Book Title: Agam 11 Vivagsuya Ekkarasam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003721/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील सुधर्मसागरगुरुभ्यो नमः ११ विवागसूर्य-एक्कारसमं अंग सुत्तं) Date : / / 2012 मुनि दीपरत्नसागर Jain Aagam Online Series- 11 Page #2 -------------------------------------------------------------------------- ________________ ११ गंथाणक्कमो कर्मको अज्झयणं गाहा अणुक्कमो पिटुको सुत्तं [] पढ़मो सुयक्खंधो [] १-६ | ७-१३ १-२ १ २ ३ मियापुत्ते उज्झियए अभग्गसेणे . १-१००२ ०० ११-१७ ०८ १८-२३ १३ २४-२६ १४-१९ सगडे २०-२२ बहस्सइदत्ते २३-२४ २७-२८ नंदिवद्धणे २५-२६ २९-३० २७ ३१ ७ ८ ९ १० उंबरदत्ते सोरियदत्ते देवदत्ता जंबू ३० अज्झयणं २८ ३२२९ ३३- २९ ___- ३४- ३४ [] बीओ सुयक्खंधो [] सुत्तं गाहा अणुक्कमो पिढेको ३१ ३५-३७ ३२ ३८ ३८ ३२ ३९ ३८ ३२ कमको १ २ ३ ४ ५ ६ ३५ सुबाहू भद्दनंदी सुजाए सुवासव जिनदास धन्नवई महब्बल भद्दनंदी महच्चंद वरदत्त ३९ ३९ ३२ ४१४२४३४४ ३२ ३९ ७ ८ ९ ३२ ४० ४५ ३२३३-३४ ४० ४६-४७४० [दीपरत्नसागर संशोधितः] [११-विवागसूर्य] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः १ नमो नमो निम्मलदंसणस्स विवागसुयं- एक्कारसमं अंगसुत्तं ॐ ह्रीं नमो पवयणस्स • पढमं सुयक्खंधं । [] पढमं अज्झयणं-मियापुत्त [ [१] तेणं कालेणं तेणं समएणं चंपा नामं नयरी - होत्था - वण्णओ, पुन्नभद्दे चेइए, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नामं अणगारे जाइसंपन्ने वण्णओ, चउद्दसपुव्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं जाव जेणेव पुन्नभद्दे चेइए, अहापडिरूवं जाव विहरइ, परिसा निग्गया, धम्मं सोच्चा-निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अंतेवासी अज्जजंबू नामं अणगारे सत्तुस्सेहे जहा- गोयमसामी तहा जाव झाणकोट्ठोवगए संजमेणं जाव विहरइ, तए णं अज्जजंबू नामे अणगारे जायसड्ढे जाव जेणेव अज्जसुहम्मे अणगारे तेणेव उवागए, तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता जाव पज्जुवासमाणे एवं वयासी । [२] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमट्ठे पन्नत्ते, एक्कारसमस्स णं भंते! अंगस्स विवागसुयस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते? तए णं अज्जसुहम्मे अणगारे जंबू- अणगारं एवं वयासी एवं खलु जंबू ! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता तं जहा- दुहविवागा य सुहविवागा य । जइ णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता तं जहा- दुहविवागा य सुहविवागा य, पढमस्स णं भंते सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? तए णं अज्जसुहम्मे अणगारे जंबू- अणगारं एवं वयासी एवं खलु जंबू! समणेणं॰ तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता तं जहा- । [३] मियउत्ते य उज्झियए अभग्ग सगडे बहस्सई नंदी । उंबर सोरियदत्ते य देवदतता य अंजू य || [४] जइ णं भंते! समणेणं० आइगरेणं तित्थयरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तं जहा- मियउत्ते जाव अंजू य, पढमस्स णं भंते! अज्झयणस्स दुहविवागणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? तए णं से सुहम्मे अणगारे जंबू- अणगारं एवं वयासी [दीपरत्नसागर संशोधितः ] एवं खलु जंबू तेणं कालेणं तेणं समएणं मियग्गामे नामं नयरे होत्था-वण्णओ, तस्स णं मियग्गामस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए चंदणपायवे नामं उज्जाणे होत्था, सव्वोउय-पुप्फफल-समिद्धे-वण्णओ, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था, चिराइए जहा- पुण्णभद्दे, तत्थ णं [2] [११-विवागसूयं] Page #4 -------------------------------------------------------------------------- ________________ मियग्गामे नयरे विजए नाम खत्तिए राया परिवसइ-वण्णओ, तस्स णं विजयस्स खत्तियस्स मिया नामं देवी होत्था अहीण० वण्णओ । स्यक्खंधो-१, अज्झयणं-१ तस्स णं विजयस्स खत्तियस्स पत्ते मियाए देवीए अत्तए मियामुत्ते नामं दारए होत्थाजातिअंधे जातिमए जातिबहिरे जातिपंगले हंडे य वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा केवलं से तेसिं अंगोवंगाणं आगिती आगितिमेत्ते, तए णं सा मियादेवी तं मियापत्तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी-पडिजागरमाणी विहरइ । [५] तत्थ णं मियग्गामे नयरे एगे जाइअंधे परिसे परिवसइ, से णं एगेणं सच्चक्खएणं परिसेणं परओ दंडएणं पकढिज्जमाणे-पकढिज्जमाणे फट्ट-हडाहड-सीसे मच्छिया-चडगर-पहकरेणं अणिज्जमाणमग्गे मियग्गामे नयरे गेहे-गेहे कोलण-वडियाए वित्तिं कप्पेमाणे विहरइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए जाव परिसा निग्गया तए णं से विजए खत्तिए इमीसे कहाए लद्धढे समाणे जहा- कूणिए तहा निग्गए जाव पज्जुवासइ । तए णं से जाइअंधे पुरिसे तं महया जणसदं जाव सुणेत्ता तं पुरिसं एवं वयासी- किण्णं देवाणप्पिया! अज्ज मियग्गामे नयरे इंदमहे इ वा जाव निग्गच्छति, तए णं से परिसे तं जाइअंधं परिसं एवं वयासी नो खल देवाणप्पिया! अज्ज मियग्गामे नयरे इंदमहे इ वा जाव निग्गच्छंति, एवं खल देवाणुप्पिया! समणे भगवं महावीरे जाव विहरइ, तए णं एए जाव निग्गच्छति । तए णं से अंधे पुरिसे तं परिसं एवं वयासी-गच्छामो णं देवाणुप्पिया! अम्हे वि समणं भगवं महावीरं जाव पज्जुवासामो, तए णं से जाइअंधे पुरिसे तेणं पुरओ दंडएणं पुरिसेणं पकड्ढिज्जमाणे पकढिज्जमाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ नमसइ नमंसित्ता जाव पज्जवासइ, तए णं समणे भगवं महावीरे विजयस्स रणो० तीसे य० धम्ममाइक्खइ० परिसा जाव पडिगया, विजए वि गए । [६] तेणं कालेणं तेणं समएणं समणस्स० जेढे अंतेवासी इंदभूई नामं अणगारे जाव विहरइ, तए णं से भगवं गोयमे तं जाइअंधं परिसं पासइ पासित्ता जायसड्ढे जाव एवं वयासी-अत्थि णं भंते! केइ परिसे जाइअंधे जायअंधारूवे? हंता अत्थि, कहं णं भंते! से परिसे जाइअंधे जायअंधारूवे? । एवं खल गोयमा! इहेव मियग्गामे नयरे विजयस्स खत्तियस्स पत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जायअंधे जायअंधारूवे, नत्थि णं तस्स दारगस्स जाव आगितिमेत्ते, तए णं सा मियादेवी जाव पडिजागरमाणी-पडिजागरमाणी विहरइ । तए णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीइच्छामि णं भंते! अहं तुब्भेहिं अब्भणण्णाए समाणे मियापुत्तं दारगं पासित्तए अहासुहं देवाणुप्पिया! तए णं से भगवं गोयमे समणेणं भगवया महावीरेणं० अब्भणण्णाए समाणे हद्वतुढे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता अरियं जाव सोहेमाणे सोहेमाणे जेणेव मियग्गामे नयरे तेणेव उवागच्छद उवागच्छित्ता मियग्गामं नयरं मज्झंमज्झेणं जेणेव मियादेवीए गिहे तेणेव उवागच्छइ । [दीपरत्नसागर संशोधितः] [3] [११-विवागसूर्य] Page #5 -------------------------------------------------------------------------- ________________ तए णं सा मियादेवी भगवं गोयमं एज्जमाणं पासइ पासित्ता हट्ठ जाव एवं वयासीसंदिसंत णं देवाणप्पिया! किमागमणप्पओयणं? तए णं से भगवं गोयमे मियादेवि एवं वयासी-अहं गं देवाणुप्पिए! तव पुत्तं पासिउँ हव्वमागए | तए णं सा मियादेवी मियापुत्तस्स दारगस्स अनुमग्गजायए चत्तारि पुत्ते सव्वालंकारविभूसिए सयक्खंधो-१, अज्झयणं-१ करेइ करेत्ता भगवओ गोयमस्स पाएस पाडेइ पडित्ता एवं वयासी- एए णं भंते! मम पत्ते पासह, तए णं से भगवं गोयमे मियं देविं एवं वयासी-नो खलु देवाणुप्पिए अहं एए तव पुत्ते पासि हव्वमागए, तत्थ णं जे से तव जेट्टे पुत्ते मियापुत्ते दारए जाइअंधे जातिअंधारूवे जं णं तुम रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी-पडिजागरमाणी विहरसि तं णं अहं पासिउं हव्वमागए । तए णं सा मियादेवी भगवं गोयमं एवं वयासी से के णं गोयमा! से तहारूवे नाणी वा तवस्सी वा जेणं एसमढे मम ताव रहस्सीकए तब्भं हव्वमक्खाए जओ णं तब्भे जाणह? तए णं भगवं गोयमे मियं देवि एवं वयासी- एवं खलु देवाणप्पिए! मम धम्मायरिए समणे भगवं महावीरे जाव जओ णं अहं जाणामि, जावं च णं मियादेवी भगवया गोयमेणं सद्धिं एयमढें संलवइ तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्था । तए णं सा मियादेवी भगवं गोयमं एवं वयासी-तुब्भे णं भंते! इहं चेव चिट्ठह जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि त्ति कट्ट जेणेव भत्तपाणघरए तेणेव उवागच्छइ उवागच्छित्ता वत्थपरियट्टयं करेइ करेत्ता कट्ठसगडियं गिण्हइ गिण्हित्ता विउलस्स असण-पाण-खाइम-साइमस्स भरेड़ भरेत्ता तं कट्ठसगडियं अनकड्ढमाणी-अनकड्ढमाणी जेणेव भगवं गोयमे तेणेव उवागच्छइ उवागच्छित्ता भगवं गोयमं एवं वयासी ____ एह णं भंते! तुब्भे मए सद्धिं अनुगच्छह जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि, तए णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छइ, तए णं सा मियादेवी तं कट्ठसगडियं अनुकड्ढमाणीअनुकड्ढमाणी जेणेव भूमिघरए तेणेव उवागच्छइ उवागच्छित्ता चउप्पुडेणं वत्थेणं मुहं बंधमाणी भगवं गोयमं एवं वयासी- तब्भे वि णं भंते! महपोत्तियाए महं बंधह तए णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेड़ । तए णं सा मियादेवी परंमुही भूमिघरस्स दुवारं विहाडेइ, तए णं गंधे निग्गच्छइ से जहानामए-अहिमडे इ वा सप्पकडेवर इ वा जाव ततोऽवि णं अणिद्वतराए चेव जाव गंधे पन्नत्ते, तए णं से मियापुत्ते दारए तस्स विउलस्स असण-पाण-खाइम-साइमस्स गंधेणं अभिभूए समाणे तंसि विउलंसि असण-जाव मच्छिए० तं विउलं असणं-जाव आसएणं आहारेइ आहारेत्ता खिप्पामेव विद्धंसेइ विद्धंसेत्ता तओ पच्छा पूयत्ताए य सोणियत्तदाए य पारिणामेइ तं पिय य णं पूयं च सोणियं च आहारेइ तए णं भगवओ गोयमस्स तं मियापुत्तं दारगं पासित्ता अयमेयारूवे अज्झत्थिए जाव समप्पज्जित्था-अहो णं इमे दारए पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणभवमाणे विहरइ, न मे दिट्ठा नरगा वा नेरइया वा पचक्खं खल अयं पुरुसे निरयपडिरूवियं वेयणं वेदिति त्ति कट्ट मियं देविं आपुच्छड़ आपुच्छित्ता मियाए देवीए गिहाओ [दीपरत्नसागर संशोधितः] [4] [११-विवागसूयं] Page #6 -------------------------------------------------------------------------- ________________ पडिनिक्खमइ पडिनिक्खमित्ता मियग्गामं नयरं मज्झमज्झेणं निग्गच्छड़ निग्गच्छित्ता जेणेव समणे भगवं महावीर तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी एवं खल अहं तब्भेहिं अब्भणण्णाए समाणे मियग्गामं नयरं मज्झंमज्झेणं अनप्पविसामि जेणेव मियाए देवीए गिहे तेणेव उवागए, तए णं सा मियादेवी ममं एज्जमाणे पासइ पासित्ता हट्ठा तं सयक्खंधो-१, अज्झयणं-१ चेव सव्वं जाव पूयं च सोणियं च आहारेइ, तए णं मम एमेयारूवे अज्झथिए जाव संकप्पे समप्पज्जित्था-अहो णं इमे दारए प्रा जाव विहरइ । [७] से णं भंते! परिसे पव्वभवे के आसि किं नामए वा किं गोत्ते वा कयरंसि गामंसि वा नयरंसि वा किं वा दच्चा किं वा भोच्चा किं वा समायरित्ता केसिं वा पुरा जाव विहरइ? गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सयदुवारे नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे वण्णओ, तत्थ णं सद्वारे नयरे धणवई नामं राया होत्था-वण्णओ, तस्स णं सयद्वारस्स नयरस्स अदूरसामंते दाहिणपुरत्थिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्थारिद्धिस्थिमियसमिद्धे । तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि होत्था, तत्थ णं विजयवद्धमाणे खेडे एक्काई नामं रहकूडे होत्था-अहम्मिए जाव दुप्पडियाणंदे, से णं एक्काई रहकूडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं आहेवच्चं जाव पालेमाणे विहरइ । तए णं से एक्काई रहकूडे विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य देज्जेहि य भेज्जेहि य कुंतेहि य लंछपोसेहि य आली-वणेहि य पंथकोट्टेहि य ओवीलेमाणे-ओवीलेमाणे विहम्मेमाणे-विहम्मेमाणे तज्जेमाणे-तज्जेमाणे ताले-माणे-तालेमाणे निद्धणे करेमाणे-करेमाणे विहरइ । ___ तए णं से एक्काइ रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसर-तलवर-माइंबिय-कोडुबियइब्भ-सेट्टि-सेणावइ-सत्थवा-हाणं अण्णेसिं च बहूणं गामेल्लग-पुरिसाणं बहूसु कज्जेसु य कारणेसु य मंतेसु य गुज्झएसु य निच्छएसु य ववहारेसु य सुणमाणे भणइ न सुणेमि असुणमाणे भणइ सुणेमि एवं पस्समाणे भासमाणे, गिण्हमाणे जाणमाणे वि तए णं से एक्काई रहकडे एयकम्मे एयप्पहाणे एमयविज्जे एयं समायरे सुबहुं पावकम्मं कलिकलुसं समज्जिणमाणे विहरइ । तए णं तस्स एक्काइस्स रहकूडस्स अण्णया कयाइ सरीरगंसी जमगसमगमेव सोलस रोगायंका पाउब्भूया [तं जहा] [८] सासे कासे जरे दाहे कच्छिसूले भगंदले । अरिसा अजीरए दिट्ठी-मद्धसूले अकारए । अच्छिवेयणा कण्णवेयणा कंडू उदरे कोढे ।। [९] तए णं से एक्काई रतुकडे सोलसहिं रोगायंकेहिं अभिभए समाणे कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! विजयवद्धमाणे खेडे सिंधाडग-तिग-चउक्कचच्चर-चउम्मुह-महापहपहेसु महया-महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-इहं खलु [दीपरत्नसागर संशोधितः] [5] [११-विवागसूयं] Page #7 -------------------------------------------------------------------------- ________________ देवाणउप्पिया! एक्काइस्स रट्ठकूडस्स सरीरगंसि सोलस रोगायंका पाउब्भूया तं जहा- सासे कासे, जरे जाव कोढे, तं जो णं इच्छइ देवाणुप्पिया! वेज्जो वा वेज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छिओवा तेगिच्छियपुत्तो वा एक्काइस्स रट्ठकूडस्स तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए-तस्स णं एक्काई रट्ठकूडे विउलं अत्थसंपयाणं दलयइ, दोच्चं पि तच्चं पि उग्घोसेह उग्घोसेत्ता एयमाण-त्तियं पच्चप्पिणह तए णं ते कोडुंबियपुरिसा जाव तमाणत्तियं पच्चप्पिणंति । सुयक्खंधो-१, अज्झयणं-१ तए णं विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य तेगिच्छियपुत्ता य सत्थकोसहत्थगया सएहिं - सएहिं गिहेहिंतो पडिनिक्खमंति पडिनिक्खमित्ता विजयवद्धमाणस्स खेडस्स मज्झंमज्झेणं जेणेव एक्काईरट्ठकूडस्स गिहे तेणेव उवागच्छंति उवागच्छित्ता एक्काई रट्ठकूडस्स सरीरगं परामुसंति परामुसित्ता तेसिं रोगायंकाणं निदाणं पुच्छंति पुच्छित्ता एक्काई- रट्ठकूडस्स बहूहिं अब्भंगेहि य उव्वट्टणाहि य सिणेहपाणेहि य वमणेहि य विरेयणहि य सेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अनुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरबत्तीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य बल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसमावित्तए, नो चेव णं संचाएंति उवसामित्त | तणं ते बहवे वेज्जा य जाव तेगिच्छपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए ताहे संता तंता परितंता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं एक्काई रट्ठकूडे वेज्जहिय० पडियाइक्खिए परियारगपरिचत्ते निव्विण्णोसहभेसज्जे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे य रट्ठे य जाव अंतउरे य मुच्छिए० रज्जं च रट्ठे च आसाएमाणे पत्थैमाणे पीहेमाणे अभिलसमाणे अट्टदुहटटवसट्टे अड्ढाइज्जाई वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववण्णे । सेणं तओ अनंतरं उव्वट्टित्ता इहेव मियग्गामे नयरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिंसि पुत्तत्ताए उववण्णे, तए णं तीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जाव जप्पभिड़ं चणं मियापुत्ते दारए मियाए देवीए कुच्छिंसि गब्भत्ताए उववण्णे तप्पभिदं च णं मियादेवि विजयस्स खत्तियस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था । तए णं तीसे मियाए देवीए अण्णया कयाइ पुव्वरत्तावरत्तकाल - समयंसि कुडुंबजागरिया जागरमाणीए इमे एयारूवे अज्झत्थिए जाव संकप्पे समुप्पन्ने एवं खलु अहं विजयस्स खत्तियस्स पुव्विं इट्ठा जाव धेज्जा वेसासिया अणुमया आसि, जप्पभिदं च णं मम इमे गब्भे कुच्छिंसि गब्भत्ताए उववणे तप्पभिदं च णं अहं विजयस्स खत्तियस्स अणिट्ठा जाव जाया यावि होत्था, नेच्छइ णं विजए खत्तिए मम नामं वा गोयं वा गिण्हित्तए किमंग पुण दंसणं वा परिभोगं वा, तं सेयं खलु मम एयं गब्भं बहूहिं गब्भसाडणाहि य पाडणाहिय गालणाहि य मारणाहि य साडित्तए वा पाडित्तए वा गालित्तए वा मारित्तए वा [दीपरत्नसागर संशोधितः ] [6] [११-विवागसूयं] Page #8 -------------------------------------------------------------------------- ________________ एवं संपेहेइ संपेहेत्ता बहणि खाराणि य कड्याणि य तुवराणि य गब्भसाडणाणि य जाव खायमाणि या पियमाणी य इच्छड़ तं गब्भं साडितए वा जाव मारित्तए वा नो चेव णं से गब्भे सडइ वा पडइ वा गलइ वा मरइ वा, तए णं सा मियादेवी जाहे नो संचाएइ तं गब्भं साडित्तए वा जाव मारित्तए वा, ताहे संता तंता परितंता अकामिया असयंवसा तं गब्भं दुहंदुहेणं परिवहइ । तस्स णं दारगस्स गब्भगयस्स चेव अट्ठ नालीओ अभिंतरप्पवहाओ अट्ठ नालीओ बाहिरप्पवाहाओ अट्ठ पूयप्पवहाओ अट्ट सोणि-यप्पवहाओ दुवे दुवे कण्णंतरेसु दुवे दुवे अच्छिंतरेसु दुवे दुवे सयक्खंधो-१, अज्झयणं-१ नक्कंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं-अभिक्खणं पूयं च सोणियं च परिसवमाणीओ-परिसवमाणीओ चेव चिट्ठति, तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए नामं वाही पाउब्भूए जे णं से दारए आहारेइ से णं खिप्पामेव विद्धंसमागच्छइ पयत्ताए सोणियत्ताए य परिणमइ, तं पिय से पूयं च सोणियं च आहारेइ । तए णं सा मियादेवी अण्णया कयाइं नवण्हं मासाणं बहपडिपन्नाणं दारगं पयाया जातिअंधे जाव आगितिमेत्ते, तए णं सा मियादेवी तं दारगं हंडं अंधरूवं पासइ पासित्ता भीया तत्था तसिया उव्विग्गा संजायभया अम्मधाई सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं देवाणप्पिया! तुम एयं दारगं एगते उक्कुडियाए उज्झाहि, तए णं सा अम्मधाई मियादेवीए तहत्ति एयमहूँ पडिसणेइ पडिसणेत्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ उवागच्छित्ता करयलपरिग्गहियं० एवं वयासी- एवं खलु सामी! मियादेवी नवण्हं मासाणं जाव आगितिमेत्ते, तए णं सा मियादेवी तं दारगं हुडं अंधारूवं पासइ पासित्ता भीया तत्था तसिया उव्विगा संजायभया ममं सद्दावेइ सद्दावेत्ता एवं वयासी गच्छह णं तुम देवाणुप्पिया! एयं दारगं एगते उक्कुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाह मा? तए णं से विजए खत्तिए तीसे अम्मधाईए अंतिए एयमलैं सोच्चा तहेव संभंते उट्ठाए उद्वेइ उद्वेत्ता जेणेव मियादेवी तेणेव उवागच्छद उवागच्छित्ता मियं देविं एवं वयासी-देवाणप्पिया! तुब्भं पढमे गब्भे तं जड़ णं तुम एयं एगते उक्कुडियाए उज्झसि तो णं तब्भं पया नो थिरा भविस्सइ तो णं तुम एयं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहराहि तो णं तब्भं पया थिरा भविस्सइ तए णं सा मियादेवि विजयस्स खत्तियस्स तह त्ति एयमद्वं विएणं पडिसणेइ पडिसणेत्ता तं दारगं रहस्सियंसि भूमिघरंसि रह० भत्तपाणे णं पडिजागरमाणी जाव विहरइ, एवं खलु गोयमा! मियापुत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरइ । [१०] मियापत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमिहिइ? कहिं उववज्जिहिइ? गोयमा! मियापत्ते दारए छव्वीसं वासाइं परमाउं पालइत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले सीहक्लंसि सीहत्ताए पच्चायाहिइ, से णं तत्थ सीहे भविस्सइ अहम्मिए जाव साहसिए सुबहू पावं जाव समज्जिणइ समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्ठिएस् जाव उववज्जिहिइ, से णं तओ अनंतरं उववट्टित्ता सिरीसवेस् उववज्जिहिइ, तत्थ णं कालं किच्चा दोच्चाए पढवीए उक्कोसेणं तिण्णि सागरोवमं । से णं तओ अनंतरं उव्वट्टित्ता पक्खीस् उववज्जिहिइ तत्थ वि कालं किच्चा तच्चाए पढवीए सत्त सागरोवमाइं, से णं तओ सीहेस् य तयाणंतरं चउत्थीए उरगो पंचमीए इत्थीओ छट्ठीए १ [दीपरत्नसागर संशोधितः] [7] [११-विवागसूयं] Page #9 -------------------------------------------------------------------------- ________________ मणुओ अहेसत्तमाए, तओ अनंतरं उव्वट्टित्ता से जाई इमाई जलयरपंचिंदियतिरिक्ख-जोणियाणं मच्छकच्छभ-गाहृमगर-संसुमाराईणं अड्ढतेरस जाइकलकोडिजोणिपमहसयसहस्साई तत्थ णं एगमेगंसि जोणिविहाणंसि अनेगसयसहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव भुज्जो-भुज्जो पच्चायाइस्सइ से णं तओ अनंतरं उव्वट्टित्ता चउपएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चरिंदिएसु तेइंदिएसु बेइंदिएसु वणप्फइ-कडुयरुक्खेसु कडुयदुद्धिएसु वाउ-तेउ-आउ-पुढवीसु अनेगसयसहस्सखुत्तो, से णं तओ अनंतरं उव्वट्टित्ता सुपइट्ठपुरे नयरे गोणत्ताए पच्चायाहिइ, से णं तत्थ उम्मकबालभावे अण्णया कयाई पढमपाउसंसि गंगाए महानईए खलीणमट्टियं खणमाणे तडीए पेल्लिए समाणे स्यक्खंधो-१, अज्झयणं-१ कालगए तत्थेव सुपइट्ठपुरे नयरे सेट्टिकुलंसि पुमत्ताए पच्चायाइस्सइ, से णं तत्थ उम्मुक्कबालभावे जाव जोव्वण-गमणप्पत्ते तहारूवाणं थेराणं अंतिए धम्म सोच्चा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सइ से णं तत्थ अणगारे भविस्सइ-इरियासमिए जाव बंभयारी, से णं तत्थ बहई वासाई सामण्णपरियागं पाउणित्ता आलोइय-पडिक्कमते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उव्ववज्जिहिइ, से णं तओ अनंतरं चयं चइत्ता महाविदेहे वासे जाइं कुलाई भवंति-अड्ढाई अपरिभूयाइं तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति जहा- दढपइण्णे जाव सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिणिव्वाहिइ सव्वदुक्खाणमंतं काहिइ ।। एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते त्ति बेमि | • पढमे सयक्खंधे पढमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . । बीयं अज्झयणं-उज्झियए । [११] जइ णं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं के अढे पन्नत्ते? तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी एवं खल जंबू! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे, तस्स णं वाणियगामस्स रपत्थिमे दिसीभाए दुईपलासे नामं उज्जाणे होत्था, तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, तत्थ णं वाणियगामे नयरे मित्ते नामं राया होत्था-वण्णओ, तस्स णं मित्तस्स रण्णो सिरी नामं देवी होत्था-वण्णओ, तत्थ णं वाणियगामे कामज्झया नामं गणिया होत्था-अहीण-जाव सुरूवा बावत्तरिकलापंडिया चउसहिगणियागुणोववेया एगूणतीसविसेसे रममाणी एक्कवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसी-भासाविसारया सिंगारागारचारुवेसा गीयर-इगंधव्वणट्टक्सला संगय-गय-जाव] सुंदरथण-जाव] ऊसियज्झया सहस्सलंभा विदिण्णछत्तचामर-वालवीयणीया कण्णीरहप्पयाया यावि होत्था, बहणं गणियासहस्साणं आहेवच्चं जाव विहरइ । [दीपरत्नसागर संशोधितः] [8] [११-विवागसूयं] Page #10 -------------------------------------------------------------------------- ________________ [१२] तत्थ णं वाणियगामे विजयमित्ते नामं सत्थवाहे परिवसइ अड्ढे० तस्स णं विजयमित्तस्स सुभद्दा नामं भारिया होत्था अहीण०, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नामं दारए होत्था - अहीण - जाव सुरूवे | तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, परिसा निग्गया, राया निग्गओ, जहा - कूणिओ तहा निग्गओ, धम्मो कहिओ, परिसा पडिगया, राया य गओ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई नामं अणगारे जाव लेसे छट्ठछट्टेणं जहा पन्नत्तीए पढम जाव जेणेव वाणियगामे नयरे तेणेव उवागच्छइ उवागच्छित्ता वाणियगामे नयरे-उच्च-नीय मज्झिमाइं कुलाइं० अडमाणे जेणेव रायमग्गे तेणेव ओगाढे, सुयक्खंधो-१, अज्झयणं-२ तत्थ णं बहवे हत्थी पासइ सण्णद्ध - बद्धवम्मिय - गुडिए उप्पीलिय-कच्छे उद्दामियघंटे नाणामणिरयण- विविहगेवेज्जउत्तरकंचुइज्जे पडिकप्पिए झयपडागवर-पंचामेल- आरूढहत्थारोहे गहियाउहप्पहरणे अण्णे य तत्थ बहवे आसे पासइ-सण्णद्ध - बद्ध-वम्मिय - गुडिए आविद्धगुडे ओसारियपक्खरे उतरकंचुइय - ओचूलामुहचंडाधरचामर-थासग परिमंडिय कडीए आरूढ अस्सारोहे गहियाउहप्पहरणे अण्णे य तत्थ बहवे पुरिसे पासइ-सण्णद्धबद्धवम्यकवए उप्पीलियसरास-णपट्टीए पिणद्धगेवेज्जे विमलवरबद्ध - चिंधपट्टे गहियाउहप्पहरणे | तेसिं च णं पुरिसाणं मज्झगयं एगं पुरिसं पासइ अवउडयबंधणं उक्खित्तं कण्णनासं नेहतुप्पियगत्तं बज्झकक्खडिय जुयनियत्थं वांठेगुण रत्तमल्लदामं चुण्णगुंडियगत्तं चुण्णयं बज्झपाणीयं तिलंतिलं चेव छिज्जमाणं कागणिमंसाई खावियं तं पावं खक्खरसएहिं हम्ममाणं अनेगनर-नारी - संपरिवुडं चच्चरे-चच्चरे खंडपडहएणं उग्घोसिज्जमाणं, इमं च णं एयारूवं उग्घोसणं सुणेइ नो खलु देवाणुप्पिया उज्झियगस्स दारगस्स केइ राया वा रायुपत्तो वा अवरज्झइ अप्पणो से सयाई कम्माई अवरज्झति । [१३] तए णं भगवओ गोयमस्स तं पुरिसं पासित्ता अयमेयारूवे अज्झत्थिए चिंति कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था, अहो णं इमे पुरिसे जाव निरयपडिरूवियं वेयणं वेइति कट्टु वाणियगामे नयरे उच्चनीय-मज्झिम - कुलाई जाव अडमाणे अहापज्जत्तं समुदाणियं गिण्हइ गिण्हित्ता वाणियगामे नयरे मज्झं-मज्झेणं जाव पडिदंसेइ पडेदंसेत्ता, समणं भगवं महावीरं वंदइ नमसइ वंदिता नमंसित्ता एवं वयासी- एवं खलु अहं भंते! तुब्भेहिं अब्भणुण्णाए समाणे वाणियगामे नयरे जाव तहेव निवेइ | से भंते! पुरिसे पुव्वभवे के आसि? जाव पच्चणुभवमाणे विहरइ ? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नामं नयरे होत्था, रिद्धत्थि मियसमिद्धे०, तत्थ णं हत्थिणाउरे नयरे सुनंदे नामं राया होत्था-महया- हिमवंत० तत्थ णं हत्थिणाउरे नयरे बहुमज्झदेसभए एत्थ णं महं एगे गोमंडवर होत्थाअणेगखंभसयसंनिविट्ठे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे, तत्थ णं बहवे नगरगोरूवा णं सणाहा य अणाहा य नगरगावीओ य नगरवसभा य नगरबलीवद्दा य नगरपड्डियाओ य पउरतणपाणिया निब्भया निरूवसग्गा सुहंसुहेणं परिवसंति तत्थ णं हत्थिणाउरे नयरे भीमे नामं कूडग्गाहे होत्था - अहम्मिए जाव दुप्पडियाणंदे । तस्स णं भीमस्स कूडग्गाहस्स उप्पला नामं भारिया होत्था - अहीण०, तए णं सा उप्पला कूडग्गाहिमी अण्णदा कयाई आवण्णसत्ता जाया यावि होत्था, तए णं तीसे उप्पलाए कूडग्गहाणी हिं [दीपरत्नसागर संशोधितः] [9] [११-विवागसूयं] Page #11 -------------------------------------------------------------------------- ________________ मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउब्भूए- धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धे णं जम्मजीवियफले जाओ णं बहूणं नगरगोरूवाणं सणाहाण य जाव वसभाण य ऊहेहि य थणेहि य वसणेहि य छेप्पाहि य ककुहेहि य वहेहि य कण्णेहि य अच्छीहि य नासाहि य जिब्भाहि य ओट्ठेहि य कंबलेहि य सोल्लेहि य तलिएहि य भज्जिएहि य परिसुक्केहि य लावणेहि य सुरं च महुं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणीओ वीसाएमाणीओ परिभाएमाणीओ परिभुंजेमाणीओ दोहलं विर्णेति तं जइ णं अहमवि बहूणं नगर जाव विणिज्जामि त्ति कट्टु तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लइयमुही ओमंथिय नयणवदणकमला जहोइयं पुप्फवत्थ-गंध-मल्लालंकाराहारं अपरिभुंजमाणी करयलमलियव्व कमलमाला ओहय जाव झियाइ । सुयक्खंधो-१, अज्झयणं-२ इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवागच्छइ उवागच्छित्ता ओहय जाव पासइ पासित्ता एवं वयासी- किं णं तुमं देवाणुप्पिए! ओहय जाव झियासि? तए णं सा उप्पला भारिया भीमं कूडग्गाहं एवं वयासी एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाणं बहुपडिपुन्नाणं दोहले पाउब्भूए धण्णाओ णं ताओ अम्मयाओ तासिं माणुस्सए जम्मजीवियफले जाओ णं बहूणं नगरगोरूवाणं जाव लावणेहि य सुरं च महुं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणीओ वीसामाणीओ परिभाएमाणीओ परिभुंजेमाणीओ दोहलं विणेंति, तए णं अहं देवाणुप्पिया ! तंसि दोहलंसि अविणिज्जमाणंसि जाव झियामि । तणं से भी कूडग्गाहे उप्पलं भारियं एवं वयासी- मा णं तुमं देवाणुप्पिया ! ओहय जाव झियाहि, अहं णं तहा करिस्सामि जहा- णं तव दोहलस्स संपत्ती भविस्सइ, ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहिं समासासेइ, तए णं से भीमे कूडग्गाहे अद्धरत्तकाल - समयंसि एगे एबीए सण्णद्ध जाव प्पहरणे साओ गिहाओ निग्गच्छइ निग्गच्छित्ता हत्थिणाउरे नयरं मज्झंमज्झेणं जेणेव गोमंडवे तेणेव उवागए बहूणं नगरगोरूवाणं वसभाण य अप्पेगइयाणं ऊहे छिंदइ जाव अप्पेगइयाणं कंबले छिंदइ अप्पेगइयाणं अण्णमण्णाई अगोवंगाई वियंगेइ वियंगेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता उप्पलाए कूडग्गाहिणीए उवणेइ, तए णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहिं सोल्लेहि य० सुरं च आसाएमाणी तं दोह विणेइ, तए णं सा उप्पला कूडग्गाहिणी संपुण्णदोहला संमाणियदोहला विणीयदोहला विच्छिण्णदोहला संपन्नदोहला तं गब्भं सुहसुहेणं परिवहइ । [१४] तए णं सा उप्पला कूडग्गाहिणी अण्णया कयाइ नवण्हं मासाणं बहुपडिन्नाणं गं पयाया, तए णं तेणं दारए णं जायेमेत्तेणं चेव महया-महया चिच्ची सद्देणं विघुट्टे विस्सरे आरसिए, तए णं तस्स दारगस्स आरसियसद्दं सोच्चा निसम्म हत्थिणाउरे नयरे बहवे नगरगोरुवा जाव वसभा य भीया तत्था तसिया उव्विग्गा संजायभया सव्वओ समंता विपलाइत्था, तए णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेज्जं करेंति, जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया - महया चिच्ची सद्देणं विघुट्ठे विस्सरे आरसिए तए णं एयस्स दारगस्स आरसियं सद्दं सोच्चा निसम्म हत्थिणाउरे नयरे बहवे नगरगोरूवा जाव भीया तत्था तसिया उव्विग्गा संजायभया सव्वओ समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासे नामेणं । [दीपरत्नसागर संशोधितः ] [10] [११-विवागसूयं] Page #12 -------------------------------------------------------------------------- ________________ तणं से गोत्तासे दारए उम्मुक्कबालभवे जाए यावि होत्था, तए णं से भीमे कूडग्गाहे अण्णया कयाई कालधम्मुणा संजुत्ते, तए णं से गोत्तासे दारए बहूणं मित्त-नाइ-नियग-सयण-संबंधिपरियणेणं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहस्स नीहरणं करेइ करेत्ता बहूई लोययमयकिच्चाई करेड़, तणं से सुनंदे राया गोत्तासं दारयं अण्णया कयाइ सयमेव कूडग्गाहित्ताए ठावेइ, त णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था - अहम्मिए जाव दुप्पडियाणदे, तए णं से गोत्तासे कूडग्गाहित्ताए कल्लाकल्लिं अद्धरत्तकालसमयंसि एगे अबीए सण्णद्ध-बद्धवम्मियकवए जाव गहियाउहप्पहरणे साओ गिहाओ निज्जाइ निज्जाइत्ता जेणेव गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहूणं नगरगोगूवाणं सणाहाण य जाव वियंगेत्ति वियंगेत्ता जेणेव सए गेहे तेणेव उवागए, णं से गोत्तासे सुयक्खंधो-१, अज्झयणं-२ कूडग्गा हिं तए बहूहिं गोमंसेहिं सोल्लेहि य० सुरं च मज्जं च जाव परिभुंजेमाणे विहरइ । तए णं से गोत्तासे कूडग्गाहे एयकम्मे० सुबहु पावकम्मं समज्जिणित्ता पंचवाससाई परमाउं पालइत्ता अट्टदुहट्टोवगए कालमसे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरोवमठिइएस रएस नेरइयत्ताए उववण्णे । [१५] तए णं सा विजयमित्तस्स सत्थवाहस्स सुभद्दा नामं भारिया जायनिंद्या यावि होत्था, जाया-जाया दारगा विणिहायमावज्जंति, तए णं से गोत्तासे कूडग्गाहे दोच्चाए पुढवीए अनंतरं उव्वट्टित्ता इहेव वाणियगामे नयरे विजयमित्तस्स सत्थवाहस्स सुभद्दाए भारियाए कुच्छिंसि पुत्तताए उववण्णे तए णं सा सुभद्दा सत्थवाही अण्णया कयाइ नवण्हं मासामं बहुपडिपुन्नाणं दारगं पयाया, तए णं सा सुभद्दा सत्थवाही तं दारगं जायमेत्तयं चेव एगंते उक्कुरुडियाए उज्जावेइ उज्झावेत्ता दोच्चं पि गिण्हावेइ गिण्हावेत्ता अनुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढे । तए णं तस्स दारगस्स अम्मपायिरो ठिइवडियं च चंदसूरदंसणं च जागरियं च महया इड्ढीसक्कारसमुदएणं करेंति तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे निव्वत्ते संपत्ते बारसाहे अयमेयारूवं गोण्णं गुणनिप्फण्णं नामधेज्जं करेंति, जम्हा णं अम्हं इमे दारए जायमेत्तए चेव एगंते उक्कुरुडियाए उज्झिए तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तए णं से उज्झिय दा पंचधाईपरिग्गहिए तं जहा- खीरधाईए मज्जणधाईए मंडणधाईए कीलावणधाईए अंकधाईए जहा- दढपइण्णे जाव निव्वाधाए गिरिकंदरमल्लीणे व्व चंपगपायवे सुहंसुहेणं विहरइ । तए णं से विजयमित्ते सत्थवाहे अन्नया कयाइ गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च-चउव्विहं भंडगं