________________
पडिनिक्खमइ पडिनिक्खमित्ता मियग्गामं नयरं मज्झमज्झेणं निग्गच्छड़ निग्गच्छित्ता जेणेव समणे भगवं महावीर तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी
एवं खल अहं तब्भेहिं अब्भणण्णाए समाणे मियग्गामं नयरं मज्झंमज्झेणं अनप्पविसामि जेणेव मियाए देवीए गिहे तेणेव उवागए, तए णं सा मियादेवी ममं एज्जमाणे पासइ पासित्ता हट्ठा तं सयक्खंधो-१, अज्झयणं-१
चेव सव्वं जाव पूयं च सोणियं च आहारेइ, तए णं मम एमेयारूवे अज्झथिए जाव संकप्पे समप्पज्जित्था-अहो णं इमे दारए प्रा जाव विहरइ ।
[७] से णं भंते! परिसे पव्वभवे के आसि किं नामए वा किं गोत्ते वा कयरंसि गामंसि वा नयरंसि वा किं वा दच्चा किं वा भोच्चा किं वा समायरित्ता केसिं वा पुरा जाव विहरइ? गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी
एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सयदुवारे नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे वण्णओ, तत्थ णं सद्वारे नयरे धणवई नामं राया होत्था-वण्णओ, तस्स णं सयद्वारस्स नयरस्स अदूरसामंते दाहिणपुरत्थिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्थारिद्धिस्थिमियसमिद्धे ।
तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि होत्था, तत्थ णं विजयवद्धमाणे खेडे एक्काई नामं रहकूडे होत्था-अहम्मिए जाव दुप्पडियाणंदे, से णं एक्काई रहकूडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं आहेवच्चं जाव पालेमाणे विहरइ ।
तए णं से एक्काई रहकूडे विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य देज्जेहि य भेज्जेहि य कुंतेहि य लंछपोसेहि य आली-वणेहि य पंथकोट्टेहि य ओवीलेमाणे-ओवीलेमाणे विहम्मेमाणे-विहम्मेमाणे तज्जेमाणे-तज्जेमाणे ताले-माणे-तालेमाणे निद्धणे करेमाणे-करेमाणे विहरइ ।
___ तए णं से एक्काइ रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसर-तलवर-माइंबिय-कोडुबियइब्भ-सेट्टि-सेणावइ-सत्थवा-हाणं अण्णेसिं च बहूणं गामेल्लग-पुरिसाणं बहूसु कज्जेसु य कारणेसु य मंतेसु य गुज्झएसु य निच्छएसु य ववहारेसु य सुणमाणे भणइ न सुणेमि असुणमाणे भणइ सुणेमि एवं पस्समाणे भासमाणे, गिण्हमाणे जाणमाणे वि तए णं से एक्काई रहकडे एयकम्मे एयप्पहाणे एमयविज्जे एयं समायरे सुबहुं पावकम्मं कलिकलुसं समज्जिणमाणे विहरइ ।
तए णं तस्स एक्काइस्स रहकूडस्स अण्णया कयाइ सरीरगंसी जमगसमगमेव सोलस रोगायंका पाउब्भूया [तं जहा]
[८] सासे कासे जरे दाहे कच्छिसूले भगंदले ।
अरिसा अजीरए दिट्ठी-मद्धसूले अकारए ।
अच्छिवेयणा कण्णवेयणा कंडू उदरे कोढे ।। [९] तए णं से एक्काई रतुकडे सोलसहिं रोगायंकेहिं अभिभए समाणे कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! विजयवद्धमाणे खेडे सिंधाडग-तिग-चउक्कचच्चर-चउम्मुह-महापहपहेसु महया-महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-इहं खलु [दीपरत्नसागर संशोधितः]
[5]
[११-विवागसूयं]