NaM vesamaNe rAyA mama dAriyAnimitteNaM agiNhai te abhiMtaraThANijjaparise viuleNaM puppha-vattha-gaMdha-mallAlaMkAreNaM sakkArei sammANei sakkArettA sammANettA paDivisajjei / / tae NaM se abhiMtaraThANijjA parisA jeNeva vesamaNe rAyA teNeva uvAgacchaMti vesamaNassa raNNo eyamaDhe nivedeti, tae NaM se datte gAhAvaI aNNayA kayAi sobhaNaMsi tihi-karaNa-divasa-nakkhattamahattaMsi viulaM asaNaM0 uvakkhaDAvei uvakkhaDAvettA mitta-nAi0 AmaMtei hAe jAva-pAyacchitte suhAsaNavaragaeNaM mitta-jAva saddhiM saMparivaDe taM viulaM asaNaM0 jAva paribhaMjemANe evaM ca NaM viharai jimiyabhattuttarAgae vi ya NaM AyaMte cokkhe paramasuibhae taM mitta nAi jAva niyagaviuleNaM puppha-vatthagaMdha-mallAlaMkAreNaM sakkArei sammANei sakkArettA sammANettA devadattaM dAriyaM NhAyaM jAva vibhUsiyasarIraM purisasahassavAhiNiM sIyaM duruhei duruhettA subahamitta-jAva saddhiM saMparibuDe savviDDhIe jAva nAiyaraveNaM rohIDaM nayaraM majjhaMmajjheNaM jeNeva vesamaNaraNNo gihe jeNeva vesamaNe rAyA teNeva uvAgacchai uvAgacchittA karayala jAva vaddhAvei vaddhAvettA vesamaNassa raNNo devadattaM dAriyaM uvaNei / tae NaM se vesamaNe rAyA devadattaM dAriyaM uvaNIyaM pAsai pAsittA hadvatuTTho viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei uvakkhaDAvettA mitta-nAi0 AmaMteti jAva sammANettA pUsanaMdi kumAra devadattaM ca dAriyaM paTTayaM duruhei duruhettA seyApIehiM kalasehiM majjAvai majjAvettA varanevatthAI karei karettA aggisyakkhaMdho-1, ajjhayaNaM-9 homaM karei karettA pUsanaMdi kumAraM devadattAe dAriyAe pANiM giNhAvei, tae NaM se vesamaNadatte rAyA pUsanaMdikumArassa devadattaM dAriyaM savviDDhIe jAva raveNaM mahayA iDDhIsakkArasamudaeNaM pANiggahaNaM kArei [dIparatnasAgara saMzodhitaH] [33] [11-vivAgasUrya] Page #35 -------------------------------------------------------------------------- ________________ kArettA devadattAe dAriyAe ammApiyaro mitta- jAva-pariyaNaM ca viuleNaM asaNa- pANa- khAimaM sAimeNaM puppha-vattha-gaMdha-mallAlaMkAreNaM ya sakkArei sammANei sakkArettA sammANettA paDivisajjei / taNaM se pUsanaMdI kumAre devadattAe bhAriyAe saddhiM uppiM pAsAya varagae phuTTamANehiM muiMgamatthaehiM battIsaibaddha - nADaehiM uvagijjamANe - jAva viharai, tae NaM se vesamaNe rAyA annayA kayAI kAladhammaNA saMjutte nIharaNaM jAva rAyA jAe, tae NaM se pUsanaMdI rAyA sirIe devIe mAibhattite yAvi hotthA, kallAkalliM jeNeva sirI devI teNeva uvAgacchai uvAgacchittA sirIe devIe pAyavaDaNaM karei karettA sayapAga-sahassapAgehiM tellehiM abbhaMgAvei aTThisuhAe maMsasuhAe tayAsuhAe romasAhue - cauvvihAe saMvAhaNAe saMvAhAvei saMvAhAvettA surabhiNA gaMdhaTTaeNaM uvvaTTAvei uvvaTTAvettA tihiM udaehiM majjAvei taM jahA- usiNodaeNaM sIodaNaM gaMdhodaNaM viulaM asaNaM pANaM khAimaM sAimaM bhoyAvei bhoyAvettA sirIe devIe NhAyAe jAva pAyacchittA jimiyabhuttuttarAgayAe, tao pacchA NhAi vA bhuMjai vA urAlaI mANussagAI bhogabhogAI bhuMjamANe viharai I taNaM tIse devadattAe devIe aNNayA kayAi puvvarattAvarattakAlasamayaMsi kuDuMbajAgariyaM jAga-ramANIe imeyArUve ajjhatthie jAva saMkappe samuppanne evaM khalu pUsanaMdi rAyA sirIe devIe mAibha jAva viharai, taM eeNaM