गहाय लवणसमुद्दे पोयवहणेणं उवागए, तए णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निब्बुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तए णं तं विजयमित्तं सत्थवाहं जे जहा- बहवे ईसर-तवलर - माडंबिय - कोडुंबियइब्भसेट्ठि-सत्थवाहा लवणसमुद्दपोयविवत्तियं निब्बुड्डभंडसारं कालधम्मणा संजुत्तं सुर्णेति ते तहा हत्थनिक्खेवं च बाहिरभंडसारं च गहाय एगंतं अवक्कमंति । तए णं सा सुभद्दा सत्थवाही विजयमित्तं सत्थवाहं लवणसमुद्दपोयविवत्तियं निब्बुड्डभंडासारं कालधम्मुणा संजुत्तं सुणेइ सुणेत्ता महया पइसीएणं अप्फुण्णा समाणी परसुनियत्ता इव चंपगलया धस त्ति धरणीयलंसि सव्वंगेहिं सन्निवडिया, तए णं सा सुभद्दा सत्थवाही मुहुत्तंतरेणं आसत्था [दीपरत्नसागर संशोधितः] [11] [११-विवागसूयं] Page #13 -------------------------------------------------------------------------- ________________ समाणी बहिहं मित्त-जाव सद्धिं परिवडा रोयमामी कंदमाणीविलवमाणी विजयमित्तस्स सत्थवाहस्स लोइयाइं मयकिच्छाई करेइ ते णं सा सुभद्दा सत्थवाही अण्णया कयाई लवणसमुद्दोत्तरणं च सत्थविणासं च पोयविणासं च पइमरणं च अनुचिंतेमाणी-अनुचिंतेमाणी कालधम्मुणा संजुत्ता । [१६] तए णं ते नगरगुत्तिया सुभदं सत्थवाहिं कालगयं जाणित्ता उज्झियगं दारगं साओ गिहाओ निच्छु ति निच्छुभेत्ता तं गिहं अण्णस्स दलयंति, तए णं से उज्झियए दारए साओ गिहाओ निच्छूढे समाणे वाणियगामे नगरे सिंघाडग-जाव पहेसु जूयखलएसु वेसघरेसु पाणागारेसु य सुहंसुहेणं परिवड्ढइ, तए णं से उज्झिए दारए अणोहट्टए अनिवरिए सच्छंदमई सइरप्पयारे मज्जप्पसंगी चोर-जयवेस-दारप्पसंगी जाए यावि होत्था । तए णं से उज्झियए अण्णया कयाइ कामज्झायाए गणियाए सद्धिं संपलग्गे जाए यावि होत्था, कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरइ, तए णं तस्स विस्यक्खंधो-१, अज्झयणं-२ जयमित्तस्स रण्णो अण्णया कयाइं सिरीए देवीए जोणिसूले पाउब्भूए यावि होत्था, नो संचाएइ विजयमित्ते राया सिरीए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भंजमाणे विहरित्तए तए णं से मित्ते राया अण्ण-या कयाइ उज्झियए दारए कामज्झयाए गणियाए गिहाओ निच्छभावेइ निच्छभावेत्ता कामज्झयं गणियं अभिंतरियं ठवेइ ठवेत्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भंजमाणे विहरड़ । तए णं से उज्झियए दारए कामज्झयाए गणियाए गिहाओ निच्छुभेमाणे कामज्झयाए गणियाए मुच्छिए गिद्धे गढिए अज्झोववण्णे अन्नत्थ कत्थइ सुइं च रइं च धिइं च अविंदमाणे तच्चित्ते तम्मणे तल्लेस्से तदज्झवसाणे तदट्ठोवउत्ते तयप्पियकरणे तब्भावणाभाविए कामज्याए गणियाए बहणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे-पडिडागरमाणे विहरइ । तए णं से उज्झियए दारए अण्णया कयाइ कामज्झयाए गणियाए अंतरं लभेइ लभेत्ता कामज्झयाए गणियाए गिह रहसियं अनप्पविसइ अनप्पविसित्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भंजमाणे विहरइ । इमं च णं मित्ते राया ण्हाए जाव पायच्छित्ते सव्वालंकारविभूसिए मणुस्सवग्गुरापरिखित्ते जणेव कामज्झयाए गिहे तेणेव उवागच्छइ उवागच्छित्ता तत्थ णं उज्झियए दारए कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणं पासइ पासित्ता आसुरुत्ते रुटे कुविए चंडिक्किए मिसिमिसेमाणे तिवलिं भिउडि निडाले साहट्ट उज्झियगं दारगं परिसेहिं गिण्हावेइ गिण्हावेत्ता अट्ठि-मुट्ठिजाण-कोप्परपहार-संभग्ग-महियगत्तं करेइ करेत्ता अवओडग-बंधणं करेइ करेत्ता एएणं विहाणेणं वज्झं आणवेइ एं खल गोयमा उज्झियए दारए पुरा पोराणाणं कम्माणं जाव पच्चणब्भवमाणे विहरड़ । [१७] उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा! उज्झियए दारए पणुवीसं वासाइं परमाउं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलीभिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएसु नेरइयत्ताए उववज्जिहिइ, से णं तओ अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमले वानरकुलंसि वानरत्ताए उववज्जिहिइ, से णं तत्थ उम्मुक्कबालभावे तिरियभोगेसु मुच्छिए गिद्धे गढिए [दीपरत्नसागर संशोधितः] [12] [११-विवागसूयं] Page #14 -------------------------------------------------------------------------- ________________ अज्झोववण्णे जाए-जाए वानरपेल्लए वहेइ तं एयकम्मे जाव कालमासे कालं किच्चा इहेव जंबद्दीवे दीवे भारहे वासे इंदपुरे नयरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिए । तए णं तं दारयं अम्मापियरो जायमेत्तकं वद्धेहिंति नपंसगकम्मं सिक्खावेहिंति, तए णं तस्स दारयस्स अम्मापियरो निव्वतबारसाहस्स इमं एयारूवं नामधेज्जं करेहिंति होउ णं अम्हं इमे दारए पियसेणे नामं नपुंसए, तए णं से पियसेणे नपुंसए उम्मुक्कबालभावे विण्णयपरिणमेत्ते जोव्वणगमणुप्पत्ते रूवेणं य जोव्वणेणं य लावण्णेण य उक्किट्टे उक्किट्ठसरीरे भविस्सइ । तए णं से पियसेणे नपुंसए इंदपुरे नयरे बहवे राईसर-जाव पभियओ बहूहि य विज्जापओगेहि य मंतपओगेहि य चण्णपओगेहि हियउट्ठावणेहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि आभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरिस्सइ । तए णं से पियसेणे नपुंसए एयकम्मे० सुबह पावकम्मं समज्जिणित्ता एक्कवीसं वाससयं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पढवीए नेरइएस् नेरइयत्ताए उववज्जिहिइ, ततो सिरीसिवेसु संसारो तहेव जहा- पढमे जाव पुढवीसु० से णं तओ अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे सुयक्खंधो-१, अज्झयणं-२ दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पच्चायाहिइ । से णं तत्थ अण्णया कयाइ गोहिल्लाएहिं जीवियाओ ववरोविए समाणे तत्थेव चंपाए नयरीए सेट्ठिकलंसि पुत्तत्ताए पच्चायाहिइ, से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिए अणगारे भविस्सइ सोहम्मे कप्पे जहा- पढमे जाव अंतं काहिइ । निक्खेवो । • पढमे सयक्खंधे बीयं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीयं अज्झयणं समत्तं . । तइयं अज्झयणं- अभग्गसेणे ।। [१८] तच्चस्स उक्खेवो- एवं खलु जंबू! तेणं कालेणं तेणं समएणं पुरिमताले नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे तस्स णं परिमतालस्स नयरस्स उत्तरपुत्थिमे दिसीभाए एत्थ णं अमोहदंसी उज्जाणे तत्थ णं अमोहदंसिस्स जक्खस्स आययणे होत्था, तत्थ णं परिमताले नयरे महब्बले नामं राया होत्था । तस्स णं परिमतालस्स नयरस्स उत्तरपुरत्थिमे दिसीभाए देसप्पंते अडवि-संठिया, एत्थ णं सालाडवी नामं चोरपल्ली होत्था विसमगिरिकंदर-कोलंब-संनिविट्ठा वंसीकलंक-पागारपरिक्खित्ता छिण्ण-सेलविसमप्पवाय-फरिहोवगूढा अभिंतर पाणीया सुदुल्लभ-जलपेरंता अणेगखंडी विदियजणदिन्न-निग्गमप्पवेसा सुबहस्स वि कवियजणस्स दुप्पहंसा यावि होत्था, तत्थ णं सालाडवीए चोरपल्लीए विजए नामं चोरसेणावई परिवसइ अहम्मिए अहम्मिटे जाव लोहियपाणी बहूनयरनिग्गजयसे सूरे दढप्पहारे साहसिए सद्दवेहि असि-लट्ठि-पढममल्ले से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरइ । [१९] तए णं से विजए चोरसेणावई बहणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खंडपट्टाण य अण्णेसिं च बहणं छिण्ण-भिण्ण-बाहिराहियाणं कुडंगेयावि होत्था, तए णं से विजए चोरसेणावई पुरिमतालस्स नयरस्स उत्तरपुरथिमिल्लं जणवयं बहूहिं गामघाएहि य नगरघाएहि य [दीपरत्नसागर संशोधितः] [13] [११-विवागसूयं] Page #15 -------------------------------------------------------------------------- ________________ गोग्गहणेहि य बंदिग्गहणेहि य पंथकोट्टेहि य खत्तखणणेहि य ओवीलेमाणे-ओवीलेमाणे विहम्मेमाणेविहम्मेमाणे तज्जेमाणे-तज्जेमाणे तालेमाणे-तालेमाणे नित्थाणे निद्धणे निक्कणे कप्पायं करेमाणे विहरइ, महब्बलस्स रण्णो अभिक्खणं-अभिक्खणं कप्पायं गेण्हइ, तस्स णं विजयस्स चोरसेणावइस्स खंदसिरी नामं भारिया होत्था अहीण० तस्स णं विजयस्स चोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे नामं दारए होत्था अहीणपडिपन्न-पंचिंदियसरीरे विण्णाय परिणय मित्ते जोव्वणगमणपत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे समोसढे, परिसा निग्गया, राया निग्गओ, धम्मो कहिओ, परिसा राया य गओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी गोयमे जाव रायमगंसि ओगाढे, तत्थ णं बहवे हत्थी पासइ, अण्णे य तत्थ बहवे आसे पासइ अण्णे य तत्थ बहवे परिसे पासइ-सण्णद्ध-बद्धवम्मियकवए तेसिं च णं परिसाणं मज्झगयं एग परिसं पासइ अवओडय जाव उग्घोसिज्जमाणं, स्यक्खंधो-१, अज्झयणं-३ तए तं पुरिसं रायपुरिसा पढमंसि चच्चरंसि निसियाति निसियावेत्ता अट्ठ चुलप्पियए अग्गओ घाएंति घाएत्ता कसप्पहारेहिं तालेमाणा-तालेमाणा कलुणं काकणिमसाई खावेंति खावेत्ता रुहिरपाणं च पाएंति तयाणंतरं च णं दोच्चंसि चच्चरंसि अट्ठ चुल्लमाउयाओ अग्गओ घाएंति एवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छढे सुण्हाओ सत्तमे जामाउया अट्ठमे धूयाओ नवमे नत्तुया दसमे नत्तुईओ एक्कारसमे नत्तुयावई बारसमे नत्तुइणीओ तेरसमे पिउस्सियपइया चोद्दसमे पिउस्सियाओ पन्नरसमे माउस्सियापइया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्त-नाइ-नियग-सयणसंबंधि-परियणं अग्गओ घाएंति घाएत्ता कसप्पहारेहिं तालेमाणा-तालेमाणा कलणं काकणिमंसाई खावेंति रुहिरपाणं च पाएंति । [२०] तए णं से भगवं गोयमे तं परिसं पासित्ता अयमेयारूवे अज्झत्थिए चिंतिए कप्पिए पत्थिए मणोगए संकप्पे समप्पण्णे जाव तहेव निग्गए, [जाव] एवं वयासी-एवं खल अहं णं भंते! तं चेव जाव से णं भंते! परिसे पव्वभवे के आसी? जाव विहरड़, एवं खल गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नयरे होत्था-रिद्धत्थिमियसमिद्धे, तत्थ णं पुरिमताले नयरे उदिओदिए नामं राया होत्था महयाहिमवंत तत्थ णं परिमताले निन्नए नामं अंडय-वाणियए होत्था-अड्ढे जाव अपरिभए, अहम्मिए जाव दुप्पडियाणंदे, तस्स णं निन्नयस्स अंडय-वाणियस्स बहवे परिसा दिण्णभत्ति-भत्त-वेयणा० बहवे काइअंडए य जाव कुक्कुडिअंडए य अण्णेसिं च बहूणं जलयर-थलयर-खहयरमाईणं अंडए तवएस् य कवल्लीसु य कंइएसु य भज्जणएस् य इंगालेस् य तलेंति भज्जेतिं सोल्लेंति तलेंत्ता भज्जेंत्ता सोल्लेत्ता य रायमग्गे अंतरावणंसि अंडयपणिएणं वित्तिं कप्पेमाणा विहरंति, अप्पणा वि णं से निन्नयए अंडवाणियए तेहिं बहूहिं काइअंडएहि य जाव कुक्कुडिअंडएहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं णे परिभाएमाणे परिभुजेमाणे विहरइ, [दीपरत्नसागर संशोधितः] [14] [११-विवागसूर्य] Page #16 -------------------------------------------------------------------------- ________________ तए णं से निन्नए अंडवाणियए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबह पावकम्म समज्जिणित्ता एगं वाससहस्सं परमाउं पालइत्ता कालमासे कालं किच्चा तच्चाए पढवीए उक्कोसेणं सत्तसागरोवमट्ठिइएसु नरएस् नेरइयत्ताए उववण्णे । [२१] से णं तओ अनंतरं उववट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेणावइस्स खंदसिरीए भारियाए कुच्छिसि पत्तत्ताए उववण्णे, तए णं तीसे खंदसिरीए भारियाए अण्णया कयाइ तिण्हं मासाणं बहुपडिपुन्नाणं इमे एयारूवे दोहल्ले पाउब्भूए-धण्णाओ णं ताओ अम्मयाओ जाओ णं बहूहिं मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाहिं अण्णाहि य चोरमहिलाहिं सद्धिं सपरिवडा ण्हाया कयबलिकम्मा जाव-पायच्छित्ता सव्वालंकारविभूसिया विउलं असणं पाणं खाइमं साइमं सुरं च महं च जाव परिभुजेमाणी विहरंति जिमियभुत्तुत्तरागया पुरिसनेवत्था सण्णद्ध-बद्ध-जाव प्पहरणावरणा भरिएहिं फलएहिं निक्किट्ठाहिं असीहिं अंसागएहिंतोणेहिं सज्जीवेहिं अंसागहहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दामाहिं लंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वज्जमाणेणं महया उक्किट्ठि-जाव समद्दरवभूयं पिव करे-माणीओ सालाडवीए चोरपल्लीए सव्वओ समंता ओलोएमाणीओ-ओलोएमाणीओ आहिंडमाणीओआहिंड-माणीओ दोहलं विणेति । तं जइ णं अहं पि जाव दोहलं विणिएज्जामि त्ति सि दोहलंसि अविणिज्जमाणंसि सुयक्खंधो-१, अज्झयणं-३ जाव भूमिगयदिट्ठीया झियाइ । तए णं से विजए चोरसेणावई खंदसिरभारियं ओहयमणसंकप्पं जाव पासइ, ओहय० जाव पासित्ता एवं वयासी किण्णं तुमं देवा०! ओहय जाव झियासि? तए णं सा खंदसिरी विजयं एवं वयासी-एवं खल देवाणुप्पिया! मम तिण्हं मासाणं जाव झियामि, तए णं से विजए चोरसेणावीई खंदसिरीए भारियाए अंतिए एयमढे सोच्चा जाव निसम्म० खंदसिरिभारियं एवं वयासी-अहासुहं देवाणुप्पिए त्ति एयमढे पडिसुणेइ । ___तए णं सा खंदसिरिभारिया विजएणं चोरसेणावइणा अब्भणुण्णाया समाणी हट्टतुट्ठा० बहूहिं मित्त-जाव अण्णाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा पहाया जाव विभूसिया विउलं असणं पाणं खाइमं साइमं सुरं च जाव परिभुजेमाणी विहरइ जिमियभुत्तुत्तरागया पुरिसनेवत्था सण्णद्ध-बद्ध० जाव आहिंडमाणी दोहलं विणेइ ।। ___ तए णं सा खंदसिरिभारिया संपुण्ण-दोहला एवं चेव तं गब्भं सुहहंसुहेणं परिवहइ, तए णं सखंदसिरी चोरसेणावइणी नवण्हं मासाणं बहपडिपन्नाणं दारगं पयाया, तए णं से विजए च तस्स दारगस्स महया इड्ढीसक्कारसमदएणं दसरत्तं ठिइवडियं करेइ । तए णं से विजए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विउलं असणं पाणं खाइम साइमं उवक्खडावेइ जाव तस्सेव मित्त-नाइ० आमंतेति आमंतेत्ता जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी-जम्हाणं अम्हं इमंसी दारगंसि गब्भगयंसि समाणंसि इमे इयारूवे दोहले पाउब्भूए तम्हा णं होउ अम्हं दारए अभग्गसेणे नामेणं तए णं से अभग्गसेणे कुमारे पंचघाईपरिग्गहिए जाव परिवड्ढइ । [२२] तए णं से अभग्गसेणे कुमारे उम्मुक्कबालभावे यावि होत्था अट्ठ दारियाओ जाव अट्ठओ दाओ उप्पिं पासाओ भंजमाणे विहरइ, तए णं से विजए चोरसेणावई अण्णया कयाइ कालधम्मणा संजुत्ते, तए णं से अभग्गसेणे कुमारे पंचहिं चोरसएहिं सद्धिं संपरिवुड़े रोयमाणे कंदमाणे विलवमाणे [दीपरत्नसागर संशोधितः] [15] [११-विवागसूर्य] Page #17 -------------------------------------------------------------------------- ________________ विजयस्स चोरसेणावइस्स महया इड्ढीसक्कारसमदएणं नीहरणं करेइ करेत्ता बहइं लोइयाइं मयकिच्चाई करेइ करेत्ता केणइ कालेणं अप्पसोए जाए यावि होत्था । तए णं ताई पंच चोरसयाई अण्णया कयाइ अभग्गसेणं कुमारं सालाडवीए चोरवपल्लीए महया-महया चोरसेणावइत्ताए अभिसिंचति । तए णं से अभग्गसेणे कुमारे चोरसेणावई जाए अहम्मिए जाव कप्पायं गेण्हइ, तए णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघायाणाहिं ताविया समाणा अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चोरसेणावई पुरिमतालस्स नयरस्स उत्तरिल्लं जण-वयं बहूहिं गामघाएहिं जाव निद्धणं करेमाणे विहरइ, तं सेयं खलु देवाणुप्पिया! पुरिमताले नयरे महब्ब-लस्स रण्णो एयमदं विण्णवित्तए, तए णं ते जाणवया पुरिसा एयमढें-अण्णमणेमणं पडिसुणेति पडिसु-णेत्ता महत्थं महग्घं महरिहं रायारिहं पाहुडं गिण्हति गिण्हित्ता जेणेव पुरिमताले नयरे तेणेव उवागया मह-ब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति उवणेत्ता करयल० अंजलिं कट्ट महब्बलं रायं एवं वयासी । __ एवं खलु सामी! सालाडवीए-चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे बहुहिं गामघाएहिं य जाव निद्धणे करेमाणे विहरइ, तं इच्छामि णं सामी! तुज्झं बाहच्छायापरिग्गहिया निब्भया निरुवसग्गा सुहंसुहेणं परिवसित्तए त्ति कट्ट पायवडिया पंजलिउडा महब्बलं रायं एयमटुं विण्णवेंति, तए णं महब्बले राया तेसिं जाणवयाणं परिसाणं अंतिए एयमहूँ सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिविलियं सयक्खंधो-१, अज्झयणं-३ भिउडि निडाले साहट्ट दंडं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तमं देवाणप्पिया सालाइविं चोरपल्लिं विलुपाहि विलुपित्ता अभग्गसेणं चोरसेणावइ जीवग्गाहं गेण्हाहि गेण्हित्ता ममं उवणेहि, तए णं से दंडे तह त्ति एयमटुं पडिसणेइ । तए णं से दंडे बहूहिं पुरिसेहिं सण्णद्ध-बद्धवम्मियकवएहिं जाव गहियाउहपहरणेहिं सद्धिं संपरिवडे मगइएहिं फलएहिं जाव छिप्पतूरेणं वज्जमाणेणं महया उक्किट्ठि-जाव करेमाणे परिमतालं नयरं मज्झंमज्झेणं निग्गच्छद निग्गच्छित्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए । तए णं तस्स