________________
प
कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-कस्स णं देवाणुप्पिया! एसा दारिया किं च नामधेज्जेणं? तए णं से कोडुबियपरिसा वेसमणरायं करयल (जाव) एवं वयासी-एस णं सामी! दत्तस्स सत्थवाहस्स धूया कण्हसिरीए भारियाए अत्तया देवदत्ता नामं दारिया रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किदुसरीरा।
तए णं से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अब्बिंतरठाणिज्जे परिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तब्भे देवाणप्पिया! दत्तस्स धूयं कण्हसिरीए भारियाए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए वरेह, जड़ वि य सा सयंरज्जसुका, तए णं ते अभिंतरठाणिज्जा पुरिसा वेसमणेणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठा करयल जाव पडिसुणेति पडिसुणेत्ता व्हाया जाव सुद्धप्पावेसाइं० संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागया, तए णं से दत्ते सत्थवाहे ते अभिंतरठाणिज्जे पुरिसे एज्जमाणे पासइ पासित्ता हहतुढे आसणाओ अब्भुढेइ अब्भुढेत्ता सत्तट्ठ पयाई पच्चुग्गए आसणेणं उवनिमंति उवनिमंतेत्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किं आगमणप्पओयणं?
तए णं ते रायपरिसा दत्तं सत्थवाहं एवं वयासी-अम्हे णं देवाणप्पिया! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरणो भारियत्ताए वरेमो, तं जड़ णं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं देवदत्ता दारिया पूसनंदिस्स जुवरण्णो, भण देवाणुप्पिया! किं दलयामो सक्कं? तए णं से दत्ते ते अभिंतरठाणिज्जे पुरिसे एवं वयासी-एवं चेव णं देवाणप्पिया! ममं सक्कं जं णं वेसमणे राया मम दारियानिमित्तेणं अगिण्हइ ते अभिंतरठाणिज्जपरिसे विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ ।।
तए णं से अभिंतरठाणिज्जा परिसा जेणेव वेसमणे राया तेणेव उवागच्छंति वेसमणस्स रण्णो एयमढे निवेदेति, तए णं से दत्ते गाहावई अण्णया कयाइ सोभणंसि तिहि-करण-दिवस-नक्खत्तमहत्तंसि विउलं असणं० उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ० आमंतेइ हाए जाव-पायच्छित्ते सुहासणवरगएणं मित्त-जाव सद्धिं संपरिवडे तं विउलं असणं० जाव परिभंजेमाणे एवं च णं विहरइ जिमियभत्तुत्तरागए वि य णं आयंते चोक्खे परमसुइभए तं मित्त नाइ जाव नियगविउलेणं पुप्फ-वत्थगंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता देवदत्तं दारियं ण्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरुहेइ दुरुहेत्ता सुबहमित्त-जाव सद्धिं संपरिबुडे सव्विड्ढीए जाव नाइयरवेणं रोहीडं नयरं मज्झंमज्झेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव वद्धावेइ वद्धावेत्ता वेसमणस्स रण्णो देवदत्तं दारियं उवणेइ ।
तए णं से वेसमणे राया देवदत्तं दारियं उवणीयं पासइ पासित्ता हद्वतुट्ठो विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ० आमंतेति जाव सम्माणेत्ता पूसनंदि कुमार देवदत्तं च दारियं पट्टयं दुरुहेइ दुरुहेत्ता सेयापीएहिं कलसेहिं मज्जावइ मज्जावेत्ता वरनेवत्थाई करेइ करेत्ता अग्गिस्यक्खंधो-१, अज्झयणं-९
होमं करेइ करेत्ता पूसनंदि कुमारं देवदत्ताए दारियाए पाणिं गिण्हावेइ, तए णं से वेसमणदत्ते राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्विड्ढीए जाव रवेणं महया इड्ढीसक्कारसमुदएणं पाणिग्गहणं कारेइ
[दीपरत्नसागर संशोधितः]
[33]
[११-विवागसूर्य]