vakkheveNaM no saMcAemi ahaM pUsanaMdiNA raNNA saddhiM urAlAI mANussagAI bhogabhogAI bhuMjamANIe viharittae-evaM saMpehei saMpehettA sirIe devIe aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANI viharar3a, taNaM sA sirI devI aNNayA kayAi - majjAiyA virahiyasayaNijjaMsi suhapasuttA jAyA yAvi hotthA, imaM ca NaM devadattA devI jeNeva sirI devI teNeva uvAgacchai uvAgacchittA siriM deviM majjAiyaM virahiyasayaNijjaMsi suhapasuttaM pAsai pAsittA disAloyaM karei karettA jeNeva bhattaghare teNeva uvAgacchai uvAgacchittA lohadaMDa parAmusai parAmusittA lohadaMDa tAvei tattaM samajoibhUyaM phullakiMsuyasamANaM saMDAsaeNaM gahAya jeNeva sirI devI teNeva uvAgacchai uvAgacchaittA sirI devI avANaMsi pakkhivai, tae NaM sA sirI devI mahayA - mahayA saddeNaM ArasittA kAladhammuNA saMjuttA / tae NaM tIse sirIe devIe dAsaceDIo ArasiyasaddaM soccA nisamma jeNeva sirI devI teNeva uvAgacchaMti uvAgacchittA devadattaM devi tao avakkamamANiM pAsaMti pAsittA jeNeva sirI devI teNeva uvAgacchati uvAgacchittA siriM deviM nippANaM nicceTTha jIviya-vippajaDhaM pAsaMti pAsittA hA hA aho akajjamiti kaTTu royamANIo kaMdamANIo vilavamANIo jeNeva pUsanaMdI rAyA teNeva uvAgacchaMta uvAgacchittA pUsanaMdi rAyaM evaM vayAsI evaM khalu sAmI sirI devI devadattAe devIe akAle ceva jIviyAo vavaroviyA / tae NaM se pUsanaMdI rAyA tAsiM dAsaceDINaM aMtie eyamaTThe soccA nisammaM mahayA mAisoeNaM apphuNNe samANe parasuniyatte viva caMpagavarapAyave dhasa tti dharaNIyalaMsi savvaMgehiM saMnivaDie, tae NaM pUsanaMdI rAyA muhuttaMtareNa Asatthe samANe bahUhiM rAIsara - jAva - satthAvAhehiM mitta-jAva pariyaNeNa saddhiM royamANe kaMdamANe vilavamANe sirIe devIe mahayA iDDhIe nIharaNaM karei karettA Asurutte ruTThe kuvi caMDi - suyakkhaMdho-1, ajjhayaNaM-9 [dIparatnasAgara saMzodhitaH ] [34] [11-vivAgasUyaM] Page #36 -------------------------------------------------------------------------- ________________ kkie misimisemANe devadattaM deviM purisehiM giNhAvei eeNaM vihANeNaM vajjhaM ANavei taM evaM khalu goyamA ! devadattA devI purA porANANaM jAva viharai / devadattA NaM bhaMte! devI io kAlamAse kAlaM kiccA kahiM gamihii ? kahiM uvavajjihii ? goyamA! asIiM vAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe neraiesu neraiyattAe uvavajjihii saMsAro taheva jAva vaNassaI, tao anaMtaraM uvvaTTittA gaMgapure nayare haMsattAe paccAyAhie, se NaM tattha sAuNiehiM vahie samANe tattheva gaMgapure nayare seTThikulaMsi uvavajjihii, bohIM0, sohamme0, mahAvidehe vAse sijjhihii0 * paDhame suyakkhaMdhe navamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamaM ajjhayaNaM samattaM [] dasamaM ajjhayaNaM-aMjU [34] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM dasamassa ukkhovo0 evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM vaDDhamANapure nAmaM nayare hotthA, vijayavaDDhamANe ujjANe, mANibhadde jakkhe, vijayamitte rAyA, tattha NaM dhaNadeve nAmaM satthavAhe hotthA-aDDhe, piyUgaM nAmaM bhAriyA aMjU dAriyA jAva ukkiTThasarIrA, samosaraNaM, parisA jAva paDigayA / teNaM kAleNaM teNaM samaeNaM samaNassa0 jeTTe jAva aDamANe jAva vijayamittassa raNNo gihassa asogavaNiyAe