अभग्गसेणस्स चोरसेणावइस्स चारपरिसा इमीसे कहाए लद्धट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागया करयल जाव एवं वयासी-एवं खल देवाणप्पिया! परिमताले नयरे महब्बलेणं रण्णा महयाभडचडगरेणं दंडे आणत्ते-गच्छह णं तमं देवणप्पिया सालाडविं चोरपल्लिं विलंपाहि अभग्गसेणं चोरसेणावइ जीवग्गहं गेण्हाहि गेण्हित्ता ममं उवणेहि, तए णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए तए णं से अभग्गसेणे चोरसेणावई तेसिं चारपरिसाणं अंतिए एयमढे सोच्चा निसम्मं पंच चोरसयाई सद्दावेइ सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया पुरिमताले नयरे महब्बलेणं रण्णा महया भडचडगरेणं दंडे आणत्ते जाव तेणेव पहारेत्थ गमणाए आगते, तते णं से अभग्गसेणे ताइं पंच चोरसयाइं एवं वयासी- तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव पडिसेहित्तए, तए णं ताइं पंच चोरसयाइं अभग्गसेणस्स चोरसेणावइस्स तहत्ति एयमटुं पडिस्णेति । तए णं से अभग्गसेणे चोरसेणावई विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावेत्ता पंचहिं चोरसएहिं सद्धिं पहाए जाव-पायच्छित्ते भोयणमंडवंसि तं विउलं असणं पाणं खाइमं साइम [दीपरत्नसागर संशोधितः] [16] [११-विवागसूयं] Page #18 -------------------------------------------------------------------------- ________________ सुरं च जाव परिभंजेमाणे विहरइ जिमियभुत्तुत्तरागए वि य णं समाणे आयंते चोक्खे परमसुइभए पंचहिं चोरसएहिं सद्धिं अल्लं चम्म दुरुहइ दुहित्ता सण्णद्ध-बद्ध जाव पहरणेहिं मग्गइएहिं जाव रवेणं पच्चावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ निग्गच्छद निग्गच्छित्ता विसमग्गगहणं ठिए गहियभत्तपाणेए तं दंडं पडिवालेमाणे-पडिवालेमाणे चिट्ठइ । तए णं से दंडे जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छइ उवागच्छित्ता अभग्गसेणेणं चोरसेणावइणा सद्धिं संपलग्गे यावि होत्था तए णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्पामेव हयमहिय-जाव पडिसेहेति तए णं से दंडे अभग्गसेणेणं चोरसेणावइणा हय-जाव पडिसेहिए समाणे अथामे अबले अवीरिए अपुरिसक्कार-परक्कमे अधारणिज्जमिति कट्ट जेणेव पुरिमताले नयरे जेणेव महब्बले राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव एवं वयासी ___ एवं खलु सामी! अभग्गसेणे चोरसेणावई विसमदुग्गगहणं ठिए गहियभत्तपाणिए नो खलु से सक्का केणवि सुबहएणवि आसबलेण वा हत्थिबलेण वा जोहबलेण वा रहबलेण वा चाउरंगेणं पि सेण्णबलेणं उरंउरेणं गिण्हित्तए ताहे सामेण य भेएण य उवप्पयाणेण य विस्संभमाणे उपवत्ते यावि होत्था, जेवि य से अभिंतरगा सीसगभमा मित्तनातिनियगसयणसंबंधी परियणं च विउलेणं-धण-कणगरयण-संतसार-साव-एज्जेणं भिंदइ अभग्गसेणस्स य चोरसेणावइस्स अभिक्खणं-अभिक्खणं-महत्थाई महग्धाइं महरिहाई परायारिहाई पाहडाइं पेसेइ अभग्गसेणं चोरसेणावई वीसंभमाणेइ । [२३] तए णं से महब्बले राया अण्णया कयाइ पुरिमताले नयरे एगंमहं महइमहालियं कूडास्यक्खंधो-१, अज्झयणं-३ गारसालं कारेइ-अणेगखंभसयसन्निविद्धं पासाईयं दरिसणिज्जं अभिरुवं पडिरूवं, तए णं से महब्बले राया अण्णया कयाइ पुरिमताले नयरे उस्सुक्कं उक्करं एवं जाव दसरत्तं पमोयं उग्घोसावेइ उग्घोसावेत्ताकोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! सालाडवीए चोरपल्लीए तत्थ णं तुब्भे अभग्गसेणं चोरसेणावई करयल जाव एवं वयह एवं खलु देवाणुप्पिया! पुरिमताले नयरे महब्बलस्स रण्णो उस्सुक्के जाव दसरत्ते पमोए उग्घोसेति तं किं णं देवाणुप्पिया! विउलं असणं पाणं खाइमं साइमं पुप्फ-वत्थ-गंध-मल्लालंकारे य इहं हव्वमाणिज्जउ उदाहु सयमेव गच्छित्ता? तए णं ते कोडुबियपुरिसा महब्बलस्स रण्णो करयल जाव पडिसुएंति पडिसुणेत्ता परिमतालाओ नयराओ पडिनिक्खमंति पडिनिक्ख-मित्ता नाइविकिटेहिं अद्धाणेहिं सहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति उवागच्छित्ता अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी- एवं खलु देवाणुप्पिया! पुरिमताले नयरे महब्बलस्स रण्णो उस्सुक्के जाव उदाहु सयमेव गच्छित्ता? तए णं से अभग्गसेणे चोरसेणावई ते कोइंबियपुरिसे एवं वयासी-अहं णं देवाणप्पिया! पुरिमतालं नयरं सयमेव गच्छामि ते कोडुबियपुरिसे सक्कारेइ सम्माणेइ पडिविसज्जेइ, तए णं सेअभग्गसेणे चोरसेणावई बहूहिं मित्त जाव परिवूडे पहाए जाव पायच्छित्ते सव्वालंकारविभूसिए सालाडवीओ चोरपल्लीओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव परिमताले नयरे जेणेव महब्बले राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव महबब्लं रायं जएणं विजएणं वद्धावेइ वद्धावेत्ता महत्थं जाव पाहडं उवणेइ । [दीपरत्नसागर संशोधितः] [17] [११-विवागसूर्य] Page #19 -------------------------------------------------------------------------- ________________ तणं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव पडिच्छइ, अभग्गसेणं चोरासेणावई सक्कारेइ सम्माणेइ विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ, तए णं से महब्बले राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया! विउलं असणं पाणं खाइमं साइमं उक्खडावेह उक्खडावेत्ता तं विउलं असणं जाव सुरं च सुबहुं पुप्फगंध मल्लालंकारं च अभग्गसेणस्स चोरसेणावइस्स कूडागारसालाए उवणेह, तए णं ते कोडुंबियपुरिसा करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जाव उवर्णेतिं । तणं से अभग्गसेणे चोरसेणावई बहूहिं मित्त - नाइ० सद्धिं संपरिवुडे पहाए जाव सव्वालंकारविभूसिए तं विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे परिभुंजेमाणे पमत्ते विहरइ । तए णं से महब्बले राया कोडंबुयपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! पुरिमतालस्स नयरस्स दुवारस्स दुवाराई पिहेह पिहेत्ता अभग्सेणं चोरसेणावई जीवग्गाहं गिण्हह गिण्हित्ता ममं उवणेह तए णं ते कोडुंबियपुरिसा करयल जाव पडिसुणेत्ता पुरिमतालस्स नयरस्स दुवाराइं पिहेंति अभग्गसेणं चोरसेणावइं जीवग्गाहं गिण्हंति गिण्हित्ता महब्बलस्स रण्णो उवर्णेति, तए णं से महब्बले राया अभग्गसेणं चोरसेणावई एएणं विहाणेणं वज्झं आणवेइ, एवं खलु गोयमा! अभग्ग चोरसेणावई पुरा पोराणाणं जाव विहरइ । अभग्गसेणे णं भंते! चोरसेणावई कालमासे कालं किच्चा कहिं गच्छिहिइ ? कहिं उववज्जिहिइ? गोयमा! अभग्गसेणे चोरसेणावई सत्ततीसं वासाइं परमाउं पालइता अज्जेव तिभागावसेसे दिवसे सूलभिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोस नेरइएस उववज्जिहिइ, सुयक्खंधो-१, अज्झयणं-३ से णं तओ अनंतरं उव्वट्टित्ता एवं संसारो जहा- पढमे जाव- पुढवीसु, तओ उव्वट्टित्ता वाणारसीए नयरीए सूयरत्ताए पच्चयाहिइ, से णं तत्थ सोयरिएहिं जीवियाओ समाणे ववरोविए समाणे तत्थेव वाणारसीए नयरीए सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिइ, से णं तत्थ उम्मुक्कबालभावो एवं जहा- पढमे जाव अंत काहि । निक्खेवो ० • पढमे सुयक्खंधे तइयं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइयं अज्झयणं समत्तं [] चउत्थं अज्झयणं- सगडे ० [२४] जइ णं भंते! चउत्थस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं साहंजणी नामं नयरी होत्था-रिद्धत्थिमियसमिद्धा, तीसे णं साहंजणीए नयरए बहिया उत्तरपुरत्थिमे दिसीभा देवरमणे नामं उज्जाणे होत्था, तत्थ णं अमोहस्सजक्खस्स जक्खायणे होत्था पोराणे, तत्थ णं साहंजणीए नयरीए महचंदे नामं राया होत्था - महया०, तस्स णं महचंदस्स रण्णो सुसेणे नामं अमच्चे होत्था - साम-यदंड॰ निग्गहकुसले, तत्थ णं साहंजणीए नयरीए सुदरिसणा नामं गणिया होत्था-वण्णओ । तत्थ णं साहंजणीए नयरीए सुभद्दे नामं सत्थवाहे होत्था - अड्ढे०, तस्स णं सुभद्दस्स सत्थवाहस्स भद्दा नामं भारिया होत्था - अहीण - पडिपुन्नपंचिंदियसरीरा, तस्स णं सुभद्दस्स सत्थवाहस्स पुत्ते भद्दाए भारियाए अत्तए सगडे नामं दारए होत्था - अहीण-पडिपुन्न-पंचिंदियसरीरे । [दीपरत्नसागर संशोधितः] [18] [११-विवागसूयं] Page #20 -------------------------------------------------------------------------- ________________ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा राया य निग्गए, धम्मो कहिओ, परिसा गया, ते काणं तेणं समएणं समणस्स० जेट्ठे अंतेवासी जाव रायमग्गं ओगाढे तत्थ णं हत्थी आसे, पुरिसे, तेसिं च णं पुरिसाणं मज्झगए पासइ एगं सइत्थियं पुरिसं अवओडयबंधणं उक्खित्तकण्णनासं जाव घोसेणं० चिंता तहेव जाव भगवं वागरेइ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे छगलपुरे नामं नयरे होत्था तत्थ णं सीहगिरी नामं राया होत्था - महया०, तत्थ णं छगलपुरे नयरे छन्निए नामं छागलिए परिवस - अड्ढे जाव अपरिभूए अहम्मिए जाव दुप्पडियाणंदे, तस्स णं छन्नियस्स छागलियस्स बहवे बहूणि अयाण य एलयाण य रोज्झाण य वसभाण य ससयाण य सूयराण य पसयाण य सिंघाण य हरिणाण य मयूराण य महिसाण य सयबद्धाणि सहस्सबद्धाणि य जूहाणि वाडगंसि संनिरुद्धाइं चिट्ठति, अन्ने य तत्थ बहवे पुरिसा दिण्णभइ-भत्त-वेयणा बहवे अए य जाव महिसे य सारक्खमाणा संगोवेमाणा चिट्ठति, अण्णे य से बहवे पुरिसा दिण्णभइ० बहवे सयए यसहस्से य जीवियाओ ववरोवेंति ववरोवेत्ता मंसाई कप्पणीकप्पियाइं करेंति करेत्ता छन्नियसस छागलियस्स उवर्णेति, अण्णे य से बहवे पुरिसा ताइं बहुयाइं अयमंसाई जाव महिसमंसाइ य तवएसु य कवल्लीसु य कंदुसु य भज्जणेसु य इंगालेसु य तलेंति य भज्जेंति य सोल्लेंति य तलेत्ता य भज्जेत्ता य सोल्लेत्ता य तओ रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, अप्पाणा वि य णं से छन्निए छागलिए तेहिं बहूहिं अयमंसेहि य जाव महिसमंसेहि य सोल्लेहि य परिभुंजेमाणे विहरइ । तए णं से छन्निए छागलिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहु पावकम्मं सुयक्खंधो-१, अज्झयणं-४ कलिकलुषं समज्जिणित्ता सत्त वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा चोत्थी ढव उक्कोसेणं दससागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववण्णे । [२५] तए णं सा सुभद्दस्स सत्थवाहस्स भद्दा भारिया जाव निंदुया यावि होत्था, जाया-जाया दारगा विणिहायमावज्जंति, तए णं से छन्निए छागलिए चोत्थीए पुढवीए अनंतरं उव्वट्टित्ता इहेव साहंजणीए नयरीए सुभद्दस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिंसि पुत्तत्ताए उववण्णे । तए णं सा भद्दा सत्थवाही अण्णया कयाइ नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तए णं तं दारगं अम्मापियरो जायमेत्तं चैव सगडस्स हेट्ठाओ ठावेंति दोच्चं पि गिण्हावेंति अनुपुवेणं सारक्खति संगोवेंति संवढेंति जहा- उज्झियए जाव जम्हा णं अम्हं इमे दारए जायमेत्तए चेव सगड्स्स हेट्ठओ ठाविए तम्हा णं होऊ णं अम्हं दारए सगडे नामेणं, सेसं जहा- उज्झियए, सुभद्दे लवणसमुद्दे कालगए माया वि कालगया, से वि साओ गिहाओ निच्छूढे । तए णं से सगडे दारए साओ गिहाओ निच्छूढे समाणे सिंघाडग तहेव जाव सुदरिसणाए गणियाए सद्धिं संपलग्गे यावि होत्था, तए णं से सुसेणे अमच्चे तं सगडं दारगं अण्णया कयाइ सुदरिसणाए गणियाए गिहाओ निच्छुभावेइ निच्छुभावेत्ता सुदरिसणं गणियं अब्भिंतरियं ठवेड् ठवेत्ता सुदरिसणाए गणियाए सद्धिं उरालाई माणुस्सगाइं भोगभोगाई भुंजमाणे विहरइ । [दीपरत्नसागर संशोधितः ] [19] [११-विवागसूयं] Page #21 -------------------------------------------------------------------------- ________________ तए णं से सगडे दारए सुदरिसणाए गणियाए गिहाओ निच्छुभेमाणे अन्नत्थ कत्थइ सुइं वा अलभ० अन्नया कयाइं रहिस्सयं सुदरिसणाए गिहं अनुप्पविसइ अनुप्पविसित्ता सुदरिसणाए सद्धिं उरालाई माणुस्साई भोगभोगाई भुंजमाणे विहरइ । इमं च णं सुसेणे अमच्चे पहाए जाव विभूसिए मणुस्सवग्गुरापरिक्खित्ते जेणेव सुदरिसणा गणियाए गिहे तेणेव उवागच्छइ उवागच्छित्ता सगडं दारयं सुदरिसणाए गणियाए सद्धिं उरालाई भोगभोगाई भुंजमाणं पासइ पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउंडि निडाले दारयं पुरिसेहिं गिण्हावेइ गिण्हावेत्ता अट्ठि जाव महियगत्तं करेइ करेत्ता अवओडय-बंधणं करेइ करेत्ता जेणेव महचंदे राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव एवं वयासी सा एवं खलु सामी ! सगडे दारए ममं अंतेउरंसि अवरद्धे, तए णं से महचंदे राया सुसेणं अमचं एवं वयासी-तुमं चेव णं देवाणुप्पिया सगडस्स दारगस्स दंडं वत्तेहिं, तए णं से सुसेणे अमच्चे महचंदेणं रण्णा अब्भणुण्णाए समाणे सगडं दायरं सुदरिसणं च गणियं एएणं विहाणेणं वज्झं आणवेइ, तं एवं खलु गोयमा! सगडे दारए पुरा पोराणाणं जाव पच्चणुभावमाणे विहरइ । [२६] सगडे णं भंते दारए कालगए कहिं गच्छि ? कहिं उववज्जिहि ? गोयमा ! सगडे णं दारए सत्तावण्णं वासाइं परमाउयं पालइत्ता अज्जेव तिभागावसेसे दिवसे एगं महं अयोमयं तत्तं समजोइभूयं इत्थिपडिमं अवतासाविए समाणे कालमासे लं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ता उववज्जिहिइ, से णं तओ अनंतरं उव्वट्टित्ता रायगिहे नयरे मातंगकुलंसि जमलत्ताए पच्चायाहिइ, तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं गोण्णं नामधेज्जं करिस्संति, तं होउ णं दारए सगडे नामेणं होउ णं दारिया सुदरिसणा नामेणं । तणं से सगडे दारए उम्मुक्कबालभावे० जोव्वणगमणुप्पत्ते भविस्सइ, तए णं सा सुदरिसणावि दारिया उम्मुक्कबालभावा विण्णय० जोव्वणगमणुप्पत्ता रूवेण य जोव्वण्णेण य लावणे य सुयक्खंधो-१, अज्झयणं-४ उक्किट्ठा उक्किट्ठा-सरीरा भविस्सइ । तए णं से सगडे दारए सुदरिसणाए रूवेणं य जोव्वणेण य लावण्णेण य मुच्छि सुदरिसणाए भइणीए सद्धिं उरालाई माणुस्सगाइ भोगभोगाई भुंजमाणे विहरिस्सइ, तए णं से सगडे दा अण्णया कयाइ सयमेव कूडग्गाहत्तं उवसंपज्जित्ता णं विहरिस्सइ । तए णं से सगडे दारए कूडग्गाहे भविस्सइ- अहम्मिए जाव दुप्पडियाणंदे एयकम्मे० सुबहु पावकम्मं समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएस नेरइयत्ताए उववज्जिहइ, संसारो तहेव जाव- पुढवीसु, से णं तओ अनंतरं उव्वट्टित्ता वाणारसीए नयरी मच्छता उववज्जिहिइ, से णं तत्थ मच्छबंधिएहिं वहिए तत्थेव वाणारसीए नयरीए सेट्ठिकुलंसि पुत्तात्ता पच्चायाहिइ, बोहिं, पव्वज्जा, सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिइ, ० • पढमे सुयक्खंधे चउत्थं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं अज्झयणं समत्तं [दीपरत्नसागर संशोधितः ] [20] o [११-विवागसूयं] Page #22 -------------------------------------------------------------------------- ________________ [] पंचमं अज्झयणं- बहस्सइदत्ते [२७] जइ णं भंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं कोसंबी नामं नयरी होत्था - रिद्धत्थिमियसमिद्धा० बाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्खे तत्थ णं कोसंबी नयरीए सयाणिए नामं राया होत्था महया० मियावई देवी, तस्स णं सयाणियस्स पुत्ते मियादेवीए अत्तए उदायणे नामं कुमारे होत्था - अहीण० जुवराया, तस्स णं उदयणस्स कुमारस्स पउमावई नामं देवी होत्था । तस्स णं सयाणियस्स सोमदत्ते नामं पुरोहिए होत्था रिउव्वेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते नामं दार होत्था - अहीण० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ हत्थी आसे पुरिसमज्झे पुरिसं, चिंता तहेव, पुच्छड़ पुव्वभवं, भगवं वागरेइ एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सवओभ नयरे होत्था रिद्धत्थिमियसमिद्धे, तत्थ णं जियसत्तुस्स रण्णो, महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेययज्जुव्वेय-सामवेय-अथव्वणवेयकुसले यावि होत्था, तए णं से महेसरदत्ते पुरोहे जियसत्तुस्स रण्णो रज्जबलविवड्ढणट्ठयाए कल्लाकल्लिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमगं वइस्सदारयं एगमेगं सुद्ददारयं गिण्हावेइ गिण्हावेत्ता, तेसिं जीवंतगाणं चेव हियउंडए गिण्हेइ गिण्हावेत्ता जियसत्तुस्स रन्नो संतिहोमं करेइ । तणं महेसरदत्ते पुरोहिए अट्ठमीचाउद्दसीसु-दुवे-दुवे माहण - खत्तिय - वइस्स- सुद्दे चउन्हं मासाणं चत्तारि-चत्तारि, छण्हं मासाणं अट्ठ-अट्ठ, संवच्छरस्स सोलस-सोलस, जाहे-जाहे वि य णं जियसत्तू राया परबलेणं अभिजुज्जइ ताहे- ताहे वि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहण-दारगाणं अट्ठसयं खत्तियदारगाणं अट्ठरायं वइस्सदारगाणं