________________
एवं संपेहेइ संपेहेत्ता बहणि खाराणि य कड्याणि य तुवराणि य गब्भसाडणाणि य जाव खायमाणि या पियमाणी य इच्छड़ तं गब्भं साडितए वा जाव मारित्तए वा नो चेव णं से गब्भे सडइ वा पडइ वा गलइ वा मरइ वा, तए णं सा मियादेवी जाहे नो संचाएइ तं गब्भं साडित्तए वा जाव मारित्तए वा, ताहे संता तंता परितंता अकामिया असयंवसा तं गब्भं दुहंदुहेणं परिवहइ ।
तस्स णं दारगस्स गब्भगयस्स चेव अट्ठ नालीओ अभिंतरप्पवहाओ अट्ठ नालीओ बाहिरप्पवाहाओ अट्ठ पूयप्पवहाओ अट्ट सोणि-यप्पवहाओ दुवे दुवे कण्णंतरेसु दुवे दुवे अच्छिंतरेसु दुवे दुवे सयक्खंधो-१, अज्झयणं-१
नक्कंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं-अभिक्खणं पूयं च सोणियं च परिसवमाणीओ-परिसवमाणीओ चेव चिट्ठति, तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए नामं वाही पाउब्भूए जे णं से दारए आहारेइ से णं खिप्पामेव विद्धंसमागच्छइ पयत्ताए सोणियत्ताए य परिणमइ, तं पिय से पूयं च सोणियं च आहारेइ ।
तए णं सा मियादेवी अण्णया कयाइं नवण्हं मासाणं बहपडिपन्नाणं दारगं पयाया जातिअंधे जाव आगितिमेत्ते, तए णं सा मियादेवी तं दारगं हंडं अंधरूवं पासइ पासित्ता भीया तत्था तसिया उव्विग्गा संजायभया अम्मधाई सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं देवाणप्पिया! तुम एयं दारगं एगते उक्कुडियाए उज्झाहि, तए णं सा अम्मधाई मियादेवीए तहत्ति एयमहूँ पडिसणेइ पडिसणेत्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ उवागच्छित्ता करयलपरिग्गहियं० एवं वयासी- एवं खलु सामी! मियादेवी नवण्हं मासाणं जाव आगितिमेत्ते, तए णं सा मियादेवी तं दारगं हुडं अंधारूवं पासइ पासित्ता भीया तत्था तसिया उव्विगा संजायभया ममं सद्दावेइ सद्दावेत्ता एवं वयासी
गच्छह णं तुम देवाणुप्पिया! एयं दारगं एगते उक्कुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाह मा? तए णं से विजए खत्तिए तीसे अम्मधाईए अंतिए एयमलैं सोच्चा तहेव संभंते उट्ठाए उद्वेइ उद्वेत्ता जेणेव मियादेवी तेणेव उवागच्छद उवागच्छित्ता मियं देविं एवं वयासी-देवाणप्पिया! तुब्भं पढमे गब्भे तं जड़ णं तुम एयं एगते उक्कुडियाए उज्झसि तो णं तब्भं पया नो थिरा भविस्सइ तो णं तुम एयं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहराहि तो णं तब्भं पया थिरा भविस्सइ तए णं सा मियादेवि विजयस्स खत्तियस्स तह त्ति एयमद्वं विएणं पडिसणेइ पडिसणेत्ता तं दारगं रहस्सियंसि भूमिघरंसि रह० भत्तपाणे णं पडिजागरमाणी जाव विहरइ, एवं खलु गोयमा! मियापुत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरइ ।
[१०] मियापत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमिहिइ? कहिं उववज्जिहिइ? गोयमा! मियापत्ते दारए छव्वीसं वासाइं परमाउं पालइत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले सीहक्लंसि सीहत्ताए पच्चायाहिइ, से णं तत्थ सीहे भविस्सइ अहम्मिए जाव साहसिए सुबहू पावं जाव समज्जिणइ समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्ठिएस् जाव उववज्जिहिइ, से णं तओ अनंतरं उववट्टित्ता सिरीसवेस् उववज्जिहिइ, तत्थ णं कालं किच्चा दोच्चाए पढवीए उक्कोसेणं तिण्णि सागरोवमं ।
से णं तओ अनंतरं उव्वट्टित्ता पक्खीस् उववज्जिहिइ तत्थ वि कालं किच्चा तच्चाए पढवीए सत्त सागरोवमाइं, से णं तओ सीहेस् य तयाणंतरं चउत्थीए उरगो पंचमीए इत्थीओ छट्ठीए
१
[दीपरत्नसागर संशोधितः]
[7]
[११-विवागसूयं]