adUrasAmaMteNaM vIIvayamANe pAsai egaM itthiyaM-sukkaM bhukkhaM nimmaMsaM kiDikiDiyAbhUyaM aTThicammAvaNaddhaM nIlasADaganiyatthaM kaTThAI vIsarAI kUvAmANiM pAsai pAsittA ciMtA jAva evaM vayAsI-sA NaM bhaMte! itthiyA puvvabhave kA Asi? vAgaraNaM, evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse, iMdapure nAmaM nayare hotthA, tattha NaM iMdadatte rAyA, puDhavisirI nAmaM gaNiyA hotthA-vaNNao, tae NaM sA puDhavisirI gaNiyA iMdapure nayare bahave rAIsara- jAva ppabhiyao bahUhiM ya vijjApaogehi ya jAva AbhiogittA urAlAI mANussAI bhogabhogAI bhuMjamANI viharai / 0 0 tae NaM sA puDhavisirI gaNiyA eyakammA eyappahANA eyavijjA eyasamAyArA subahu 0 samajjiNittA paNatIsaM vAsasayAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkoseNaM bAvIsaM sAgarovamaTThiiesa neraiesa neraiyattAe uvavaNNA, sA NaM tao anaMtaraM uvvaTTittA iheva vaDDhamANapure nayare dhaNadevassa satthavAhassa piyaMgubhAriyAe kucchiMsi dAriyattAe uvavaNNA tae NaM sA piyaMgubhAra navaNhaM mAsANaM bahupaDipunnANaM dAriyaM payAyA, nAmaM aMjU, sesaM jahA- devadattAe / tae NaM se vijae rAyA AsavAhaNiyAe0 jahA - vesamaNadatte tahA aMju pAsai navaraM- appaNo aTThAe varei jahA- teyalI jAva aMjUe dAriyAe saddhiM uppiM pAsAyavaragae jAva viharai / taNaM tIse aMjU devIe annayA kayAi joNisUle pAubbhUe yAvi hotthA, tae NaM se vijae rAyA koDuMbiyapurise saddAvei saddAvettA evaM vayAsI - gacchaha NaM tumaM devaNuppiyA! vaDDhamANapure nare siMghADaga-jAva evaM vadaha-evaM khalu devANuppiyA vijayassa raNNo aMjUe devIe joNisUle pAubbhUe taM jo NaM ittha vejjo vA vejjaputto vA jANuovA jANuyaputte vA tegicchio vA tegicchiyaputtovA jAva ugghoseMti suyakkhaMdho-1, ajjhayaNaM-10 [dIparatnasAgara saMzodhitaH ] [35] [11-vivAgasUyaM] Page #37 -------------------------------------------------------------------------- ________________ tae NaM te bahave vejjA ya vejjapattA ya jANyA ya jANyapattA ya tegicchiyA ya tegicchiyapattA ya imaM eyArUvaM ugghosaNaM soccA nisamma jeNeva vijae rAyA teNeva uvAgacchaMti uvAgacchittA aMjUte bahave uppattiyAhiM veNaiyAhiM kammiyAhiM pAriNAmiyAhiM buddhIhiM pariNAmemANA icchaMti aMjUe devIe joNisUlaM uvasAmittae, no saMcAeMti uvasAmittae, tae NaM te bahave vejjA ya jAva jAhe no saMcAeMti aMjUe devIe joNisUlaM uvasAmittae tAhe saMtA taMtA paritaMtA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / / tae NaM sA aMjU devI tAe veyaNAe abhibhUyA samANI sukkA bhakkhA nimmaMsA kaTThAI kalaNAI vIsarAiM vilavai evaM khala goyamA! aMjU devI purA porANANaM jAva viharai / aMjU NaM bhaMte! devI io kAlamAse kAlaM kiccA kahiM gacchihii? kahiM uvavajjijjahii? goyamA! aMjU NaM devI nauI vAsAI paramAuM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavI neraies neraiyattAe uvavajjihii evaM saMsAro jahA- paDhame tahA neyavvaM jAva vaNassaI0, sA NaM tao anaMtaraM uvvaTTittA savvaobhadde nayare mayUrattAe paccAyAhi, se NaM tattha sAuNiehiM vahie samANe tattheva savvaobhadde nayare seTThikalaMsi pattattAe paccAyAhii / se NaM tattha ummukkabAlabhAve tahArUvANaM therANaM aMtie pavvaissai kevalaM bohiM bujjhihii pavvajjA sohamme, se NaM tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM kahiM gacchihii? kahiM uvavajjihii? goyamA! mahAvidehe vAse jahA- paDhame jAva sijjhihii jAva aMtaM kAhii / evaM khala jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM dahavivAgANaM dasamassa ajjhayaNassa ayamaDhe pannatte, sevaM bhaMte! sevaM bhaMte! tti bemi / * paDhame sayakkhaMdhe dasamaM ajjhayaNaM samattaM . ___() paDhamo suyakkhaMdho samatto () * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamo suyakkhaMdho samatto . 0 bIo sayakkhaMdho . / paDhamaM ajjhayaNaM-subAhU / [35] teNaM kAleNaM teNaM samaeNaM rAyagihe nayare, guNasilae ceie, suhamme samosaDhe, jaMbU jAva pajjuvAsamANe evaM vayAsI-jai NaM bhaMte! samaNeNaM jAva saMpatteNaM dahavivAgANaM ayamaDhe pannatte suhavivAgANaM bhaMte! samaNeNaM jAva saMpatteNaM ke aDhe pannatte? tae NaM se suhamme aNagAre jaMba-aNagAraM evaM vayAsI-evaM khala jaMba! samaNeNaM jAva saMpatteNaM suhavivAgANaM dasa ajjhayaNA pannattA taM jahA [36] subAhU bhaddanaMdI ya sujAe ya suvAsave / taheva jiNadAse ya dhaNavaI ya mahabbale / bhaddanaMdI mahaccaMde varadatte taheva ya / / [37] jai NaM bhaMte! samaNeNaM jAva saMpatteNaM sahavivAgANaM dasa ajjhayaNA pannattA, paDhamassa NaM bhaMte! ajjhayaNassa suhavivAgANaM samajeNaM jAva saMpatteNaM ke aDhe pannatte? tae NaM se suhamme aNagAre jaMba-aNagAraM evaM vayAsI-evaM khala jaMba! teNaM kAleNaM teNaM samaeNaM hatthisIse nAmaM nayare hotthA-riddhatthimiyasamiddhe, tassa NaM hatthisIsassa bahiyA uttapuratthime disIbhAe ettha NaM pupphakaraMDa nAma ujjANe syakkhaMdho-2, ajjhayaNaM-1 [dIparatnasAgara saMzodhitaH] [36] [11-vivAgasUrya] Page #38 -------------------------------------------------------------------------- ________________ hotthA-savvouya-puppha-phala-samiddhe, tattha NaM kayavaNamAlapiyassa jakkhassa jakkhAyayaNe hotthA - divve0 tattha NaM hatthisIse nayare adINasattU nAmaM rAyA hotthA mahayA0, tassa NaM adINasattussa raNo dhAriNIpAmokkhaM devIsahassaM orohe yAvi hotthA, tae NaM sA dhAriNI devI aNNayA kayAi taMsi tArisagaMsi vAsabhavaNaMsi sIhaM sumiNe pAsai jahA- mehassa jammaNaM tahA bhANiyavvaM, tae NaM taM subAhukumAraM ammApiyaro bAvattarikalApaMDiyaM jAva alaMbhogasamatthaM vA jANaMti jANittA ammApiyaro paMca pAsAyavaDeMsagasayAiM kAreMti - abbhuggaya0 bhavaNaM evaM jahA- mahabbalassa raNNo navaraM puppha-cUlApAmokkhANaM paMcaNhaM rAyavarakannagasayANaM egadivaseNaM pANiM giNhAveti, taheva paMcasaio dAo jAva uppiM pAsAyavarage phuTTamANehiM jAva viharai / tu te kANaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe parisA niggayA adINasattU jahAkUNie tahA niggae subAhu vi jahA - jamAlI tahA raheNaM niggae jAva dhammo kahio, rAyA parisA gayA, taNaM se subAhukumAre samaNassa bhagavao mahAvIrassa aMtie dhammaM soccA nisammaM uTThAe uTThei jAva evaM vayAsa- saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM jahA- NaM devANuppiyANaM aMtie bahave rAIsara-jAva pavvayaMti no khalu ahaM NaM devANuppiyANaM aMtie0 paMcANuvvaiyaM sattasikkhAvaiyaM - duvAlasavihaM gihidhammaM paDivajjAmi, ahAsuhaM mA paDibaMdhaM kareha, tae NaM se subAhU samaNassa0 aMtie paMcANuvvaiyaM sattasikkhAvaiyaM-duvAlasavihaM