अट्ठसयं सुदारगाणं पुरिसेहिं गिण्हावेइ गिण्हावेत्ता सुयक्खंधो-१, अज्झयणं-५ तेसिं जीवंतगाणं चेव हिययउंडियाओ गिण्हावेइ गिण्हावेत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ, तए णं से परबले खिप्पामेव विद्धंसेइ वा पडिसेहिज्ज वा । [२८] तए णं से महेसरदत्ते पुरोहिए एयकम्मे० सुबहु पावकम्मं समज्जिणित्ता तीसं वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा पंचमाए पुढवीए उक्कोसेणं सत्तरससागरोवमट्ठिइए नरगे उववण्णे, से णं तओ अणंतरं उवट्टित्ता इहेव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए भारियाए पुत्तत्ताए उववणे । तणं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नाम धेज्जं करेंतिजम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्हं द बहस्सइदत्ते नामेणं, तए णं से बहइस्सइदत्ते दारए पंचधाई - परिग्गहए जाव परिवड्ढइ । तए णं से बहस्सइत्ते दारए उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणग- मणुप्पत्ते होत्था से णं उदयणस्स कुमारस्स पियबालवयस्सए यावि होत्था सहजायए सहवड्ढियए सह-पंसुकीलियए, [दीपरत्नसागर संशोधितः ] [११-विवागसूयं] [21] Page #23 -------------------------------------------------------------------------- ________________ तए णं से सयाणिए राया अण्णया कयाइ कालधम्मणा संजुत्ते तए णं से उदयणे कुमारे बहुहिं राईसरजाव सत्थवाहप्पभिऊहिं सद्धिं संपरिवडे रोयमाणे कंदमाणे विलवमाणे सयाणियस्स रण्णो महया इड्ढीसक्कारसमुदएणं नीहरणं करेइ करेत्ता बहूई लोइयाइं मयकिच्चाई करेइ, तए णं ते बहवे राईसर-जाव सत्यवाहप्पभितओ उदयणं कुमारं महया-महया रायाभिसेएणं अभिसिंचंति ।। तए णं से बहस्सइदत्ते दारए उदणस्स रण्णो पुरोहियकम्मं करेमाणे सव्वट्ठाणेस् सव्वभूमियास् अंतेउरे य दिण्णवियारे जाए यावि होत्था तए णं से बहस्सइदत्ते पुरोहिए उदयणस्स रण्णो अंतेउरं वेलास् य अवेलास् य कालेस् य अकालेस् य राओ य विआले य पविसमाणे अण्णया कयाइ पउमावईए देवी सद्धिं संपलग्गे यावि होत्था, पठमावईए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ । इमं च णं उदयणे राया पहाए जाव विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ उवागच्छित्ता बहस्सइदत्तं पुरोहियं पउमावईए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भंजमाणं पासइ पासित्ता आसुरुते तिवलियं भिउंडिं निडाले साहट्ट बहस्सइदत्तं पुरोहितं परिसेहिं गिण्हावेइ जाव एएणं विहाणेणं वज्झं आणवेइ, एवं खलु गोयमा! बहस्सइदत्ते पुरोहिए पुरा पोराणाणं जाव विहरड़ । बहस्सइदत्ते णं भंते! पुरोहिए इओ कालगए समाणे कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा! बहस्सइदत्ते णं पुरोहिए चोसहिँ वासाइं परमाउइं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलभिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी तओ हत्थिणाउरे नयरे मियत्ताए पच्चायाइस्सइ, से णं तत्थ वाउरिएहिं वहिए समाणे तत्थेव हत्थिणाउरे नयरे सेढिकुलंसि पत्तत्ताए पच्चायाहिए, बोहिं०, सोहम्मे कप्पे०, महाविदेहे वासे, सिज्झिहिइ निक्खेवो० . पढमे सयक्खंधे पंचमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं . । छठें अज्झयणं-नंदिवद्धणे । [२९] जइ णं भंते! छट्ठस्स उक्खेवो, एवं खलु जंबू तेणं कालेणं तेणं समएणं महुरा नामं सुयक्खंधो-१, अज्झयणं-६ नयरी, भंडीरे उज्जाणे, सुदरिसणे जक्खे, सिरिदामे राया, बंधुसिरी भारिया, पुत्ते नंदिवद्धणे कुमारे-अहीणे० जुवराया, तस्स सिरिदामस्स सुबंधू नामं अमच्चे होत्था साम-दंड०, तस्स णं सुबंधुस्स अमच्चस्स बहुमित्तपत्ते नामं दारए होत्था अहीण०, तस्स णं सिरिदामस्स रण्णो चित्ते नामं अलंकारिए होत्था, सिरिदामस्स रण्णो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेस् य सव्वभूमियास् य अंतेउरे य दिण्णवियारे यावि होत्था, तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, रायावि निग्गओ जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स० जेट्टे अंतेवासी जाव रायमग्गमोगाढे तहेव हत्थी आसे परिसे, तेसिं च णं परिसाणं मज्झगयं एग परिसं पासइ जाव नर-नारीसंपरिवर्ड तए णं तं परिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोइभूयंसि सीहासणंसि निवेसावेंति, तयाणंतरं च णं परिसाणं मज्झगयं बहहिं अयकलसेहिं तत्तेहिं समजोइ-भूएहिं अप्पेगइया तंबभरिएहिं अप्पेगइया तउयभरिएहिं अप्पेगइया सीसगभरिएहिं अप्पेगइया कलकलभरिएहिं अप्पेगइया [दीपरत्नसागर संशोधितः] [22] [११-विवागसूर्य] Page #24 -------------------------------------------------------------------------- ________________ खारतेल्लभारिएहिं महया - महया रायाभिसेएणं अभिसिंचंति, तयाणंतरं च तत्तं समजोइभूयं अयोमयं संडासगं गहायं हारं पिणद्धति तयाणंतरं च णं अद्धहारं जाव पट्टं मउडं चिंत्ता तहेव जाव वागरे -, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे, तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्था, तस्स णं सीहरहस्स रण्णो दुज्जोहणे नामं चारगपाले होत्था अहम्मिए जाव दुप्पडियाणंदे, तस्स णं दुज्जोहणस्स चारगपालस्स इमेयारूवे चारगभंडे होत्था, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे अयकुंडीओ अप्पेगइयाओ तंबभारियाओ एवं तउय, सीसग, कलकल, खारतेल्लभरियाओ अगणिकायंसि अद्दहियाओ चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे उट्टियाओ-अप्पेगइयाओ आसमुत्तरयाओ अप्पेगइयाओ हत्थिमुत्तभरियाओ अप्पेगइयाओ उट्टमुत्तभरियाओ अप्पेगइयाओ गोमुत्भतरियाओ अप्पेगइयाओ महिसमुत्तभरियाओ अप्पेगइयाओ अयमुत्तभरियाओ अप्पेगइयाओ एलमुत्तभरियाओबहुपडिपुन्नाओ चिट्ठति । तस्स णं दुज्जोहणस्स चारगपालस्स बहवे हत्थंडुयाण य पायंडुयाण य हडीण य नियाण य संकलाण य पुंजा य निगरा य संनिक्खित्ता चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे वेणुलयाणं य वेत्तलयाण चिंचालयाण य छियाण य कसाण य वायरासीण य पुंजा य निगरा य संनिक्खित्ता चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे सिलाण य लउडाण य मोग्गराण य कणंगराण य पुंजा य निगरा य संनिक्खित्ता चिट्ठति । तस्स णं दुज्जोहणस्स चारग-पालस्स बहवे तंताण य वरत्ताण य वागरज्जूण य वालयसुत्तरज्जूण य पुंजा य जाव चिट्ठति, तस्स णं दुज्जोहणस्स चारगापलस्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताणं य कलंब-चीरपत्ताण य पुंजा य जाव चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे लोहखीलाण य कडसक्कारण य चम्मपट्टाण य अल्लपल्लाण य पुंजा य जाव चिट्ठति, तस्स णं दुज्जोहणस्स चारगपालस्स बहवे सूईण य डंभणाण य कोट्टिल्लाण य पुंजा य जाव चिट्ठति तस्स णं दुज्जोहणस्स चारगपालस्स बहवे सत्थाण य पिप्पलाण य कुहाडाण य नहच्छेयणाण य दब्भाण य पुंजा य जाव चिट्ठति, सुयक्खंधो-१, अज्झयणं-६ तणं से दुज्जोहणे चारगपाले सीहरहस्स रन्नो बहवे चोरे य पारदारिए य गंठिभेए य रायावकारी य अणहारए य बालघायए य विस्संभघायए य जूइगरे य खंडपट्टे य पुरिसेहिं गिण्हावेइ गिण्हावेत्ता उत्ताणए पाडेइ लोहदंडेणं मुहं विहाडे विहाडेत्ता अप्पेगइए तत्ततंबं पज्जेइ अप्पेगइए उयं पज्जेइ सीसगं०, कल०, अप्पेगइए खारतेल्लं पज्जेइ अप्पेगइयाणं तेणं चेव अभिसेगं करेइ, अप्पेगइए उत्ताणए पाडेइ पाडेत्ता आसमुत्तं पज्जेइ अप्पेगइए हत्थिमुत्तं पज्जेइ जाव एलमुत्तं पज्जेति अप्पेगइए हेट्ठामुहे पाडेइ, छडछडस्स वम्मावेइ, वम्मावेत्ता अप्पेगइए तेणं चेव ओवीलं दलयइ, अप्पेगइए हत्थंडुयाई बंधावेइ अप्पेगइए पायंदुडियं बंधावेइ, अप्पेगइए हडिबंधणं करेइ, अप्पेगइए नियलबंधणं करेइ, अप्पेगइए संकोडियमोडियए करेइ, अप्पेगइए संकलबंधणं करेइ, अप्पेगइए हत्थच्छिण्णए करेइ जाव सत्थोवाडियए करेइ, अप्पेगइए वेणुलयाहि य जाव वायरासिहि य हणावेइ, अप्पेगइए उत्ताणए कारवेइ कारवेत्ता उरे सिलं दलावेइ दलावेत्ता तओ लउडं छुहावेइ छुहावेत्ता पुरिसेहिं उक्कंपावेइ अप्पेगइए तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु य पाएसु य बंदावेइ अगडंसि ओचूलंयालगं पज्जेइ, अप्पेगइए असिपत्तेहि य जाव [दीपरत्नसागर संशोधितः] [११-विवागसूयं] [23] Page #25 -------------------------------------------------------------------------- ________________ कलंबचीरपत्ते हि य पच्छावेइ पच्छावेत्ता खारतेल्लेणं अब्भंगावेइ, अप्पेगइयाणं निलाडेस् य अवदूस् य कोप्परेसु य जाणूसु खलुएसु य लोहकीलए य कडसक्कराओ य दवावेइ अलिए भंजावेइ, अप्पेगइए सूईओ य इंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोट्टिलाएहिं आउडावेइ आउडावेत्ता भूमि कंडुयावेइ, अप्पेगइए सत्थेहि य जाव नहच्छेयणेहि य अंगं पच्छावेइ दब्भेहि य कुसेहि य उल्लवद्धेहि य वेढावेइ आयवंसि दलयइ दलइत्ता सक्के समाणे चडचडस्स उप्पाडेइ । तए णं से दुज्जोहणे चारगपालए एयकम्मे जाव एयसमायारे सुबहं पावकम्म समज्जिणित्ता एगतीसं वाससयाई परमाउइं पालइत्ता कालमासे कालं किच्चा छट्ठीए पढवीए उक्कोसेणं बावीससागरोव-महिइएसु नेरइएसु नेरइत्ताए उव्वण्णे । [३०] से णं तओ अनंतरं उव्वट्टित्ता इहेव महुराए नयरीए सिरिदामस्स रण्णो बंधुसिरीए देवीए कुच्छिंसि पुत्तत्ताए उववण्णे, तए णं बंधुसिरी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयारूवं नामधेज्जं करेंति होउ णं अम्हं दारगे नंदिवद्धणे [नंदीसेणे] नामेणं, तए णं से नंदिवद्धणे कमारे पंचधाईपरिवडे जाव परिवड़ढइ, तए णं से नंदिवद्धणे कुमारे उम्मुक्कबालभावे विहरइ जाव जुव-राया जाए यावि होत्था । तए णं से नंदिवद्धणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिए. इच्छइ सिरिदामं रायं जीवियाओ ववरोवेत्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए | तए णं से नंदिवद्धणे कुमारे सिरिदामस्स रण्णो बहुणिं अंतराणि य छिद्दाणि य विरहाणि य पडिजागरमाणे विहरइ, तए णं से नंदिवद्धणे कुमारे सिरिदामस्स रण्णो अंतरं अलभमाणे अण्णया कयाइ चित्तं अलंकारियं सद्दावेइ सद्दावेत्ता एवं वयासी-तुम णं देवाणप्पिया सिरिदामस्स रण्णो सव्वट्ठाणेस् य सव्वभूमियास् य अंतेउरे य दिण्णवियारे सिरिदामस्स रण्णो अभिक्खणं-अभिक्खणं अलंकारियं कम्म करेमाणे विहरसि, तं णं तमं देवाणप्पिया! सिरिदामस्स रण्णो अलंकारियं कम्मं करेमाणे गीवाए खरं निवेसेहि तो णं अहं तुम अद्धरज्जियं करिस्सामि तुम अम्हेहिं सद्धिं उरालाई भोगभोगाइं भुंजमाणे विहरिस्ससि । ___तए णं से चित्ते अलंकारिए नंदिवद्धणस्स कुमारस्स वयणं एयमढे पडिसुणेइ, तए णं सयक्खंधो-१, अज्झयणं-६ तस्स चित्तस्स अलंकारियस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था जइ णं मम सिरिदामे राया एयमटुं आगमेइ तए णं मम न नज्जइ केणइ असुभेणं कु-मारेणं मारिस्सइ त्ति कट्ट भीए तत्थे तसिए उव्विगे संजायभए जेणेव सिरिदामे राया तेणेव उवागच्छइ उवागच्छित्ता सिरिदामं रायं रहस्सियगं करयल० जाव एवं वयासी- एवं खलु सामी! नंदिवद्धणे कुमारे रज्जे य जाव अंतेउरे मुच्छिए० इच्छड तुब्भे जीवियाओ ववरोवित्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए । तए णं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयमहूँ सोच्चा निसम्म आसुरुत्ते जाव साह नंदिवद्धणं कुमारं पुरिसेहिं गिण्हावेइ गिण्हावेत्ता एएणं विहाणेणं वज्झं आणवेइ, तं एवं खलु गोयमा! नंदिवद्धणे कुमारे विहरइ, नंदिवद्धणे कुमारे इओ चुए कालमासे कालं किच्चा कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा! नंदिवद्धणे कुमारे सद्धिं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पढवीए० संसारो तहेव तओ हत्थिणाउरे नयरे मच्छत्ताए उववज्जिहिइ, से णं तत्थ मच्छिएहिं वहिए [दीपरत्नसागर संशोधितः] [24] [११-विवागसूयं] Page #26 -------------------------------------------------------------------------- ________________ समाणे तत्थेव सेट्ठिकले० बोहिं, सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणं अंतं करेहि [एवं खल जंब समणेणं भगवया महावीरेणं जाव संपत्तेणं दहविवागाणं छट्ठस्स अज्झयणस्स अयमढे पन्नत्ते त्ति बेमि | • पढमे सयक्खंधे छद्रं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छठं अज्झयणं समत्तं . ॥ सत्तमं अज्झयणं- उंबरदत्ते ।। [३१] जइ णं भंते! उक्खेवो सत्तमस्स० एवं खल जंबू! तेणं कालेणं तेणं समएणं पाइलिसंडे नयरे, वणसंडे उज्जाणे, उंबरदत्ते जक्खे, तत्थ णं पाइलिसंडे नयरे सिद्धत्थे राया, तत्थ णं पाइलिसंडे नयरे, सागरदत्ते सत्थवाहे होत्थाअड्ढे, गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नामं दारए होत्था-अहीण-पडिपन्ना-पंचिंदियसरीरे । तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे नयरे तेणेव उवागच्छइ उवागच्छित्ता पाडलिसंडं नयरं पुत्थिमिल्लेणं दुवारेणं अनुप्पविसइ अनुप्पविसित्ता तत्थ णं पासइ एगं पुरिसं-कच्छुल्लं कोढियं दाओयरियं भगंदलियं अरिसिल्लं कासिल्लं ससिल्लं सोगिलं सूयमहं सूयहत्थं सूयपायं सडियहत्थंगुलियं सडियपायंगलियं सडियकण्ण-नासियं रसियाए य पईएण य थिविथिवितं वणमहकिमिउत्तयंत-पगलंतपूयरूहिरं लालापगलंतकण्णनासं अभिक्खणं-अभिक्खणं पूयकवले य रूहिरकवले य किमियकवले य वममाणं कट्ठाई कलणाई वीसराई कूवमाणं मच्छियाचडगरपहकरेणं अणिज्जमाणमग्गं फट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लखंडधडहत्थगयं गेहे-गेहे देहंबलियाए वित्तिं कप्पेमाणं पासइ, तया भगवं गोयमे उच्चनीय-जाव अडति अहापज्जत्तं समुदाणं गिण्हाइ पाडलिसंडाओ नयराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव समणे भगवं० भत्तपाणं आलोएइ भत्तपाणं पडिदंसेड़ समणेणं भगवया महावीरेणं अब्भणण्णाए समाणे जाव बिलमिव पन्नगभूते अप्पाणेणं संजमेणं तवसा अप्पाणं सुयक्खंधो-१, अज्झयणं-७ भावेमाणे विहरइ । तए णं से भगवं गोयमे दोच्चं पि छटुक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव पाडलिसंडं नयरं दाहिणिल्लेणं दुवारेणं अनुप्पविसइ तं चेव परिसं पासइ कच्छुल्लं तहेव जाव संजमेणं तवसा० विहरइ, तए णं से भगवं गोयमे तच्चं पि छट्टक्खमणपारणगंसि तहेव जाव पच्चत्थिमिल्लेणं दुवारेणं अनुपविसमाणे तं चेव परिसं पासइ कच्छुल्लं, चउत्थं छटुं० उत्तरेणं० इमेयारुवे अज्झथिए जाव संकप्पे सम्प्पन्ने- अहो णं इमे परिसे परा पोराणाणं जाव एवं वयासी एवं खल अह भंते छट्ठक्खमणपारणगंसि जाव रियंते जेणेव पाडलिसंडे नयरे तेणेव उवागच्छामि उवागच्छित्ता पालिसंडं नयरं पुरथिमिल्लेणं दुवारेणं अनुपविटे, तत्थ णं एगं पुरिसं पासामि कच्छल्लं जाव कप्पेमाणं तए णं अहं दोच्चछट्ठक्खमणपारणगंसि दाहिणिल्लेणं द्वारेणं तहेव तच्चछट्ठक्खमण० पच्चत्थिमिल्लेणं तहेव तए णं अहं चोत्थछट्ठक्खमणपारणगंसि उत्तरदुवारेणं [दीपरत्नसागर संशोधितः] [25] [११-विवागसू] Page #27 -------------------------------------------------------------------------- ________________ अनुप्पविसामि तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणं चिंत्ता मम पुव्व भव पुच्छा वागरेइ । एवं खल गोयमा! तेणं कालेणं तेणं समएणं० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नयरे होत्था-रिद्धत्थमियसमिद्धे, तत्थ णं विजयपुरे नयरे कणगरहे नामं राया होत्था, तस्स णं कणगरहस्स रण्णो घण्णंतरी नामं वेज्जे होत्था-अटुंगाउव्वेयपाढए, तं जहा- कुमारभिच्चं, सालागे, सल्लकहत्ते, कायतिगिच्छा, जंगोले, भयविज्जे, रसायणे, वाजीकरणे, सिवहत्थे सुहहत्थे लहहत्थे । तए णं से धण्णंतरी वेज्जे विजयपुरे नयरे कणगरहस्स रण्णो अंतउरे य अण्णेसिं च बहूणं राईसर-जाव सत्थवाहाणं अण्णेसिं च बहणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य सणाहाण य अणाहाय य समणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगइयाणं मच्छमंसाइं उवदिसइ अप्पेगइयाणं कच्छभमंसाई अप्पेगइयाणं गाहमंसाइं अप्पेगइयाणं मगरमंसाइं अप्पेगइयाणं संसुमारमंसाइं अप्पेगइयाणं अयमंसाइं एवं एलय-रोज्झ-सूयर-मिग-ससय-गोमहिस-मसाई उवदिसइ अप्पेगइयाणं तित्तिरमसाइं उवदिसइ अप्पेगइयाणं वट्टक-लावक-कवोय-कुक्कुडमयूरमंसाइं उवदिसइ अण्णेसिं च बहुणं जलयर-थलयर-खहयरमाईणं मंसाइं उवदिसइ अप्पणा वि णं से धण्णंतरी वेज्जे तेहिं बहहिं मच्छमंसेहि य जाव मयूरमंसेहि य अण्णेहि य बहहिं जलयर-थलयरखहयरमंसेहि य० सोल्लेय तलिएहि य भज्जिएहि य सुरं च महं च मेरगं च जाइं च