________________
विजयस्स चोरसेणावइस्स महया इड्ढीसक्कारसमदएणं नीहरणं करेइ करेत्ता बहइं लोइयाइं मयकिच्चाई करेइ करेत्ता केणइ कालेणं अप्पसोए जाए यावि होत्था ।
तए णं ताई पंच चोरसयाई अण्णया कयाइ अभग्गसेणं कुमारं सालाडवीए चोरवपल्लीए महया-महया चोरसेणावइत्ताए अभिसिंचति ।
तए णं से अभग्गसेणे कुमारे चोरसेणावई जाए अहम्मिए जाव कप्पायं गेण्हइ, तए णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघायाणाहिं ताविया समाणा अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चोरसेणावई पुरिमतालस्स नयरस्स उत्तरिल्लं जण-वयं बहूहिं गामघाएहिं जाव निद्धणं करेमाणे विहरइ, तं सेयं खलु देवाणुप्पिया! पुरिमताले नयरे महब्ब-लस्स रण्णो एयमदं विण्णवित्तए, तए णं ते जाणवया पुरिसा एयमढें-अण्णमणेमणं पडिसुणेति पडिसु-णेत्ता महत्थं महग्घं महरिहं रायारिहं पाहुडं गिण्हति गिण्हित्ता जेणेव पुरिमताले नयरे तेणेव उवागया मह-ब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति उवणेत्ता करयल० अंजलिं कट्ट महब्बलं रायं एवं वयासी ।
__ एवं खलु सामी! सालाडवीए-चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे बहुहिं गामघाएहिं य जाव निद्धणे करेमाणे विहरइ, तं इच्छामि णं सामी! तुज्झं बाहच्छायापरिग्गहिया निब्भया निरुवसग्गा सुहंसुहेणं परिवसित्तए त्ति कट्ट पायवडिया पंजलिउडा महब्बलं रायं एयमटुं विण्णवेंति, तए णं महब्बले राया तेसिं जाणवयाणं परिसाणं अंतिए एयमहूँ सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिविलियं सयक्खंधो-१, अज्झयणं-३
भिउडि निडाले साहट्ट दंडं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तमं देवाणप्पिया सालाइविं चोरपल्लिं विलुपाहि विलुपित्ता अभग्गसेणं चोरसेणावइ जीवग्गाहं गेण्हाहि गेण्हित्ता ममं उवणेहि, तए णं से दंडे तह त्ति एयमटुं पडिसणेइ ।
तए णं से दंडे बहूहिं पुरिसेहिं सण्णद्ध-बद्धवम्मियकवएहिं जाव गहियाउहपहरणेहिं सद्धिं संपरिवडे मगइएहिं फलएहिं जाव छिप्पतूरेणं वज्जमाणेणं महया उक्किट्ठि-जाव करेमाणे परिमतालं नयरं मज्झंमज्झेणं निग्गच्छद निग्गच्छित्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए ।
तए णं तस्स अभग्गसेणस्स चोरसेणावइस्स चारपरिसा इमीसे कहाए लद्धट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागया करयल जाव एवं वयासी-एवं खल देवाणप्पिया! परिमताले नयरे महब्बलेणं रण्णा महयाभडचडगरेणं दंडे आणत्ते-गच्छह णं तमं देवणप्पिया सालाडविं चोरपल्लिं विलंपाहि अभग्गसेणं चोरसेणावइ जीवग्गहं गेण्हाहि गेण्हित्ता ममं उवणेहि, तए णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए तए णं से अभग्गसेणे चोरसेणावई तेसिं चारपरिसाणं अंतिए एयमढे सोच्चा निसम्मं पंच चोरसयाई सद्दावेइ सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया पुरिमताले नयरे महब्बलेणं रण्णा महया भडचडगरेणं दंडे आणत्ते जाव तेणेव पहारेत्थ गमणाए आगते, तते णं से अभग्गसेणे ताइं पंच चोरसयाइं एवं वयासी- तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव पडिसेहित्तए, तए णं ताइं पंच चोरसयाइं अभग्गसेणस्स चोरसेणावइस्स तहत्ति एयमटुं पडिस्णेति ।
तए णं से अभग्गसेणे चोरसेणावई विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावेत्ता पंचहिं चोरसएहिं सद्धिं पहाए जाव-पायच्छित्ते भोयणमंडवंसि तं विउलं असणं पाणं खाइमं साइम
[दीपरत्नसागर संशोधितः]
[16]
[११-विवागसूयं]