gihidhammaM paDivajjai paDivajjittA tameva0 duruhittA jAmeva disaM pAubbhUe tAmeva disaM paDigae / teNaM kAleNaM teNaM samaeNaM samaNassa0 jeTThe aMtevAsI iMdabhUI jAva evaM vayAsI-aho imaM bhaMte! subAhukumAre iTThe iTTharUve kaMte kaMtarUve pie piyarUve maNuNNe maNuNNarUve maNAme maNAmarUve some somarUve subhage subhagarUve piyadaMsaNe sUrUve, bahujaNassa vi ya NaM bhaMte! subAhukumAre iTThe jAva surUve sAhujaNassa vi ya NaM bhaMte! subAhu kumAre iTThe iTTharUve jAva surUve subAhuNA bhaMte! kumAreNaM imA eyArUvA urAlA mANusiDDhI kiNNA laddhA kiNNA pattA kiNNA abhisamaNNAgayA ke vA esa Asi puvvabhave ? evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse hathiNAre nayare hotthA-riddhatthimiyasamiddhe, tattha NaM hatthiNAure nayare sumuhe nAmaM gAhAvaI parivasai - aDDhe0, teNaM kAleNaM teNaM samaeNaM dhammaghosA nAmaM therA jAisaMpannA jAva paMcahiM samaNasaehiM saddhiM saMparivuDA puvvANupuvvi caramANA gAmANugAmaM dUijjamANA jeNeva hatthiNAure nayare jeNeva saMhassaMbavaNe ujjANe teNeva uvAgacchaMti uvAgacchittA ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANA viharaMti / teNaM kAleNaM teNaM samaeNaM dhammaghosANaM therANaM aMtevAsI sudatte nAmaM aNagAre orAle jAva teyalesse mAsaMmAseNaM khamamANe viharai, tae NaM se sudatte aNagAre mAsakhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei jahA- goyamasAmI taheva dhammaghose there Apucchai jAva aDamANe sumuhassa gAhAvaissa gi anupaviTThe taNaM se sumuhe gAhAvaI sudattaM aNagAraM ejjamANaM pAsai pAsittA haTThatuTThe AsaNAo abbhuTThei abbhuTTettA pAyapIDhAo paccorUhai paccorUhittA pAuyAo omuyai omuittA egasADiyaM uttarAsaMgaM karei karettA sudattaM aNagAraM sattaTTha payAiM paccuggacchai paccuggacchittA tikkhutto AyAhiNaM payAhiNaM karei karettA vaMdai namaMsai vaMdittA namaMsittA jeNeva bhattaghare teNeva uvAgacchai uvAgacchittA sayahattheNaM viuleNaM [dIparatnasAgara saMzodhitaH ] [37] [11-vivAgasUyaM] Page #39 -------------------------------------------------------------------------- ________________ syakkhaMdho-2, ajjhayaNaM-1 asaNa-pANa-khAima-sAimeNaM paDilAbhessAmIti tuTTe paDilAbhemANe vi tuTTe paDilAbhie vi tuDe, tae NaM tassa sumuhassa gAhAvaissa teNaM davvasuddhaNaM gAhagasuddheNaM dAyagasuddheNaM tiviheNaM tikaraNasuddhaNaM sudatte aNagAre paDilAbhie samANe saMsAre parittIkae maNussAue nibaddhe gehisi ya se imAI paMca divvAiM pAubbhUyAI taM jahA- vasuhArA vuDhA dasaddhavaNNe kusume nivAtite celukkheve kae AhayAo devadaMbhIo aMtarA vi ya NaM AgAsaMsi aho dANe aho dANe ghuDhe ya hatthiNAure siMghADaga-jAva pahes bahujaNo aNNamaNNassa evaM Aikkhar3a evaM bhAsei evaM pannavei evaM parUvei-dhaNNe NaM devANuppiyA sumuhe gAhAvaI jAva taM dhaNNe NaM devANuppiyA! sumuhe gAhAvaI! punne NaM devANuppiyA sumuhe gAhAvaI evaM - kayatthe NaM kayalakkhaNe NaM suladdhe NaM samahassa gAhAvaissa jammajIviyaphale jassa NaM imA eyArUvA urAlA mANussiDDhI laddhA pattA abhisamaNNagayA / / tae NaM se samahe gAhAvaI bahaM vAsayAI AuyaM pAlei pAlaittA kAlamAse kAlaM kiccA iheva hatthisIse nayare adINasattussa raNNo dhAriNIe devIe kucchisiM pattattAe uvavaNNe tae NaM sA dhAriNI