सीधुं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे परिभुजेमाणे विहरइ । तए णं से धन्नंतरी वेज्जे एयकम्मे० सुबह पावं कम्म समज्जिणित्ता बत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छडीए पुढवीए उक्कोसेणं बावीससागरोवमट्टिइएसु नेरइएसु नेरइयत्ताए उववण्णे । तए णं सा गंगदत्ता भारिया जायनिंदुया यावि होत्था जाया-जाया दारगा विणिघायमावज्जंति, तए णं तीसे गंगदत्ताए सत्थवाहीए अण्णया कयाइं पव्वरत्तावरत्तकालसमयंसि कुंडबजागरियं जागरमाणीए अयं अज्झत्थिए जाव संकप्पे सम्प्पन्ने-एवं खल अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहुई वासाइं उरालाई माणुस्सागाई भोगभोगाई भंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि तं धण्णाओ णं ताओ अम्मयाओ जाव कयविहवाओ णं ताओ अम्मयाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजी-वियफले जासिं मण्णे नियगकुच्छिसंभूयगाई थणदुद्धलुद्धयाइं महुरसमुल्लावगाइं मम्मस्यक्खंधो-१, अज्झयणं-७ णपंजपियाइं थणमूला कक्खदेसभागं अभिसरमाणयाइं मुद्धयाई पुणो य कोमलकमलोवमेहिं हत्थिहिं गिण्हिऊण उच्छंगे निवेसियाई देंति समुल्लावए समहुरे पुणो-पुणो मंजुलप्पभणिए, अहं णं अधन्ना अपुन्ना अकयपुन्ना त्तो एगतरमवि न पत्ता | __तं सेयं खलु मम कल्लं जाव जलंते सागरदत्तं सत्यवाहं आपुच्छित्ता सुबहु पुप्फ-वत्थगंध-मल्लालंकार गहाय बहूहिं मित्त-जाव परियणमहिलाहिं सद्धिं पाडलिसंडाओ नयराओ पडिनिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महरिहं पुप्फच्चणं करेत्ता जाण-पायपडियाए ओयाइत्तए- जइ णं अहं देवाणुप्पिया! दारगं वा दारियं वा पयामि तो णं अहं तब्भं जायं च दायं च भायं च अक्खयनिहिं च अनवढिस्सामि त्ति कट्ट ओवाइयं ओवाइणित्तए, एवं संपेहेइ संपेहेत्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छड़ [दीपरत्नसागर संशोधितः] [26] [११-विवागसूयं] Page #28 -------------------------------------------------------------------------- ________________ उवागच्छित्ता सागरदत्तं सत्थवाहं एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुण्णाया जाव ओवाइणित्तए । तए णं से सागरदत्ते सत्थवाहे गंगदत्तं भारियं एवं वयासी- ममं पिणं देवाणप्पिए! एस चेव मनोरहे कहं णं तुमं दारगं वा दारियं वा पयाएज्जासि? गंगदत्ताए भारियाए एयमटुं अनुजाणइ, तए णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एयमहूँ अब्भणण्णाया समाणी सुबह पप्फ जाव महिलाहिं सद्धिं सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमइत्ता पाडलिसंडं नयरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव पुक्खरिणी तेणेव उवागच्छड़ उवागच्छित्ता पुक्खरिणीए तीरे सुबहु पुप्फ-वत्थ-गंधमल्लालंकारं ठवेइ ठवेत्ता पक्खरिणिं ओगाहेइ ओगाहेत्ता जलमज्जणं करेइ करेत्ता जलकिड्ड करेइ करेत्ता ण्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता उल्लगपडसाडिया पक्खरिणीओ पच्चत्तरइ पच्चत्तरित्ता तं पप्फ-वत्थ-गंध-मल्लालंकार गेण्हइ गेण्हित्ता जेणेव उंबरदत्तस्स जक्खस्स जक्खायणे तेणेव उवागच्छड़ उवागच्छित्ता उंबरदत्तस्स जक्खस्स आलोए पणामं केरइ करेत्ता लोमहत्थयं परामसइ परामुसित्ता उंबरदत्तं जक्खं लोमहत्थएणं पमज्जइ पमज्जित्ता दगधाराए अब्भक्खेड़ अब्भुखेत्ता पम्हल. गायलट्ठी ओलूहेइ ओलूहित्ता सेयाई वत्ताई परिहेइ परिहेत्ता महरिहं पुप्फारूहणं मल्लारूहणं गंधारूहणं चुण्णारूहणं करेइ करेत्ता धूवं डहइ डहित्ता जण्णपायवडिया एवं वयइ-जइ णं अहं देवाणुप्पिया! दारगं वा दारियं वा पयामि ते णं जाव ओवाइणइ ओवाइणित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं से धण्णंतरी वेज्जे ताओ नरयाओ अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे पाइलिसंडे नयरे गंगदत्ताए भारियाए कच्छिंसि पत्तताए उववण्णे तए णं तीसे गंगदत्ताएओ भारियाए तिण्हं मासाणं बहपडिपन्नाणं अयमेयारूवे दोहले पाउब्भूए-धण्णाओ णं ताओ अम्मयाओ जाव फले जाओ णं विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति उवक्खडावेत्ता बहहिं मित्त-जाव सद्धिं परिवडाओ तं विउलं असणं पाणं खाइमं साइमं सुरं च महं च मेरगं च जाइं च सीधुं च पसण्णं च पुप्फ जाव गहाय पाइलिसंडं नयरं मज्झंमज्झेणं पडिनिक्खमंति पडिनिक्खमित्ता जेणेव पक्खरिणी तेणेव उवागच्छंति उवागच्छित्ता पक्खरिणी ओगाहेंति ओगाहत्ता बहायाओ जाव पायच्छित्ताओ तं विप्लं असणं जाव साइमं बहाहिं मित्तनाइ० जाव सद्धिं परिभुजेंतिं दोहलं विणेति, एवं संपेहेइ संपेहेत्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ उवागच्छित्ता सागरदत्तं सत्थवाहं एवं वयासी-धण्णाओ णं ताओ अम्मयाओ जाव दोहलं विणेति तं इच्छामि णं जाव विणित्तए । सुयक्खंधो-१, अज्झयणं-७ तए णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमटुं अनजाणइ, तए णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भण्ण्णाया समाणी विउलं असणं पाणं खाइमं उक्खडावेइ उवक्खडावेत्ता तं विउलं असणं पाणं खाइमं साइमं सुरं च ६ सुबई पुप्फ० परिगेण्हावेत्ता बहूहिं मित्तजाव सद्धिं बहाया कय-बलिकम्मा० जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे जाव धूवं डहेइ जेणेव पुक्खरिणी तेणेव उवागच्छइ, तए णं ताओ मित्त जाव महिलाओ गंगदत्तं सत्थवाहिं सव्वालंकार-विभूसियं करेति । तए णं सा गंगदत्ता भारिया ताहिं मित्त-जाव अण्णाहिं य बहहिं नगरमहिलाहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं सुरं च जाव परिभंजेमाणी दोहलं विणेइ विणेत्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तए णं सा गंगदत्ता सत्थवाही-पसत्थदोहला तं गब्भं सुहंसुहेणं परिवहइ, तए णं सा [दीपरत्नसागर संशोधितः] [27] [११-विवागसूयं] Page #29 -------------------------------------------------------------------------- ________________ गंगदत्ता भारिया नवण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठिइवडिया जाव जम्हा णं अम्हं इमे दार उंबरत्तस्स जक्खस्स ओवाइयलद्धए तं होउ णं दारए उंबरदत्ते नामेणं, तए णं से उंबरदत्ते दारए पंचधाईपरिग्गहिए परिवड्ढइ । तए णं से सागरदत्ते सत्थवाहे जहा- विजयमित्ते जाव कालमासे कालं किच्चा, गंगदत्ता वि, उंबरदत्ते निच्छूढे जहा उज्झियते, तए णं तस्स उंबरदत्तस्स दारगस्स अन्नया कयाइ सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तं जहा- सासे खासे जाव कोढे, तए णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरइ, एवं खलु गोयमा ! उंबरदत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरइ, तते णं से उंबरदत्ते णं भंते! दारए कालमासे कालं किच्चा कहिं गच्छिहिइ? कहिं उववज्जिहि ? गोयमा ! उंबरदत्ते दारए बावत्तरिं वासइं परमाउयं पुढवी, पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएस नेरइयत्ताए उववज्जिहिइ संसारो तहेव जाव तओ हत्थिणाउरे नयरे कुक्कुडत्ताए पच्चायायाहिइ से णं गोट्ठिल्लाएहि वहिए तत्थेव हत्थिणाउरे नयरे सेट्ठिकुलंसि उववज्जिहिइ, बोहीं, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिइ, निक्खेवो । • पढमे सुयक्खंधे सत्तमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं अज्झयणं समत्तं [] अट्ठमं अज्झयणं-सोरियदत्ते o o [३२] जइ णं भंते! अटठमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं सोरियपुरं नयरं सोरियवडेंसगं उज्जां सोरिओ जक्खो सोरियदत्ते राया, तस्स णं सोरियपुरस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं एगे मच्छंघवाडए होत्था, तत्थ णं समुद्ददत्ते नामं मच्छंधे परिवसइअहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददत्तस्स समुद्ददत्ता नामं भारिया होत्था- अहीण-पडिपुन्नपंचिंदिय- सरीरा । तस्स णं समुद्दतदस्स मच्छंधस्स पुत्ते समुद्ददत्ताए भारियाए अत्तए सोरियदत्ते नामं दार होत्था - अहीण०, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स० जेट्ठे सीसे जाव सोरियपुरे नयरे उच्च-नीय मज्झिमाइं कुलाई अडमाणे अहापज्जत्तं समुदाणं गहाय सोरियपुराओ नयराओ पडिनिक्खमइ, पडिनिक्खमित्ता तस्स मच्छंध-पाडगस्स अदूरसामंतेणं वीईव-यमाणे महइमहालियाए मणुस्सपरिसाए मज्झगयं पासइ एगं पुरिसं सुक्कं भुक्ख निम्मंस अचम्मा सुयक्खंधो-१, अज्झयणं-८ वणद्धं किडिकिडियाभूयं नीलसाडगनियत्थं मच्छकंटएणं गलए अनुलग्गेणं कट्ठाई कलुणाई सराई उक्कूवमाणं अभिक्खणं- अभिक्खणं पूयकवले य रुहिरकवले य किमियकवले य वममाणं पासइ, पासित्ता इमेयारूवे अज्झत्थिए जाव संकप्पे समुप्पज्जित्था - जाव पुरा पोराणाणं जाव विहरइ, एवं संपेहेइ संपेहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ पुव्वभवपुच्छा जाव वागरणं । एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नामं नयरे होत्था, मित्ते राया, तस्स णं मित्तस्स रण्णो सिरीए नामं महाणसिए होत्था अहम्मिए जाव दुप्पडियाणंदे, [दीपरत्नसागर संशोधितः] [28] [११-विवागसूयं] Page #30 -------------------------------------------------------------------------- ________________ तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य बागुरिया य साउणिया य दिण्णयभइभत्त-वेयणा कल्लाकल्लिं बहवे सण्हमच्छा य जाव पडागाइपडागे य अह य जाव महिसे य तित्तिरे य जाव मयूरे य जीवियाओ ववरोवेंति ववरोवेत्ता सिरीयस्स महाणसियस्स उवर्णेति अन्ने य से बहवे तित्तिरा य जाव मयूरा य पंचरंसि संनिरुद्धा चिट्ठति अण्णे य बहवे पुरिसा दिण्णभइ भत्तवेयणा ते हवे तित्तिरे य जाव मयूरे य जीवंतए चेव निप्पक्र्खेति निप्पक्खेत्ता सिरीयस्स महाणसियस्स उवर्णेति । तए णं से सिरीए महाणसिए बहूणं जलयर-थलयर - खहयराणं मंसाइं कप्पणी-कप्पियाइं करेइ तं जहा - सहखंडियाणि य वट्टखंडियाणि य दीहखंडियाणि य रहस्सखंडियाणि य हिमपक्काणि य जम्मपक्काणि य धम्मपक्काणि य मारुय-पक्काणि य कालाणि य हेरंगाणि य महिद्वाणि य आमलरसियाणि य मुद्दियारसियाणि य कविट्ठरसि-याणि य दालिमरसियाणि य मच्छरसियाणि य तलियाणि य भज्जियाणि य सोल्लियाणि य उवक्खडावेति उवक्खडावेत्ता अण्णे य बहवे मच्छरसए य एणेज्जरसए य त्तित्तिरसए य जाव मयूररसए य अण्णं च विउलं हरियसागं उवक्खडावेति उवक्खडावेत्ता मित्तस्स रणो भोयणमंडवंसि भोयणवेलाए उर्णेति अप्पणा वि य णं से सिरीए महाणसिए तेसिं च बहूहिं जाव जलयरथलयर-खहयरमंसेहिं च रसिएहि य हरियसागेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे परिभुंजेमाणे विहरइ । तए णं से सिरीए महानसिए एयकम्मे० सुबहुं पावं कम्मं० समज्जिणित्ता तेत्तीसं वाससयाइं परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उववण्णो, तए णं सा समुदा भारिया निंदू यावि होत्था-जाया जाया दारगा विणिघायमावज्जंति जहा- गंगदत्ताए चिंता आपुच्छणा ओवाइयं दोहला जाव दारगं पयाया, जाव जम्हा णं अम्हं इमे दारए सोरियस्स जक्खस्स ओवाइयलद्धए तम्हाणं होउ अम्हं दारए सोरियदत्ते नामेणं, तए णं से सोरियदत्ते दारए पंचधाइपरिग्गहिए जाव उम्मुक्कबालभावे विण्मयपरिणयमेत्ते जोव्वणग- मणुप्पत्ते यावि होत्था । तए णं से समुद्ददत्ते अण्णया कयाई काल-धम्मुणा संजुत्ते, तए णं से सोरियदत्ते दार बहूहिं मित्त-नाइ॰ जाव रोयमाणे० समुद्ददत्तस्स नीहरणं करेइ करेत्ता बहूइं लोइयाइं मयकिच्चाइं करेइ, अण्णा कयाइं सयमेव मच्छंधमहत्तरगत्तं उवसंपज्जित्ता णं विहरइ तए णं से सोरियदत्ते दारए मच्छंधे जाए अहम्मिए जाव दुप्पडियाणंदे । तए णं तस्स सोरियदत्तस्स मच्छंधस्स बहवे पुरिसा दिण्णभइ० कल्लाकल्लिं एगट्ठियाहिं जउणं महानइं ओगार्हेति ओगाहेत्ता बहूहिं दहगलणेहिं य दहमलणेहि य दहमद्दणेहि य दहमहणेहि य दहपवहणेहि य मच्छंधुलेहि य अयंपुलेहि य पंचपुलेहि य मच्छपुच्छेहि य जंभाहि य तिसराहि य भिसराहि सुयक्खंधो-१, अज्झयणं-८ य धिसराहि य विसराहि य हिल्लिरीहि य भिल्लिरीहि य गिल्लिरीहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधणेहि य बालबंधणेहि य बहवे सण्हमच्छे जाव पडागाइपडागे य गेण्हंति एगट्ठियाओ नाव भरेंति भरेत्ता कूलं गार्हेति गाहेत्ता मच्छखलए करेंति करेत्ता आयवंसि दलयंति, अणे य से बहवे पुरिसा दिण्णभइ भत्त-वेयणा आयव-तत्तएहिं मच्छेहिं सोल्लेहि य तलियएहि य भज्जिएहिं य रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, अप्पणा वि णं से सोरियदत्ते बहूहिं सण्हमच्छेहि य जाव पडागाइपडागेहि य सोल्लेहि य तलिएहि य सुरंच जाव परिभुंजेमाणे विहरइ । [दीपरत्नसागर संशोधितः ] [29] [११-विवागसूयं ] Page #31 -------------------------------------------------------------------------- ________________ तए णं तस्स सोरियदत्तस्स मच्छंधस्स अण्णया कयाई ते मच्छे सोल्ले य तलिए य भज्जिए य आहारेमाणस्स मच्छकंटए गलएलग्गे यावी होत्था, तए णं से सोरियदत्ते मच्छंधे महयाए वेयणाए अभिभूए समाणे कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छहं णं तुब्भे देवाणुप्पिया! सोरियपुरे नयरे सिंघाडग-जाव पहेसु य महया-महया सद्देणं उग्घोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया! सोरियदत्तस्स मच्छकंटए गले लग्गे तं जो णं इच्छद वेज्जो वा वेज्जपत्तो वा जाणुओ वा जाण्यपत्तो वा तेगिच्छिओ वा तेगिच्छियपत्तो वा सोरियदत्तस्स मच्छियस्स मच्छकंटयं गलाओ नीहरित्तए तस्स णं सोरियदत्ते विउलं अत्थसंपयाणं दलयइ तए णं ते कोडुबियपुरिसा जाव उग्घोसति । तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य तेगिच्छयपुत्ता य इमं एयारूवं उग्घोसणं निसामेति निसामेत्ता जेणेव सोरियदत्तस्स गेहे जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति उवागच्छित्ता बहहिं उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य बुद्धीहिं परिणामेमाणा-परिणामेमाणा वमणेहि य छड्डणेहि य ओवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियदत्तस्स मच्छंधस्स मच्छकंटयं गलाओ नीहरित्तए, नो संचाएंति नीहरित्तए वा विसोहित्तए वा । तए णं ते वेज्जा य जाव तेगिच्छियपत्ता य जाहे नो संचाएंति सोरियदत्तस्स मच्छंधस्स मच्छकंटगं गलाओ नीहरित्तए ताहे संता जाव जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तए णं से सोरियदत्ते मच्छंधे वेज्जपडियाइक्खिए परियारगपरिचत्ते निविण्णोसहभेसज्जे तेणं दुक्खेणं अभिभूए समाणे सुक्के भुक्खे जाव विहरइ, एवं खलु गोयमा! सोरियदत्ते पुरा पोराणाणं जाव विहरइ, सोरियदत्ते णं भंते! मच्छंधे इओ कालमासे कालं किच्चा कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा! सत्तरं वासाइं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पढवीए नेरइएस् नेरइयत्ताए उववज्जहिइ संसारो तहेव पढवीओ हत्थिणाउरे नयरे मच्छत्ताए उववज्जिहइ, से णं तओ मच्छिएहिं जीवियाओ ववरोविए तत्थेव सेहिकुलंसि०, बोही०, सोहम्मे कप्पे०, महाविदेहे वासे सिज्झिहिइ० निक्खेवो । • पढमे सयक्खंधे अट्ठमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं अज्झयणं समत्तं . [] नवमं अज्झयणं- देवदत्ता ।। [३३] जइ णं भंते! उक्खेवो नवमस्स, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रोहीडए नाम नयरे होत्था-रिद्धत्थिमियसमिद्धे, पढवीवडेंसए उज्जाणे धरणो जक्खो, वेसमणदत्ते राया, सिरी देवी, स्यक्खंधो-१, अज्झयणं-९ पूसनंदी कुमारे जुवराया । तत्थ णं रोहीडए नयरे दत्ते नाम गाहावई परिवसइ-अड्ढे, कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता नामं दारिया होत्था-अहीण. जाव उक्किट्ठा उक्किट्ठसरीरा, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स० जेट्टे अंतेवासी छट्ठक्खमणपारणगंसि तहेव जाव रायमग्गमोगाढे हत्थी आसे परिसे पासइ, तेसिं पुरिसाणं मज्झगयं पासइ एगं इत्थियं-अवओडयबंधणं उक्खित्तं-कण्णनासं जाव सूले भिज्जमाणं पासइ [दीपरत्नसागर संशोधितः] [30] [११-विवागसूर्य] Page #32 -------------------------------------------------------------------------- ________________ पासित्ता भगवओ गोयमस्स इमेयारूवे अज्झत्थिए० तहेव निग्गए जाव एवं वयासी-एसा णं भंते! इत्थिया पव्वभवे का आसि? एवं खल गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सुपइढे नामं नयरे होत्था-रिद्धत्थिमिसमिद्धे, महासेणे राया, तस्स णं महासेणस्स रण्णो, धारिणीपामोखं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेणस्स रण्णो पुत्ते धारिणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था-अहीण० जुवराया तए णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अण्णया कयाइ पंच पासायवडेंसयसयाई करेंति-अब्भग्गयमूसियाई । तए णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अन्नया कयाई सामापामोक्खाणं पंचण्हं रायवर-कन्नगसयाणं एग दिवसे पाणिं गिण्हावेंसि पंचसओ दाओ, तए णं से सीहसेणे कुमारे सामापामोक्खेहिं पंचहिं देवीसएहिं सद्धिं उप्पिं पासायवरगए जाव विहरइ । तए णं से महासेणे राया अण्णया कयाइ कालधम्मणा संजुत्ते, नीहरणं, राया जाए, तए णं से सीहसेणे राया सामाए देवीए मुच्छिए गिद्धे गढिए अज्झोववण्णे अवसेसाओ देवीओ नो आढाइ नो परिजाणइ अणाढायमाणे अपरिजाणमाणे विहरइ । तए णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाइं इमीसे कहाए लद्धहाई सवणयाए- एवं खलु सामी! सीसेणे राया सामाए देवीए मुच्छिए गिद्धे गढिए अज्झोववण्णे अम्हं धूयाओ नो आढाइ नो परिजाणइ अणाढायमाणे अपरिजाणमाणे विहरड़, तं सेयं खलु अम्हं सामं देविं अग्गिपओगेण वा विसप्पओगेणं वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए-एवं संपेहेंति संपेहेत्ता सामाए देवीए अंतराणि य छिद्दाणिय विवराणि य पडिजागरमाणीओ पडिजागर-माणीओ विहरंति । तए णं सा सामा देवी इमीसे कहाए लट्ठा समाणी एवं वयासी-एवं खल ममं एगणगाणं पंचण्हं सवत्तीसयाणं एगणाइं पंचमाइसयाइं इमीसे कहाए लद्धवाइं सवणयाए अण्णमण्णं एवं वयासी- एवं खल सीहसेणे जाव पडिजागरमाणीओ विहरंति, तं न नज्जइ णं ममं केणइ कु-मारेणं मारिस्संती ति कट्ट भीया० जेणेव कोवधरे तेणेव उवागच्छइ उवागच्छित्ता ओहय जाव झियाइ, तए णं से सीहसेणे राया इमीसे कहाए लद्धढे समाणे जेणेव कोवघरए जेणेव सामा देवी तेणेव उवागच्छइ उवागच्छित्ता सामं देविं ओहयं जाव पासइ पासित्ता एवं वयासी किं णं तमं देवाणप्पिए! ओहय जाव झियासि? तए णं सा सामा देवी सीहसेणेणं रण्णा एवं वुत्ता समाणा उप्फेणउप्फेणियं सीहसेणं रायं एवं वयासी-एवं खलु सामी! ममं एगूणगाणं पंच सवत्तीसयाणं एगूणाई पंच माइंसयाई इमीसे कहाए लद्धहाइं सवणयाए अण्णमण्णं सद्दावेत्ता एवं वयासी-एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए० अम्हं धूयाओ नो आढाइ नो परिजाणइ जाव अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ-पडिजागरसुयक्खंधो-१, अज्झयणं-९ माणीओ विहरंति तं न नज्जइ० भीया जाव झियामि तए णं से सीहसेणे राया सामं देवि एवं वयासी-मा णं तुमं देवाणुप्पिया ओहय-मणसंकप्पा जाव झियाहि।अहं णं तह घत्तिहामि जहा- णं तव नत्थि कत्तो वि सरीरस्स आबाहे वा पहाहे वा भविस्सइ त्ति कट्ट ताहिं इट्ठाहिं कंताहिं पियाहिं मण्ण्णाहिं मणामाहिं वग्गूहिं समासासेइ समासासेत्ता, तओ पडिनिक्खमइ पडिनिक्खमित्ता, कोडुबियपरिसे सद्दावेई सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे [दीपरत्नसागर संशोधितः] [31] [११-विवागसूर्य] Page #33 -------------------------------------------------------------------------- ________________ देवाणुप्पिया! सुपइट्ठस्स नयरस्स बहिया एगं महं कडागारसालं करेह अणेगक्खंभ-संनिविट्ठ पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं करेह, ममं एयमाणत्तियं पच्चप्पिणह । तए णं से कोइंबिय-परिसा करयल जाव पडिसणेति पडिसणेत्ता सपइट्ठनयरस्स बहिया पच्चत्थिमे दिसीभाए एगं महं कुडागारसालं जाव करेंति अणेगक्खंभसयं निविटुं० पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं करेंति, जेणेव सीहसेणे राया तेणेव उवागच्छंति उवागच्छित्ता तमाणत्तियं पच्चप्पिणंति तए णं से सीहसेणे राया अण्णया कयाइ एगुणगाणं पंचण्हं देवीसयाणं एगणायं पंच माइसयाई आमंतेइ, तए णं तासिं एगुणगाण पंच देवीसयाणं एगुणाई पंच माइसयाई सीहसेणेणं रण्णा आमंतियाइ समाणाइं सव्वालंकारविभूसियाइं जहाविभवेणं जेणेव सुपइढे नयरे जेणेव सीहसेणे राया तेणेव उति, तए णं से सीहसेणे राया एगणपंचण्हं देवीसयाणं एगणगाणं माइसयाणं कूडागारसालं आवास दलयइ । तए णं से सीहसेणे राया कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! विउलं असणं पाणं खाइमं साइमं उवणेह सुबहं पुप्फ-वत्थ-गंध-मल्लालंकारं च कूडागारसालं साहरह, तए णं ते कोडुबियपुरिसा तहेव जाव साहरंति, तए णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइस याइं सव्वालंकारविभूसियाइं तं विउलं असणं जाव परिभुजेमाणाइं० गंधव्वेहि य नाडएहि य उवगीयमाणाई-उवगीयमाणाई विहरंति । ___ तए णं से सीहसेणे राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छइ उवागच्छित्ता कूडागारसालाए दुवाराइं पिहेइ पिहेत्ता कूडागारसालाए सव्वओ समंता अगणिकायं दलयइ, तए णं तासिं एगणगाणं पंचण्हं देवीसयाणं एगणगाइं पंच माइसयाई सीहसेणेणं रण्णा आलीवियाई समाणाई रोयमाणाई कंदमा-णाई विलवमाणाई अत्ताणाई असरणाई कालधम्मुणा संजुत्ताइं तए मं से सीहसेणेराया एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं पावं कम्मं समज्जिणित्ता चोत्तीसं वाससयाई परमाउइं पालइत्ता कालमासे कालं किच्चा छट्ठीए पढवीए उक्कोसेणं बावीससागरोवमट्ठिइएस् नेरइएस् नेरइयत्ताए उववण्णे | से णं तओ अनंतरं उव्वट्टित्ता इहेव रोहीडए नयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिंसि दारियत्ताए उववण्णे, तए णं सा कण्हसिरी नवण्हं मासाणं [बहुपडिपुन्नाणं] दारियं पयाया-सूमालं सुरूवं, तए णं तीसे दारियाए अम्मापियरो निव्वत्तबारसाहियाए विउलं असणं० जाव मित्तनाइ० नामधेज्जं करेंति तंहोउ णं दारिया देवदत्ता नामेणं, तए णं सा देवदत्ता दारिया पंचाधाईपरिग्गहिया जाव परिवड्ढइ, तए णं सा देवदत्ता दारिया उम्मक्कबालभावा जोवण्णेण रूवेण लावण्णेण य जाव अईवअईव उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तए णं सा देवदत्ता दारिया अण्णया कयाइ ण्हाया जाव विभूसिया बहहिं खुज्जाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणी विहरइ, स्यक्खंधो-१, अज्झयणं-९ इमं च णं वेसमणदत्ते राया ण्हाए जाव विभूसिए आसं दुरुहति दुरिहित्ता बहूहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहणियाए निज्जायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं वीईवयइ । तए णं से वेसमणे राया जाव वीइवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणि पासइ पासित्ता देवदत्ताए दारियाए रूवे य जोव्वणे य लावण्णे य जाव विम्हए [दीपरत्नसागर संशोधितः] [32] [११-विवागसूयं] Page #34 -------------------------------------------------------------------------- ________________ प कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-कस्स णं देवाणुप्पिया! एसा दारिया किं च नामधेज्जेणं? तए णं से कोडुबियपरिसा वेसमणरायं करयल (जाव) एवं वयासी-एस णं सामी! दत्तस्स सत्थवाहस्स धूया कण्हसिरीए भारियाए अत्तया देवदत्ता नामं दारिया रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किदुसरीरा। तए णं से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अब्बिंतरठाणिज्जे परिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तब्भे देवाणप्पिया! दत्तस्स धूयं कण्हसिरीए भारियाए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए वरेह, जड़ वि य सा सयंरज्जसुका, तए णं ते अभिंतरठाणिज्जा पुरिसा वेसमणेणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठा करयल जाव पडिसुणेति पडिसुणेत्ता व्हाया जाव सुद्धप्पावेसाइं० संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागया, तए णं से दत्ते सत्थवाहे ते अभिंतरठाणिज्जे पुरिसे एज्जमाणे पासइ पासित्ता हहतुढे आसणाओ अब्भुढेइ अब्भुढेत्ता सत्तट्ठ पयाई पच्चुग्गए आसणेणं उवनिमंति उवनिमंतेत्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किं आगमणप्पओयणं? तए णं ते रायपरिसा दत्तं सत्थवाहं एवं वयासी-अम्हे णं देवाणप्पिया! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरणो भारियत्ताए वरेमो, तं जड़ णं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं देवदत्ता दारिया पूसनंदिस्स जुवरण्णो, भण देवाणुप्पिया! किं दलयामो सक्कं? तए णं से दत्ते ते अभिंतरठाणिज्जे पुरिसे एवं वयासी-एवं चेव णं देवाणप्पिया! ममं सक्कं जं णं वेसमणे राया मम दारियानिमित्तेणं अगिण्हइ ते अभिंतरठाणिज्जपरिसे विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ ।। तए णं से अभिंतरठाणिज्जा परिसा जेणेव वेसमणे राया तेणेव उवागच्छंति वेसमणस्स रण्णो एयमढे निवेदेति, तए णं से दत्ते गाहावई अण्णया कयाइ सोभणंसि तिहि-करण-दिवस-नक्खत्तमहत्तंसि विउलं असणं० उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ० आमंतेइ हाए जाव-पायच्छित्ते सुहासणवरगएणं मित्त-जाव सद्धिं संपरिवडे तं विउलं असणं० जाव परिभंजेमाणे एवं च णं विहरइ जिमियभत्तुत्तरागए वि य णं आयंते चोक्खे परमसुइभए तं मित्त नाइ जाव नियगविउलेणं पुप्फ-वत्थगंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता देवदत्तं दारियं ण्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरुहेइ दुरुहेत्ता सुबहमित्त-जाव सद्धिं संपरिबुडे सव्विड्ढीए जाव नाइयरवेणं रोहीडं नयरं मज्झंमज्झेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव वद्धावेइ वद्धावेत्ता वेसमणस्स रण्णो देवदत्तं दारियं उवणेइ । तए णं से वेसमणे राया देवदत्तं दारियं उवणीयं पासइ पासित्ता हद्वतुट्ठो विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ० आमंतेति जाव सम्माणेत्ता पूसनंदि कुमार देवदत्तं च दारियं पट्टयं दुरुहेइ दुरुहेत्ता सेयापीएहिं कलसेहिं मज्जावइ मज्जावेत्ता वरनेवत्थाई करेइ करेत्ता अग्गिस्यक्खंधो-१, अज्झयणं-९ होमं करेइ करेत्ता पूसनंदि कुमारं देवदत्ताए दारियाए पाणिं गिण्हावेइ, तए णं से वेसमणदत्ते राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्विड्ढीए जाव रवेणं महया इड्ढीसक्कारसमुदएणं पाणिग्गहणं कारेइ [दीपरत्नसागर संशोधितः] [33] [११-विवागसूर्य] Page #35 -------------------------------------------------------------------------- ________________ कारेत्ता देवदत्ताए दारियाए अम्मापियरो मित्त- जाव-परियणं च विउलेणं असण- पाण- खाइमं साइमेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं य सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ । तणं से पूसनंदी कुमारे देवदत्ताए भारियाए सद्धिं उप्पिं पासाय वरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्ध - नाडएहिं उवगिज्जमाणे - जाव विहरइ, तए णं से वेसमणे राया अन्नया कयाई कालधम्मणा संजुत्ते नीहरणं जाव राया जाए, तए णं से पूसनंदी राया सिरीए देवीए माइभत्तिते यावि होत्था, कल्लाकल्लिं जेणेव सिरी देवी तेणेव उवागच्छइ उवागच्छित्ता सिरीए देवीए पायवडणं करेइ करेत्ता सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगावेइ अट्ठिसुहाए मंससुहाए तयासुहाए रोमसाहुए - चउव्विहाए संवाहणाए संवाहावेइ संवाहावेत्ता सुरभिणा गंधट्टएणं उव्वट्टावेइ उव्वट्टावेत्ता तिहिं उदएहिं मज्जावेइ तं जहा- उसिणोदएणं सीओदणं गंधोदणं विउलं असणं पाणं खाइमं साइमं भोयावेइ भोयावेत्ता सिरीए देवीए ण्हायाए जाव पायच्छित्ता जिमियभुत्तुत्तरागयाए, तओ पच्छा ण्हाइ वा भुंजइ वा उरालई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ I तणं तीसे देवदत्ताए देवीए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जाग-रमाणीए इमेयारूवे अज्झत्थिए जाव संकप्पे समुप्पन्ने एवं खलु पूसनंदि राया सिरीए देवीए माइभ जाव विहरइ, तं एएणं वक्खेवेणं नो संचाएमि अहं पूसनंदिणा रण्णा सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणीए विहरित्तए-एवं संपेहेइ संपेहेत्ता सिरीए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरड़, तणं सा सिरी देवी अण्णया कयाइ - मज्जाइया विरहियसयणिज्जंसि सुहपसुत्ता जाया यावि होत्था, इमं च णं देवदत्ता देवी जेणेव सिरी देवी तेणेव उवागच्छइ उवागच्छित्ता सिरिं देविं मज्जाइयं विरहियसयणिज्जंसि सुहपसुत्तं पासइ पासित्ता दिसालोयं करेइ करेत्ता जेणेव भत्तघरे तेणेव उवागच्छइ उवागच्छित्ता लोहदंड परामुसइ परामुसित्ता लोहदंड तावेइ तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवागच्छइ उवागच्छइत्ता सिरी देवी अवाणंसि पक्खिवइ, तए णं सा सिरी देवी महया - महया सद्देणं आरसित्ता कालधम्मुणा संजुत्ता । तए णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दं सोच्चा निसम्म जेणेव सिरी देवी तेणेव उवागच्छंति उवागच्छित्ता देवदत्तं देवि तओ अवक्कममाणिं पासंति पासित्ता जेणेव सिरी देवी तेणेव उवागच्छति उवागच्छित्ता सिरिं देविं निप्पाणं निच्चेट्ठ जीविय-विप्पजढं पासंति पासित्ता हा हा अहो अकज्जमिति कट्टु रोयमाणीओ कंदमाणीओ विलवमाणीओ जेणेव पूसनंदी राया तेणेव उवागच्छंत उवागच्छित्ता पूसनंदि रायं एवं वयासी एवं खलु सामी सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया । तए णं से पूसनंदी राया तासिं दासचेडीणं अंतिए एयमट्ठे सोच्चा निसम्मं महया माइसोएणं अप्फुण्णे समाणे परसुनियत्ते विव चंपगवरपायवे धस त्ति धरणीयलंसि सव्वंगेहिं संनिवडिए, तए णं पूसनंदी राया मुहुत्तंतरेण आसत्थे समाणे बहूहिं राईसर - जाव - सत्थावाहेहिं मित्त-जाव परियणेण सद्धिं रोयमाणे कंदमाणे विलवमाणे सिरीए देवीए महया इड्ढीए नीहरणं करेइ करेत्ता आसुरुत्ते रुट्ठे कुवि चंडि - सुयक्खंधो-१, अज्झयणं-९ [दीपरत्नसागर संशोधितः ] [34] [११-विवागसूयं] Page #36 -------------------------------------------------------------------------- ________________ क्किए मिसिमिसेमाणे देवदत्तं देविं पुरिसेहिं गिण्हावेइ एएणं विहाणेणं वज्झं आणवेइ तं एवं खलु गोयमा ! देवदत्ता देवी पुरा पोराणाणं जाव विहरइ । देवदत्ता णं भंते! देवी इओ कालमासे कालं किच्चा कहिं गमिहिइ ? कहिं उववज्जिहिइ ? गोयमा! असीइं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएसु नेरइयत्ताए उववज्जिहिइ संसारो तहेव जाव वणस्सई, तओ अनंतरं उव्वट्टित्ता गंगपुरे नयरे हंसत्ताए पच्चायाहिए, से णं तत्थ साउणिएहिं वहिए समाणे तत्थेव गंगपुरे नयरे सेट्ठिकुलंसि उववज्जिहिइ, बोहीं०, सोहम्मे०, महाविदेहे वासे सिज्झिहिइ० • पढमे सुयक्खंधे नवमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं अज्झयणं समत्तं [] दसमं अज्झयणं-अंजू [३४] जइ णं भंते! समणेणं भगवया महावीरेणं दसमस्स उक्खोवो० एवं खलु जंबू! तेणं कालेणं तेणं समएणं वड्ढमाणपुरे नामं नयरे होत्था, विजयवड्ढमाणे उज्जाणे, माणिभद्दे जक्खे, विजयमित्ते राया, तत्थ णं धणदेवे नामं सत्थवाहे होत्था-अड्ढे, पियूगं नामं भारिया अंजू दारिया जाव उक्किट्ठसरीरा, समोसरणं, परिसा जाव पडिगया । तेणं कालेणं तेणं समएणं समणस्स० जेट्टे जाव अडमाणे जाव विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीईवयमाणे पासइ एगं इत्थियं-सुक्कं भुक्खं निम्मंसं किडिकिडियाभूयं अट्ठिचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई वीसराई कूवामाणिं पासइ पासित्ता चिंता जाव एवं वयासी-सा णं भंते! इत्थिया पुव्वभवे का आसि? वागरणं, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे, इंदपुरे नामं नयरे होत्था, तत्थ णं इंददत्ते राया, पुढविसिरी नामं गणिया होत्था-वण्णओ, तए णं सा पुढविसिरी गणिया इंदपुरे नयरे बहवे राईसर- जाव प्पभियओ बहूहिं य विज्जापओगेहि य जाव आभिओगित्ता उरालाई माणुस्साई भोगभोगाई भुंजमाणी विहरइ । ० ० तए णं सा पुढविसिरी गणिया एयकम्मा एयप्पहाणा एयविज्जा एयसमायारा सुबहु ० समज्जिणित्ता पणतीसं वाससयाइं परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीसं सागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववण्णा, सा णं तओ अनंतरं उव्वट्टित्ता इहेव वड्ढमाणपुरे नयरे धणदेवस्स सत्थवाहस्स पियंगुभारियाए कुच्छिंसि दारियत्ताए उववण्णा तए णं सा पियंगुभार नवण्हं मासाणं बहुपडिपुन्नाणं दारियं पयाया, नामं अंजू, सेसं जहा- देवदत्ताए । तए णं से विजए राया आसवाहणियाए० जहा - वेसमणदत्ते तहा अंजु पासइ नवरं- अप्पणो अट्ठाए वरेइ जहा- तेयली जाव अंजूए दारियाए सद्धिं उप्पिं पासायवरगए जाव विहरइ । तणं तीसे अंजू देवीए अन्नया कयाइ जोणिसूले पाउब्भूए यावि होत्था, तए णं से विजए राया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी - गच्छह णं तुमं देवणुप्पिया! वड्ढमाणपुरे नरे सिंघाडग-जाव एवं वदह-एवं खलु देवाणुप्पिया विजयस्स रण्णो अंजूए देवीए जोणिसूले पाउब्भूए तं जो णं इत्थ वेज्जो वा वेज्जपुत्तो वा जाणुओवा जाणुयपुत्ते वा तेगिच्छिओ वा तेगिच्छियपुत्तोवा जाव उग्घोसेंति सुयक्खंधो-१, अज्झयणं-१० [दीपरत्नसागर संशोधितः ] [35] [११-विवागसूयं] Page #37 -------------------------------------------------------------------------- ________________ तए णं ते बहवे वेज्जा य वेज्जपत्ता य जाण्या य जाण्यपत्ता य तेगिच्छिया य तेगिच्छियपत्ता य इमं एयारूवं उग्घोसणं सोच्चा निसम्म जेणेव विजए राया तेणेव उवागच्छंति उवागच्छित्ता अंजूते बहवे उप्पत्तियाहिं वेणइयाहिं कम्मियाहिं पारिणामियाहिं बुद्धीहिं परिणामेमाणा इच्छंति अंजूए देवीए जोणिसूलं उवसामित्तए, नो संचाएंति उवसामित्तए, तए णं ते बहवे वेज्जा य जाव जाहे नो संचाएंति अंजूए देवीए जोणिसूलं उवसामित्तए ताहे संता तंता परितंता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ।। तए णं सा अंजू देवी ताए वेयणाए अभिभूया समाणी सुक्का भक्खा निम्मंसा कट्ठाई कलणाई वीसराइं विलवइ एवं खल गोयमा! अंजू देवी पुरा पोराणाणं जाव विहरइ । अंजू णं भंते! देवी इओ कालमासे कालं किच्चा कहिं गच्छिहिइ? कहिं उववज्जिज्जहिइ? गोयमा! अंजू णं देवी नउई वासाई परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवी नेरइएस् नेरइयत्ताए उववज्जिहिइ एवं संसारो जहा- पढमे तहा नेयव्वं जाव वणस्सई०, सा णं तओ अनंतरं उव्वट्टित्ता सव्वओभद्दे नयरे मयूरत्ताए पच्चायाहि, से णं तत्थ साउणिएहिं वहिए समाणे तत्थेव सव्वओभद्दे नयरे सेट्ठिकलंसि पत्तत्ताए पच्चायाहिइ । से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिए पव्वइस्सइ केवलं बोहिं बुज्झिहिइ पव्वज्जा सोहम्मे, से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं कहिं गच्छिहिइ? कहिं उववज्जिहिइ? गोयमा! महाविदेहे वासे जहा- पढमे जाव सिज्झिहिइ जाव अंतं काहिइ । एवं खल जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं दहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते, सेवं भंते! सेवं भंते! त्ति बेमि । • पढमे सयक्खंधे दसमं अज्झयणं समत्तं . ___() पढमो सुयक्खंधो समत्तो () • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमो सुयक्खंधो समत्तो . 