________________
गंगदत्ता भारिया नवण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठिइवडिया जाव जम्हा णं अम्हं इमे दार उंबरत्तस्स जक्खस्स ओवाइयलद्धए तं होउ णं दारए उंबरदत्ते नामेणं, तए णं से उंबरदत्ते दारए पंचधाईपरिग्गहिए परिवड्ढइ ।
तए णं से सागरदत्ते सत्थवाहे जहा- विजयमित्ते जाव कालमासे कालं किच्चा, गंगदत्ता वि, उंबरदत्ते निच्छूढे जहा उज्झियते, तए णं तस्स उंबरदत्तस्स दारगस्स अन्नया कयाइ सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तं जहा- सासे खासे जाव कोढे, तए णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरइ, एवं खलु गोयमा ! उंबरदत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरइ, तते णं से उंबरदत्ते णं भंते! दारए कालमासे कालं किच्चा कहिं गच्छिहिइ? कहिं उववज्जिहि ? गोयमा ! उंबरदत्ते दारए बावत्तरिं वासइं परमाउयं पुढवी, पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएस नेरइयत्ताए उववज्जिहिइ संसारो तहेव जाव तओ हत्थिणाउरे नयरे कुक्कुडत्ताए पच्चायायाहिइ से णं गोट्ठिल्लाएहि वहिए तत्थेव हत्थिणाउरे नयरे सेट्ठिकुलंसि उववज्जिहिइ, बोहीं, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिइ, निक्खेवो ।
• पढमे सुयक्खंधे सत्तमं अज्झयणं समत्तं •
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं अज्झयणं समत्तं
[] अट्ठमं अज्झयणं-सोरियदत्ते
o
o
[३२] जइ णं भंते! अटठमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं सोरियपुरं नयरं सोरियवडेंसगं उज्जां सोरिओ जक्खो सोरियदत्ते राया, तस्स णं सोरियपुरस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं एगे मच्छंघवाडए होत्था, तत्थ णं समुद्ददत्ते नामं मच्छंधे परिवसइअहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददत्तस्स समुद्ददत्ता नामं भारिया होत्था- अहीण-पडिपुन्नपंचिंदिय- सरीरा ।
तस्स णं समुद्दतदस्स मच्छंधस्स पुत्ते समुद्ददत्ताए भारियाए अत्तए सोरियदत्ते नामं दार होत्था - अहीण०, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स० जेट्ठे सीसे जाव सोरियपुरे नयरे उच्च-नीय मज्झिमाइं कुलाई अडमाणे अहापज्जत्तं समुदाणं गहाय सोरियपुराओ नयराओ पडिनिक्खमइ, पडिनिक्खमित्ता तस्स मच्छंध-पाडगस्स अदूरसामंतेणं वीईव-यमाणे महइमहालियाए मणुस्सपरिसाए मज्झगयं पासइ एगं पुरिसं सुक्कं भुक्ख निम्मंस
अचम्मा
सुयक्खंधो-१, अज्झयणं-८
वणद्धं किडिकिडियाभूयं नीलसाडगनियत्थं मच्छकंटएणं गलए अनुलग्गेणं कट्ठाई कलुणाई सराई उक्कूवमाणं अभिक्खणं- अभिक्खणं पूयकवले य रुहिरकवले य किमियकवले य वममाणं पासइ, पासित्ता इमेयारूवे अज्झत्थिए जाव संकप्पे समुप्पज्जित्था - जाव पुरा पोराणाणं जाव विहरइ, एवं संपेहेइ संपेहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ पुव्वभवपुच्छा जाव वागरणं ।
एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नामं नयरे होत्था, मित्ते राया, तस्स णं मित्तस्स रण्णो सिरीए नामं महाणसिए होत्था अहम्मिए जाव दुप्पडियाणंदे,
[दीपरत्नसागर संशोधितः]
[28]
[११-विवागसूयं]