devI sayaNijjaMsi sattajAgarA ohIramANI-ohIramANI taheva sIhaM pAsai sesaM taM ceva uppiM pAsAe viharai, taM evaM khala goyamA! subAhuNA imA eyArUvA mANasiDDhI laddhA pattA abhisa-vvai maNNAgayA, pabhU NaM bhaMte! subAhakumAre devANuppiyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaittae? haMtA pabhU, tae NaM se bhagavaM goyame samaNaM bhagavaM0 vaMdai namasai jAva saMjameNaM tavasA jAva viharar3a, tae NaM samaNe bhagavaM mahAvIre aNNayA kayAi hatthisIsAo nayarAo pupphakaraMDayaujjANAo kayavaNamAlapiyajakkhAyayaNAo paDinikkhamai paDinikkhamittA bahiyA jaNavayavihAraM viharai tae NaM se subAhukumAre samaNovAsae jAe-abhigayajIvAjIve jAva paDilAbhemANe viharai / tae NaM se subAhakumAre aNNayA kayAi cAuddasahamaddiThThapannamAsiNIs jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA posahasAlaM pamajjai pamajjittA uccArapAsavaNabhUmi paDilehei paDilehittA dabbhasaMthAraM saMtharai saMtharittA dabbhasaMthAraM durUhai duhittA aTThamabhaMta pagiNhai pagiNhittA posahasAlAe posahie aTThamabhattie posahaM paDijAgaramANe viharai / tae NaM tassa subAhussa kumArassa pavvarattAvarattakAla-samayaMsi dhammajAgariyaM jAgaramANassa imeyArUve ajjhatthie jAva saMkappe samppajjitthA-ghaNNA NaM te gAmAgaranagara jAva saNNivesA jattha NaM samaNe bhagavaM mahAvIre jAva viharai, dhaNNA NaM te rAIsara-jAva satthAvAhappa-bhiyao je NaM samaNassa bhagavao mahAvIrassa aMtie muMDA jAva pavvayaMti, dhaNNA NaM te rAIsara-jAva satthavAhappabhiyao je NaM samaNassa bhagavao mahAvIrassa aMtie paMcANavvaiyaM jAva gihidhamma paDivajjaMti, dhaNNA NaM te rAIsara-jAva satthavAhappabhiyao je NaM samaNassa bhagavao mahAvIrassa aMtie dhamma suNeti, taM jai NaM samaNe bhagavaM mahAvIre puvvANuvviM caramANe gAmANugAmaM dUijjamANe ihamAgacchejjA jAva viharejjA / tae NaM ahaM samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA jAva pavvaejjA tae NaM samaNe bhagavaM mahAvIre subAhussa kumArassa imaM eyArUvaM ajjhatthiyaM jAva viyANittA puvvANupuTviM jAva duijjamANe jeNeva hatthisIse nayare jeNeva papphakaraMDayaujjANe jeNeva kayavaNamAlapiyassa jakkhassa jakkhAyayaNe teNeva uvAgacchai uvAgacchittA ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai, parisA rAyA niggae / [dIparatnasAgara saMzodhitaH] [38] [11-vivAgasUrya] Page #40 -------------------------------------------------------------------------- ________________ syakkhaMdho-2, ajjhayaNaM-1 tae NaM tassa subAhussa kumArassa taM mahayA jahA- paDhamaM tahA niggao, dhammo kahio, parisA paDigayA, tae NaM se subAhakamAre samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma hadvatuDhe jahA- meho tahA ammApiyaro Apucchai, nikkhamaNAbhiseo taheva jAva aNagAre jAe iriyAsamie jAva gattabaMbhayArI, tae NaM se subAhU aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa-aMgAI ahijjai ahijjittA bahahiM cautthachaTThaTThamatavovahANehiM appANaM bhAvettA bahuI vAsAiM sAmaNNa-pariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM jhUsittA sahi~ bhattAI aNasaNAe cheettA Aloiya-paDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe devattAe uvavaNNe, se NaM tao devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM anaMtaraM cayaM caittA mANussaM viggahaM labhihii, kevalaM bohiM bujjhihii, tahArUvANaM therANaM aMtie muMDe bhavittA jAva pavvaissai, se NaM tattha bahuiM vAsAiM sAmaNNaM pAuNihii AloiyapaDikkaMte samAhipatte kAlagae saNaMkamAre kappa devattAe uvavajjihii / se NaM tAo devaloyAo tato mANussaM, pavvajjA, baMbhaloe, mANussaM, mahAsukke, mANussaM, ANae, mANussaM, AraNe, mANussaM, savvaTThasiddhe, se NaM tao anaMtaraM uvvaTTittA mahAvidehe vAse jAI kulAI bhavaMti aDDhAI jahA- daDhapaiNNe sijjhihii bujjhiii-muccihii parinivvAhii savvadukkhANamaMtaM kAhii / evaM khalu jaMbU! samaNeNaM jAva saMpatteNaM suhavivAgANaM paDhamassa ajjhayaNassa ayamaDhe pannatte * paDhame suyakkhaMdhe paDhamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . / bIyaM ajjhayaNaM- bhaddanaMdI / [38] bitiyassa ukkhevao, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM usabhapure nayare, thUbhakaraMDaga ujjANaM, dhaNNo jakkho, dhaNAvaho rAyA, sarassaI devI, sammiNadaMsaNaM, kahaNaM, jamma, bAlattaNaM kalAo ya, jovvaNaM pANiggahaNaM, dAo pAsAya bhogA ya jahA- subAhussa navaraM-bhaddanaMdI kumAre siridevIpAmokkhA NaM paMcasayA, sAmI samosaraNaM sAvagadhamma, puvvabhavapucchA, mahAvidehe vAse puMDarIgiNI nayarI, vijae kumAre, jugabAhu titthayare paDilAbhie, maNussAue nibaddhe, ihaM uppaNNe, sesaM jahA- subAhussa jAva mahAvidehe vAse sijjhihii jAva aMtaM kAhii, nikkhevao / * bIe suyakkhaMdhe bIyaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIyaM ajjhayaNaM samattaM . / taiyaM ajjhayaNaM- sujAe / [39] taccassa ukkhevao, vIraparaM nayaraM, maNoramaM ujjANaM, vIrakaNhamitte rAyA, sirI devI, sajAe kumAre, balasirIpAmokkhA paMcasayA, sAmI samosaraNaM, pavvabhavapacchA, usayAre nayare, usabhadatte gAhAvaI, papphadaMte aNagAre paDilAbhie maNassAue nibaddhe, ihaM uppaNNe jAva mahAvidehe sijjhihii0 nikkhevao . bIe sayakkhaMdhe taiyaM ajjhayaNaM samattaM . [dIparatnasAgara saMzodhitaH] [39] [11-vivAgasUrya] Page #41 -------------------------------------------------------------------------- ________________ 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiyaM ajjhayaNaM samattaM . syakkhaMdho-2, ajjhayaNaM-4 / cautthaM ajjhayaNaM- suvAsave / [40] cautthassa ukkhevao, vijayapuraM nayara, naMdanavaNaM ujjANaM, asogo jakkho, vAsavadatte rAyA, kaNhA devI, suvAsave mAre, bhaddApAmokkhANaM paMcasayA jAva puvvabhave kosaMbI nayarI, dhaNapAle rAyA, vesamaNabhadde aNagAre paDilAbhie iha jAva siddhe / bIe sayakkhaMdhe cautthaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ajjhayaNaM samattaM . / paMcama ajjhayaNaM- jiNadAse / [41] paMcamassa ukkhevao, sogaMdhiyA nayarI, nIlAsogaM ujjANaM, sukAlo jakkho, appaDihao rAyA sakaNNA devI, mahacaMde kamAre, tassa arahadattA bhAriyA, jinadAso patto, titthaya jiNadAso pavvabhavo, majjhamiyA nayarI, meharahe rAyA, sadhamme aNagAre paDilAbhie jAva siddhe / . bIe sayakkhaMdhe paMcamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ajjhayaNaM samattaM . / chaThaM ajjhayaNaM- ghaNNavaI / [42] chaTThassa ukkhevao, kaNagapuraM nayaraM, seyAsoyaM ujjANaM, vIrabhaddo jakkho, piyacaMdo rAyA, subhaddA