________________
तणं से गोत्तासे दारए उम्मुक्कबालभवे जाए यावि होत्था, तए णं से भीमे कूडग्गाहे अण्णया कयाई कालधम्मुणा संजुत्ते, तए णं से गोत्तासे दारए बहूणं मित्त-नाइ-नियग-सयण-संबंधिपरियणेणं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहस्स नीहरणं करेइ करेत्ता बहूई लोययमयकिच्चाई करेड़,
तणं से सुनंदे राया गोत्तासं दारयं अण्णया कयाइ सयमेव कूडग्गाहित्ताए ठावेइ, त णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था - अहम्मिए जाव दुप्पडियाणदे, तए णं से गोत्तासे कूडग्गाहित्ताए कल्लाकल्लिं अद्धरत्तकालसमयंसि एगे अबीए सण्णद्ध-बद्धवम्मियकवए जाव गहियाउहप्पहरणे साओ गिहाओ निज्जाइ निज्जाइत्ता जेणेव गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहूणं नगरगोगूवाणं सणाहाण य जाव वियंगेत्ति वियंगेत्ता जेणेव सए गेहे तेणेव उवागए, णं से गोत्तासे सुयक्खंधो-१, अज्झयणं-२
कूडग्गा
हिं
तए
बहूहिं गोमंसेहिं सोल्लेहि य० सुरं च मज्जं च जाव परिभुंजेमाणे विहरइ ।
तए णं से गोत्तासे कूडग्गाहे एयकम्मे० सुबहु पावकम्मं समज्जिणित्ता पंचवाससाई परमाउं पालइत्ता अट्टदुहट्टोवगए कालमसे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरोवमठिइएस रएस नेरइयत्ताए उववण्णे ।
[१५] तए णं सा विजयमित्तस्स सत्थवाहस्स सुभद्दा नामं भारिया जायनिंद्या यावि होत्था, जाया-जाया दारगा विणिहायमावज्जंति, तए णं से गोत्तासे कूडग्गाहे दोच्चाए पुढवीए अनंतरं उव्वट्टित्ता इहेव वाणियगामे नयरे विजयमित्तस्स सत्थवाहस्स सुभद्दाए भारियाए कुच्छिंसि पुत्तताए उववण्णे तए णं सा सुभद्दा सत्थवाही अण्णया कयाइ नवण्हं मासामं बहुपडिपुन्नाणं दारगं पयाया, तए णं सा सुभद्दा सत्थवाही तं दारगं जायमेत्तयं चेव एगंते उक्कुरुडियाए उज्जावेइ उज्झावेत्ता दोच्चं पि गिण्हावेइ गिण्हावेत्ता अनुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढे ।
तए णं तस्स दारगस्स अम्मपायिरो ठिइवडियं च चंदसूरदंसणं च जागरियं च महया इड्ढीसक्कारसमुदएणं करेंति तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे निव्वत्ते संपत्ते बारसाहे अयमेयारूवं गोण्णं गुणनिप्फण्णं नामधेज्जं करेंति, जम्हा णं अम्हं इमे दारए जायमेत्तए चेव एगंते उक्कुरुडियाए उज्झिए तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तए णं से उज्झिय दा पंचधाईपरिग्गहिए तं जहा- खीरधाईए मज्जणधाईए मंडणधाईए कीलावणधाईए अंकधाईए जहा- दढपइण्णे जाव निव्वाधाए गिरिकंदरमल्लीणे व्व चंपगपायवे सुहंसुहेणं विहरइ ।
तए णं से विजयमित्ते सत्थवाहे अन्नया कयाइ गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च-चउव्विहं भंडगं गहाय लवणसमुद्दे पोयवहणेणं उवागए, तए णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निब्बुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तए णं तं विजयमित्तं सत्थवाहं जे जहा- बहवे ईसर-तवलर - माडंबिय - कोडुंबियइब्भसेट्ठि-सत्थवाहा लवणसमुद्दपोयविवत्तियं निब्बुड्डभंडसारं कालधम्मणा संजुत्तं सुर्णेति ते तहा हत्थनिक्खेवं च बाहिरभंडसारं च गहाय एगंतं अवक्कमंति ।
तए णं सा सुभद्दा सत्थवाही विजयमित्तं सत्थवाहं लवणसमुद्दपोयविवत्तियं निब्बुड्डभंडासारं कालधम्मुणा संजुत्तं सुणेइ सुणेत्ता महया पइसीएणं अप्फुण्णा समाणी परसुनियत्ता इव चंपगलया धस त्ति धरणीयलंसि सव्वंगेहिं सन्निवडिया, तए णं सा सुभद्दा सत्थवाही मुहुत्तंतरेणं आसत्था [दीपरत्नसागर संशोधितः]
[11]
[११-विवागसूयं]