________________
[] पंचमं अज्झयणं- बहस्सइदत्ते
[२७] जइ णं भंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं कोसंबी नामं नयरी होत्था - रिद्धत्थिमियसमिद्धा० बाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्खे तत्थ णं कोसंबी नयरीए सयाणिए नामं राया होत्था महया० मियावई देवी,
तस्स णं सयाणियस्स पुत्ते मियादेवीए अत्तए उदायणे नामं कुमारे होत्था - अहीण० जुवराया, तस्स णं उदयणस्स कुमारस्स पउमावई नामं देवी होत्था ।
तस्स णं सयाणियस्स सोमदत्ते नामं पुरोहिए होत्था रिउव्वेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते नामं दार होत्था - अहीण० ।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ हत्थी आसे पुरिसमज्झे पुरिसं, चिंता तहेव, पुच्छड़ पुव्वभवं, भगवं वागरेइ
एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सवओभ नयरे होत्था रिद्धत्थिमियसमिद्धे, तत्थ णं जियसत्तुस्स रण्णो, महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेययज्जुव्वेय-सामवेय-अथव्वणवेयकुसले यावि होत्था, तए णं से महेसरदत्ते पुरोहे जियसत्तुस्स रण्णो रज्जबलविवड्ढणट्ठयाए कल्लाकल्लिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमगं वइस्सदारयं एगमेगं सुद्ददारयं गिण्हावेइ गिण्हावेत्ता, तेसिं जीवंतगाणं चेव हियउंडए गिण्हेइ गिण्हावेत्ता जियसत्तुस्स रन्नो संतिहोमं करेइ ।
तणं महेसरदत्ते पुरोहिए अट्ठमीचाउद्दसीसु-दुवे-दुवे माहण - खत्तिय - वइस्स- सुद्दे चउन्हं मासाणं चत्तारि-चत्तारि, छण्हं मासाणं अट्ठ-अट्ठ, संवच्छरस्स सोलस-सोलस, जाहे-जाहे वि य णं जियसत्तू राया परबलेणं अभिजुज्जइ ताहे- ताहे वि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहण-दारगाणं अट्ठसयं खत्तियदारगाणं अट्ठरायं वइस्सदारगाणं अट्ठसयं सुदारगाणं पुरिसेहिं गिण्हावेइ गिण्हावेत्ता सुयक्खंधो-१, अज्झयणं-५
तेसिं जीवंतगाणं चेव हिययउंडियाओ गिण्हावेइ गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ, तए णं से परबले खिप्पामेव विद्धंसेइ वा पडिसेहिज्ज वा ।
[२८] तए णं से महेसरदत्ते पुरोहिए एयकम्मे० सुबहु पावकम्मं समज्जिणित्ता तीसं वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा पंचमाए पुढवीए उक्कोसेणं सत्तरससागरोवमट्ठिइए नरगे उववण्णे, से णं तओ अणंतरं उवट्टित्ता इहेव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए भारियाए पुत्तत्ताए उववणे ।
तणं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नाम धेज्जं करेंतिजम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्हं द बहस्सइदत्ते नामेणं, तए णं से बहइस्सइदत्ते दारए पंचधाई - परिग्गहए जाव परिवड्ढइ ।
तए णं से बहस्सइत्ते दारए उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणग- मणुप्पत्ते होत्था से णं उदयणस्स कुमारस्स पियबालवयस्सए यावि होत्था सहजायए सहवड्ढियए सह-पंसुकीलियए,
[दीपरत्नसागर संशोधितः ]
[११-विवागसूयं]
[21]