devI, vesamaNe mAre javarAyA, siridevIpAmokkhA paMcasayA kannA pANiggahaNaM, titthayarAgamaNaM, dhaNavaI juvarAya putte jAva puvvabhavo maNivaiyA nayarI mitto rAyA, saMbhUtivijae aNagAre paDilAbhie jAva siddhe / . bIe suyakkhaMdhe chahUM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cha8 ajjhayaNaM samattaM . // sattamaM ajjhayaNaM- mahabbale / [43] sattamassa ukkhevao, mahApuraM nayaraM, rattAsogaM ujjANaM, rattapAo jakkho, bale rAyA, subhaddA devI, mahabbale kumAre, rattavaIpAmokkhA paMcasayA kannA pANiggahaNaM, titthayarAgamaNaM jAva pavvabhavo maNipuraM nayaraM, nAgadatte gAhAvaI, iMdaputte aNagAre paDilAbhie jAva siddhe / . bIe suyakkhaMdhe sattamaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamaM ajjhayaNaM samattaM . / aTThamaM ajjhayaNaM- bhaddanaMdI / / [44] aTThamassa ukkhevao, sughosaM nayaraM, devaramaNaM ujjANaM, vIraseNo jakkho, ajjaNo rAyA, tattavaI devI, bhaddanaMdI kumAre, siridevIpAmokkhA paMcasayA jAva pavvabhave mahAghose nayare, dhammaghose gAhAvaI, dhammasIhe aNagAre paDilAbhie jAva siddhe / * bIe suyakkhaMdhe ahamaM ajjhayaNaM samattaM . [dIparatnasAgara saMzodhitaH] [40] [11-vivAgasUrya] Page #42 -------------------------------------------------------------------------- ________________ 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamaM ajjhayaNaM samattaM . sayakkhaMdho-2, ajjhayaNaM-9 / navamaM ajjhayaNaM- mahaccaMde / / [45] navamassa ukkhevao, caMpA nayarI, punnabhadde ujjANe, punnabhadde jakkhe, datte rAyA, rattavatI devI mahacaMde kumAre juvarAyA, sirikaMtApAmokkhANaM paMcasayA kannA jAva puvvabhavo, tigiMchI nayarI, jiyasattU rAyA, dhammavIrie aNagAre paDilAbhie jAva siddhe / . bIe suyakkhaMdhe navamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamaM ajjhayaNaM samattaM . // dasamaM ajjhayaNaM-varadatte / / [46] jai NaM dasamassa ukkhevao, teNaM kAleNaM teNaM samaeNaM sAeyaM nAmaM nayaraM hotthA, uttarakuruujjANe pAsamio jakkho, mittanaMdI rAyA, sirikaMtA devI, varadatte kumAre, varaseNApAmokkhA paMca devIsayA, titthayarAgamaNaM, sAvagadhamma, pavvabhavapucchA, sayadvAre nayare vimalavAhaNe rAyA, dhammaruI nAmaM aNagAraM e-kamANaM pAsai pAsittA paDilAbhie samANe maNussAue nibaddhe, ihaM uppanne sesaM jahAsubAhussa kumArassa ciMtA jAva pavvajjA, kappaMtarite jAva savvaTThasiddhe, tao mahAvidehe jahA- daDhapainne jAva sijjhihii bujjhihii muccihii parinivvAhii savvadukkhANamaMtaM kAhii / / evaM khala jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM dasamassa ajjhayaNassa ayamaDhe pannatte, sevaM bhaMte! sevaM bhaMte! / * bIe sayakkhaMdhe dasamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca dasamaM ajjhayaNaM samattaM . [47] vivAgasuyassa do suyakkhaMdho duhavivAgo ya suhavivAgo ya, tattha duhavivAgo dasa ajjhayaNA ekkasaragA dasasu ceva divasesu uddisijjaMti evaM suhavivAge vi sesaM jahA- AyArassa | * bIo suyakkhaMdho samatto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIo suyakkhaMdho samatto * | 11 | vivAgasuyaM ekkArasamaM aMgasuttaM-samattaM | muni dIparatnasAgareNa saMzodhitaH sampAdittazca vivAgasuyaM [dIparatnasAgara saMzodhitaH] [41] [11-vivAgasUrya]