________________
स्यक्खंधो-२, अज्झयणं-१
तए णं तस्स सुबाहुस्स कुमारस्स तं महया जहा- पढमं तहा निग्गओ, धम्मो कहिओ, परिसा पडिगया, तए णं से सुबाहकमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुढे जहा- मेहो तहा अम्मापियरो आपुच्छइ, निक्खमणाभिसेओ तहेव जाव अणगारे जाए इरियासमिए जाव गत्तबंभयारी,
तए णं से सुबाहू अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस-अंगाई अहिज्जइ अहिज्जित्ता बहहिं चउत्थछट्ठट्ठमतवोवहाणेहिं अप्पाणं भावेत्ता बहुई वासाइं सामण्ण-परियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताई अणसणाए छेएत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववण्णे, से णं तओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिइ, केवलं बोहिं बुज्झिहिइ, तहारूवाणं थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्सइ, से णं तत्थ बहुइं वासाइं सामण्णं पाउणिहिइ आलोइयपडिक्कंते समाहिपत्ते कालगए सणंकमारे कप्प देवत्ताए उववज्जिहिइ ।
से णं ताओ देवलोयाओ ततो माणुस्सं, पव्वज्जा, बंभलोए, माणुस्सं, महासुक्के, माणुस्सं, आणए, माणुस्सं, आरणे, माणुस्सं, सव्वट्ठसिद्धे, से णं तओ अनंतरं उव्वट्टित्ता महाविदेहे वासे जाई कुलाई भवंति अड्ढाई जहा- दढपइण्णे सिज्झिहिइ बुज्झिइइ-मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणमंतं काहिइ । एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते
• पढमे सुयक्खंधे पढमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं .
। बीयं अज्झयणं- भद्दनंदी । [३८] बितियस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं उसभपुरे नयरे, थूभकरंडग उज्जाणं, धण्णो जक्खो, धणावहो राया, सरस्सई देवी, सम्मिणदंसणं, कहणं, जम्म, बालत्तणं कलाओ य, जोव्वणं पाणिग्गहणं, दाओ पासाय भोगा य जहा- सुबाहुस्स नवरं-भद्दनंदी कुमारे सिरिदेवीपामोक्खा णं पंचसया, सामी समोसरणं सावगधम्म, पुव्वभवपुच्छा, महाविदेहे वासे पुंडरीगिणी नयरी, विजए कुमारे, जुगबाहु तित्थयरे पडिलाभिए, मणुस्साउए निबद्धे, इहं उप्पण्णे, सेसं जहा- सुबाहुस्स जाव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ, निक्खेवओ ।
• बीए सुयक्खंधे बीयं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीयं अज्झयणं समत्तं .
। तइयं अज्झयणं- सुजाए । [३९] तच्चस्स उक्खेवओ, वीरपरं नयरं, मणोरमं उज्जाणं, वीरकण्हमित्ते राया, सिरी देवी, सजाए कुमारे, बलसिरीपामोक्खा पंचसया, सामी समोसरणं, पव्वभवपच्छा, उसयारे नयरे, उसभदत्ते गाहावई, पप्फदंते अणगारे पडिलाभिए मणस्साउए निबद्धे, इहं उप्पण्णे जाव महाविदेहे सिज्झिहिइ० निक्खेवओ
. बीए सयक्खंधे तइयं अज्झयणं समत्तं .
[दीपरत्नसागर संशोधितः]
[39]
[११-विवागसूर्य]