________________
तए णं से सयाणिए राया अण्णया कयाइ कालधम्मणा संजुत्ते तए णं से उदयणे कुमारे बहुहिं राईसरजाव सत्थवाहप्पभिऊहिं सद्धिं संपरिवडे रोयमाणे कंदमाणे विलवमाणे सयाणियस्स रण्णो महया इड्ढीसक्कारसमुदएणं नीहरणं करेइ करेत्ता बहूई लोइयाइं मयकिच्चाई करेइ, तए णं ते बहवे राईसर-जाव सत्यवाहप्पभितओ उदयणं कुमारं महया-महया रायाभिसेएणं अभिसिंचंति ।।
तए णं से बहस्सइदत्ते दारए उदणस्स रण्णो पुरोहियकम्मं करेमाणे सव्वट्ठाणेस् सव्वभूमियास् अंतेउरे य दिण्णवियारे जाए यावि होत्था तए णं से बहस्सइदत्ते पुरोहिए उदयणस्स रण्णो अंतेउरं वेलास् य अवेलास् य कालेस् य अकालेस् य राओ य विआले य पविसमाणे अण्णया कयाइ पउमावईए देवी सद्धिं संपलग्गे यावि होत्था, पठमावईए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ ।
इमं च णं उदयणे राया पहाए जाव विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ उवागच्छित्ता बहस्सइदत्तं पुरोहियं पउमावईए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भंजमाणं पासइ पासित्ता आसुरुते तिवलियं भिउंडिं निडाले साहट्ट बहस्सइदत्तं पुरोहितं परिसेहिं गिण्हावेइ जाव एएणं विहाणेणं वज्झं आणवेइ, एवं खलु गोयमा! बहस्सइदत्ते पुरोहिए पुरा पोराणाणं जाव विहरड़ ।
बहस्सइदत्ते णं भंते! पुरोहिए इओ कालगए समाणे कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा! बहस्सइदत्ते णं पुरोहिए चोसहिँ वासाइं परमाउइं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलभिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी तओ हत्थिणाउरे नयरे मियत्ताए पच्चायाइस्सइ, से णं तत्थ वाउरिएहिं वहिए समाणे तत्थेव हत्थिणाउरे नयरे सेढिकुलंसि पत्तत्ताए पच्चायाहिए, बोहिं०, सोहम्मे कप्पे०, महाविदेहे वासे, सिज्झिहिइ निक्खेवो०
. पढमे सयक्खंधे पंचमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं .
। छठें अज्झयणं-नंदिवद्धणे । [२९] जइ णं भंते! छट्ठस्स उक्खेवो, एवं खलु जंबू तेणं कालेणं तेणं समएणं महुरा नामं सुयक्खंधो-१, अज्झयणं-६
नयरी, भंडीरे उज्जाणे, सुदरिसणे जक्खे, सिरिदामे राया, बंधुसिरी भारिया, पुत्ते नंदिवद्धणे कुमारे-अहीणे० जुवराया, तस्स सिरिदामस्स सुबंधू नामं अमच्चे होत्था साम-दंड०, तस्स णं सुबंधुस्स अमच्चस्स बहुमित्तपत्ते नामं दारए होत्था अहीण०, तस्स णं सिरिदामस्स रण्णो चित्ते नामं अलंकारिए होत्था, सिरिदामस्स रण्णो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेस् य सव्वभूमियास् य अंतेउरे य दिण्णवियारे यावि होत्था,
तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, रायावि निग्गओ जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स० जेट्टे अंतेवासी जाव रायमग्गमोगाढे तहेव हत्थी आसे परिसे, तेसिं च णं परिसाणं मज्झगयं एग परिसं पासइ जाव नर-नारीसंपरिवर्ड तए णं तं परिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोइभूयंसि सीहासणंसि निवेसावेंति,
तयाणंतरं च णं परिसाणं मज्झगयं बहहिं अयकलसेहिं तत्तेहिं समजोइ-भूएहिं अप्पेगइया तंबभरिएहिं अप्पेगइया तउयभरिएहिं अप्पेगइया सीसगभरिएहिं अप्पेगइया कलकलभरिएहिं अप्पेगइया
[दीपरत्नसागर संशोधितः]
[22]
[११-विवागसूर्य]