________________
[१२] तत्थ णं वाणियगामे विजयमित्ते नामं सत्थवाहे परिवसइ अड्ढे० तस्स णं विजयमित्तस्स सुभद्दा नामं भारिया होत्था अहीण०, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नामं दारए होत्था - अहीण - जाव सुरूवे |
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, परिसा निग्गया, राया निग्गओ, जहा - कूणिओ तहा निग्गओ, धम्मो कहिओ, परिसा पडिगया, राया य गओ ।
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई नामं अणगारे जाव लेसे छट्ठछट्टेणं जहा पन्नत्तीए पढम जाव जेणेव वाणियगामे नयरे तेणेव उवागच्छइ उवागच्छित्ता वाणियगामे नयरे-उच्च-नीय मज्झिमाइं कुलाइं० अडमाणे जेणेव रायमग्गे तेणेव ओगाढे, सुयक्खंधो-१, अज्झयणं-२
तत्थ णं बहवे हत्थी पासइ सण्णद्ध - बद्धवम्मिय - गुडिए उप्पीलिय-कच्छे उद्दामियघंटे नाणामणिरयण- विविहगेवेज्जउत्तरकंचुइज्जे पडिकप्पिए झयपडागवर-पंचामेल- आरूढहत्थारोहे गहियाउहप्पहरणे अण्णे य तत्थ बहवे आसे पासइ-सण्णद्ध - बद्ध-वम्मिय - गुडिए आविद्धगुडे ओसारियपक्खरे उतरकंचुइय - ओचूलामुहचंडाधरचामर-थासग परिमंडिय कडीए आरूढ अस्सारोहे गहियाउहप्पहरणे अण्णे य तत्थ बहवे पुरिसे पासइ-सण्णद्धबद्धवम्यकवए उप्पीलियसरास-णपट्टीए पिणद्धगेवेज्जे विमलवरबद्ध - चिंधपट्टे गहियाउहप्पहरणे |
तेसिं च णं पुरिसाणं मज्झगयं एगं पुरिसं पासइ अवउडयबंधणं उक्खित्तं कण्णनासं नेहतुप्पियगत्तं बज्झकक्खडिय जुयनियत्थं वांठेगुण रत्तमल्लदामं चुण्णगुंडियगत्तं चुण्णयं बज्झपाणीयं तिलंतिलं चेव छिज्जमाणं कागणिमंसाई खावियं तं पावं खक्खरसएहिं हम्ममाणं अनेगनर-नारी - संपरिवुडं चच्चरे-चच्चरे खंडपडहएणं उग्घोसिज्जमाणं, इमं च णं एयारूवं उग्घोसणं सुणेइ नो खलु देवाणुप्पिया उज्झियगस्स दारगस्स केइ राया वा रायुपत्तो वा अवरज्झइ अप्पणो से सयाई कम्माई अवरज्झति । [१३] तए णं भगवओ गोयमस्स तं पुरिसं पासित्ता अयमेयारूवे अज्झत्थिए चिंति कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था, अहो णं इमे पुरिसे जाव निरयपडिरूवियं वेयणं वेइति कट्टु वाणियगामे नयरे उच्चनीय-मज्झिम - कुलाई जाव अडमाणे अहापज्जत्तं समुदाणियं गिण्हइ गिण्हित्ता वाणियगामे नयरे मज्झं-मज्झेणं जाव पडिदंसेइ पडेदंसेत्ता, समणं भगवं महावीरं वंदइ नमसइ वंदिता नमंसित्ता एवं वयासी- एवं खलु अहं भंते! तुब्भेहिं अब्भणुण्णाए समाणे वाणियगामे नयरे जाव तहेव निवेइ |
से भंते! पुरिसे पुव्वभवे के आसि? जाव पच्चणुभवमाणे विहरइ ? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नामं नयरे होत्था, रिद्धत्थि मियसमिद्धे०, तत्थ णं हत्थिणाउरे नयरे सुनंदे नामं राया होत्था-महया- हिमवंत०
तत्थ णं हत्थिणाउरे नयरे बहुमज्झदेसभए एत्थ णं महं एगे गोमंडवर होत्थाअणेगखंभसयसंनिविट्ठे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे, तत्थ णं बहवे नगरगोरूवा णं सणाहा य अणाहा य नगरगावीओ य नगरवसभा य नगरबलीवद्दा य नगरपड्डियाओ य पउरतणपाणिया निब्भया निरूवसग्गा सुहंसुहेणं परिवसंति तत्थ णं हत्थिणाउरे नयरे भीमे नामं कूडग्गाहे होत्था - अहम्मिए जाव दुप्पडियाणंदे ।
तस्स णं भीमस्स कूडग्गाहस्स उप्पला नामं भारिया होत्था - अहीण०, तए णं सा उप्पला कूडग्गाहिमी अण्णदा कयाई आवण्णसत्ता जाया यावि होत्था, तए णं तीसे उप्पलाए कूडग्गहाणी हिं [दीपरत्नसागर संशोधितः]
[9]
[११-विवागसूयं]