0 बीओ सयक्खंधो . । पढमं अज्झयणं-सुबाहू । [३५] तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सुहम्मे समोसढे, जंबू जाव पज्जुवासमाणे एवं वयासी-जइ णं भंते! समणेणं जाव संपत्तेणं दहविवागाणं अयमढे पन्नत्ते सुहविवागाणं भंते! समणेणं जाव संपत्तेणं के अढे पन्नत्ते? तए णं से सुहम्मे अणगारे जंब-अणगारं एवं वयासी-एवं खल जंब! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता तं जहा [३६] सुबाहू भद्दनंदी य सुजाए य सुवासवे । तहेव जिणदासे य धणवई य महब्बले । भद्दनंदी महच्चंदे वरदत्ते तहेव य ।। [३७] जइ णं भंते! समणेणं जाव संपत्तेणं सहविवागाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते! अज्झयणस्स सुहविवागाणं समजेणं जाव संपत्तेणं के अढे पन्नत्ते? तए णं से सुहम्मे अणगारे जंब-अणगारं एवं वयासी-एवं खल जंब! तेणं कालेणं तेणं समएणं हत्थिसीसे नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे, तस्स णं हत्थिसीसस्स बहिया उत्तपुरत्थिमे दिसीभाए एत्थ णं पुप्फकरंड नाम उज्जाणे स्यक्खंधो-२, अज्झयणं-१ [दीपरत्नसागर संशोधितः] [36] [११-विवागसूर्य] Page #38 -------------------------------------------------------------------------- ________________ होत्था-सव्वोउय-पुप्फ-फल-समिद्धे, तत्थ णं कयवणमालपियस्स जक्खस्स जक्खाययणे होत्था - दिव्वे० तत्थ णं हत्थिसीसे नयरे अदीणसत्तू नामं राया होत्था महया०, तस्स णं अदीणसत्तुस्स रणो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था, तए णं सा धारिणी देवी अण्णया कयाइ तंसि तारिसगंसि वासभवणंसि सीहं सुमिणे पासइ जहा- मेहस्स जम्मणं तहा भाणियव्वं, तए णं तं सुबाहुकुमारं अम्मापियरो बावत्तरिकलापंडियं जाव अलंभोगसमत्थं वा जाणंति जाणित्ता अम्मापियरो पंच पासायवडेंसगसयाइं कारेंति - अब्भुग्गय० भवणं एवं जहा- महब्बलस्स रण्णो नवरं पुप्फ-चूलापामोक्खाणं पंचण्हं रायवरकन्नगसयाणं एगदिवसेणं पाणिं गिण्हावेति, तहेव पंचसइओ दाओ जाव उप्पिं पासायवरग्ए फुट्टमाणेहिं जाव विहरइ । तु ते काणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीणसत्तू जहाकूणिए तहा निग्गए सुबाहु वि जहा - जमाली तहा रहेणं निग्गए जाव धम्मो कहिओ, राया परिसा गया, तणं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्मं उट्ठाए उट्ठेइ जाव एवं वयास- सद्दहामि णं भंते! निग्गंथं पावयणं जहा- णं देवाणुप्पियाणं अंतिए बहवे राईसर-जाव पव्वयंति नो खलु अहं णं देवाणुप्पियाणं अंतिए० पंचाणुव्वइयं सत्तसिक्खावइयं - दुवालसविहं गिहिधम्मं पडिवज्जामि, अहासुहं मा पडिबंधं करेह, तए णं से सुबाहू समणस्स० अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं गिहिधम्मं पडिवज्जइ पडिवज्जित्ता तमेव० दुरुहित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । तेणं कालेणं तेणं समएणं समणस्स० जेट्ठे अंतेवासी इंदभूई जाव एवं वयासी-अहो इमं भंते! सुबाहुकुमारे इट्ठे इट्ठरूवे कंते कंतरूवे पिए पियरूवे मणुण्णे मणुण्णरूवे मणामे मणामरूवे सोमे सोमरूवे सुभगे सुभगरूवे पियदंसणे सूरूवे, बहुजणस्स वि य णं भंते! सुबाहुकुमारे इट्ठे जाव सुरूवे साहुजणस्स वि य णं भंते! सुबाहु कुमारे इट्ठे इट्ठरूवे जाव सुरूवे सुबाहुणा भंते! कुमारेणं इमा एयारूवा उराला माणुसिड्ढी किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया के वा एस आसि पुव्वभवे ? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हथिणारे नयरे होत्था-रिद्धत्थिमियसमिद्धे, तत्थ णं हत्थिणाउरे नयरे सुमुहे नामं गाहावई परिवसइ - अड्ढे०, तेणं कालेणं तेणं समएणं धम्मघोसा नामं थेरा जाइसंपन्ना जाव पंचहिं समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुव्वि चरमाणा गामाणुगामं दूइज्जमाणा जेणेव हत्थिणाउरे नयरे जेणेव संहस्संबवणे उज्जाणे तेणेव उवागच्छंति उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नामं अणगारे ओराले जाव तेयलेस्से मासंमासेणं खममाणे विहरइ, तए णं से सुदत्ते अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जहा- गोयमसामी तहेव धम्मघोसे थेरे आपुच्छइ जाव अडमाणे सुमुहस्स गाहावइस्स गि अनुपविट्ठे तणं से सुमुहे गाहावई सुदत्तं अणगारं एज्जमाणं पासइ पासित्ता हट्ठतुट्ठे आसणाओ अब्भुट्ठेइ अब्भुट्टेत्ता पायपीढाओ पच्चोरूहइ पच्चोरूहित्ता पाउयाओ ओमुयइ ओमुइत्ता एगसाडियं उत्तरासंगं करेइ करेत्ता सुदत्तं अणगारं सत्तट्ठ पयाइं पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदइ नमंसइ वंदित्ता नमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छइ उवागच्छित्ता सयहत्थेणं विउलेणं [दीपरत्नसागर संशोधितः ] [37] [११-विवागसूयं] Page #39 -------------------------------------------------------------------------- ________________ स्यक्खंधो-२, अज्झयणं-१ असण-पाण-खाइम-साइमेणं पडिलाभेस्सामीति तुट्टे पडिलाभेमाणे वि तुट्टे पडिलाभिए वि तुडे, तए णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धणं गाहगसुद्धेणं दायगसुद्धेणं तिविहेणं तिकरणसुद्धणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परित्तीकए मणुस्साउए निबद्धे गेहिसि य से इमाई पंच दिव्वाइं पाउब्भूयाई तं जहा- वसुहारा वुढा दसद्धवण्णे कुसुमे निवातिते चेलुक्खेवे कए आहयाओ देवदंभीओ अंतरा वि य णं आगासंसि अहो दाणे अहो दाणे घुढे य हत्थिणाउरे सिंघाडग-जाव पहेस् बहुजणो अण्णमण्णस्स एवं आइक्खड़ एवं भासेइ एवं पन्नवेइ एवं परूवेइ-धण्णे णं देवाणुप्पिया सुमुहे गाहावई जाव तं धण्णे णं देवाणुप्पिया! सुमुहे गाहावई! पुन्ने णं देवाणुप्पिया सुमुहे गाहावई एवं - कयत्थे णं कयलक्खणे णं सुलद्धे णं समहस्स गाहावइस्स जम्मजीवियफले जस्स णं इमा एयारूवा उराला माणुस्सिड्ढी लद्धा पत्ता अभिसमण्णगया । । तए णं से समहे गाहावई बहं वासयाई आउयं पालेइ पालइत्ता कालमासे कालं किच्चा इहेव हत्थिसीसे नयरे अदीणसत्तुस्स रण्णो धारिणीए देवीए कुच्छिसिं पत्तत्ताए उववण्णे तए णं सा धारिणी देवी सयणिज्जंसि सत्तजागरा ओहीरमाणी-ओहीरमाणी तहेव सीहं पासइ सेसं तं चेव उप्पिं पासाए विहरइ, तं एवं खल गोयमा! सुबाहुणा इमा एयारूवा माणसिड्ढी लद्धा पत्ता अभिस-व्वइ मण्णागया, पभू णं भंते! सुबाहकुमारे देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए? हंता पभू, तए णं से भगवं गोयमे समणं भगवं० वंदइ नमसइ जाव संजमेणं तवसा जाव विहरड़, तए णं समणे भगवं महावीरे अण्णया कयाइ हत्थिसीसाओ नयराओ पुप्फकरंडयउज्जाणाओ कयवणमालपियजक्खाययणाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ तए णं से सुबाहुकुमारे समणोवासए जाए-अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं से सुबाहकुमारे अण्णया कयाइ चाउद्दसहमद्दिठ्ठपन्नमासिणीस् जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता पोसहसालं पमज्जइ पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ पडिलेहित्ता दब्भसंथारं संथरइ संथरित्ता दब्भसंथारं दुरूहइ दुहित्ता अट्ठमभंत पगिण्हइ पगिण्हित्ता पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरइ । तए णं तस्स सुबाहुस्स कुमारस्स पव्वरत्तावरत्तकाल-समयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव संकप्पे सम्प्पज्जित्था-घण्णा णं ते गामागरनगर जाव सण्णिवेसा जत्थ णं समणे भगवं महावीरे जाव विहरइ, धण्णा णं ते राईसर-जाव सत्थावाहप्प-भियओ जे णं समणस्स भगवओ महावीरस्स अंतिए मुंडा जाव पव्वयंति, धण्णा णं ते राईसर-जाव सत्थवाहप्पभियओ जे णं समणस्स भगवओ महावीरस्स अंतिए पंचाणव्वइयं जाव गिहिधम्म पडिवज्जंति, धण्णा णं ते राईसर-जाव सत्थवाहप्पभियओ जे णं समणस्स भगवओ महावीरस्स अंतिए धम्म सुणेति, तं जइ णं समणे भगवं महावीरे पुव्वाणुव्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छेज्जा जाव विहरेज्जा । तए णं अहं समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता जाव पव्वएज्जा तए णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुट्विं जाव दुइज्जमाणे जेणेव हत्थिसीसे नयरे जेणेव पप्फकरंडयउज्जाणे जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, परिसा राया निग्गए । [दीपरत्नसागर संशोधितः] [38] [११-विवागसूर्य] Page #40 -------------------------------------------------------------------------- ________________ स्यक्खंधो-२, अज्झयणं-१ तए णं तस्स सुबाहुस्स कुमारस्स तं महया जहा- पढमं तहा निग्गओ, धम्मो कहिओ, परिसा पडिगया, तए णं से सुबाहकमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुढे जहा- मेहो तहा अम्मापियरो आपुच्छइ, निक्खमणाभिसेओ तहेव जाव अणगारे जाए इरियासमिए जाव गत्तबंभयारी, तए णं से सुबाहू अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस-अंगाई अहिज्जइ अहिज्जित्ता बहहिं चउत्थछट्ठट्ठमतवोवहाणेहिं अप्पाणं भावेत्ता बहुई वासाइं सामण्ण-परियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताई अणसणाए छेएत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववण्णे, से णं तओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिइ, केवलं बोहिं बुज्झिहिइ, तहारूवाणं थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्सइ, से णं तत्थ बहुइं वासाइं सामण्णं पाउणिहिइ आलोइयपडिक्कंते समाहिपत्ते कालगए सणंकमारे कप्प देवत्ताए उववज्जिहिइ । से णं ताओ देवलोयाओ ततो माणुस्सं, पव्वज्जा, बंभलोए, माणुस्सं, महासुक्के, माणुस्सं, आणए, माणुस्सं, आरणे, माणुस्सं, सव्वट्ठसिद्धे, से णं तओ अनंतरं उव्वट्टित्ता महाविदेहे वासे जाई कुलाई भवंति अड्ढाई जहा- दढपइण्णे सिज्झिहिइ बुज्झिइइ-मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणमंतं काहिइ । एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते • पढमे सुयक्खंधे पढमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . । बीयं अज्झयणं- भद्दनंदी । [३८] बितियस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं उसभपुरे नयरे, थूभकरंडग उज्जाणं, धण्णो जक्खो, धणावहो राया, सरस्सई देवी, सम्मिणदंसणं, कहणं, जम्म, बालत्तणं कलाओ य, जोव्वणं पाणिग्गहणं, दाओ पासाय भोगा य जहा- सुबाहुस्स नवरं-भद्दनंदी कुमारे सिरिदेवीपामोक्खा णं पंचसया, सामी समोसरणं सावगधम्म, पुव्वभवपुच्छा, महाविदेहे वासे पुंडरीगिणी नयरी, विजए कुमारे, जुगबाहु तित्थयरे पडिलाभिए, मणुस्साउए निबद्धे, इहं उप्पण्णे, सेसं जहा- सुबाहुस्स जाव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ, निक्खेवओ । • बीए सुयक्खंधे बीयं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीयं अज्झयणं समत्तं . । तइयं अज्झयणं- सुजाए । [३९] तच्चस्स उक्खेवओ, वीरपरं नयरं, मणोरमं उज्जाणं, वीरकण्हमित्ते राया, सिरी देवी, सजाए कुमारे, बलसिरीपामोक्खा पंचसया, सामी समोसरणं, पव्वभवपच्छा, उसयारे नयरे, उसभदत्ते गाहावई, पप्फदंते अणगारे पडिलाभिए मणस्साउए निबद्धे, इहं उप्पण्णे जाव महाविदेहे सिज्झिहिइ० निक्खेवओ . बीए सयक्खंधे तइयं अज्झयणं समत्तं . [दीपरत्नसागर संशोधितः] [39] [११-विवागसूर्य] Page #41 -------------------------------------------------------------------------- ________________ ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइयं अज्झयणं समत्तं . स्यक्खंधो-२, अज्झयणं-४ । चउत्थं अज्झयणं- सुवासवे । [४०] चउत्थस्स उक्खेवओ, विजयपुरं नयर, नंदनवणं उज्जाणं, असोगो जक्खो, वासवदत्ते राया, कण्हा देवी, सुवासवे मारे, भद्दापामोक्खाणं पंचसया जाव पुव्वभवे कोसंबी नयरी, धणपाले राया, वेसमणभद्दे अणगारे पडिलाभिए इह जाव सिद्धे । बीए सयक्खंधे चउत्थं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं अज्झयणं समत्तं . । पंचम अज्झयणं- जिणदासे । [४१] पंचमस्स उक्खेवओ, सोगंधिया नयरी, नीलासोगं उज्जाणं, सुकालो जक्खो, अप्पडिहओ राया सकण्णा देवी, महचंदे कमारे, तस्स अरहदत्ता भारिया, जिनदासो पत्तो, तित्थय जिणदासो पव्वभवो, मज्झमिया नयरी, मेहरहे राया, सधम्मे अणगारे पडिलाभिए जाव सिद्धे । . बीए सयक्खंधे पंचमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं . । छठं अज्झयणं- घण्णवई । [४२] छट्ठस्स उक्खेवओ, कणगपुरं नयरं, सेयासोयं उज्जाणं, वीरभद्दो जक्खो, पियचंदो राया, सुभद्दा देवी, वेसमणे मारे जवराया, सिरिदेवीपामोक्खा पंचसया कन्ना पाणिग्गहणं, तित्थयरागमणं, धणवई जुवराय पुत्ते जाव पुव्वभवो मणिवइया नयरी मित्तो राया, संभूतिविजए अणगारे पडिलाभिए जाव सिद्धे । . बीए सुयक्खंधे छहूं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छ8 अज्झयणं समत्तं . ॥ सत्तमं अज्झयणं- महब्बले । [४३] सत्तमस्स उक्खेवओ, महापुरं नयरं, रत्तासोगं उज्जाणं, रत्तपाओ जक्खो, बले राया, सुभद्दा देवी, महब्बले कुमारे, रत्तवईपामोक्खा पंचसया कन्ना पाणिग्गहणं, तित्थयरागमणं जाव पव्वभवो मणिपुरं नयरं, नागदत्ते गाहावई, इंदपुत्ते अणगारे पडिलाभिए जाव सिद्धे । . बीए सुयक्खंधे सत्तमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं अज्झयणं समत्तं . । अट्ठमं अज्झयणं- भद्दनंदी ।। [४४] अट्ठमस्स उक्खेवओ, सुघोसं नयरं, देवरमणं उज्जाणं, वीरसेणो जक्खो, अज्जणो राया, तत्तवई देवी, भद्दनंदी कुमारे, सिरिदेवीपामोक्खा पंचसया जाव पव्वभवे महाघोसे नयरे, धम्मघोसे गाहावई, धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे । • बीए सुयक्खंधे अहमं अज्झयणं समत्तं . [दीपरत्नसागर संशोधितः] [40] [११-विवागसूर्य] Page #42 -------------------------------------------------------------------------- ________________ 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं अज्झयणं समत्तं . सयक्खंधो-२, अज्झयणं-९ / नवमं अज्झयणं- महच्चंदे / / [45] नवमस्स उक्खेवओ, चंपा नयरी, पुन्नभद्दे उज्जाणे, पुन्नभद्दे जक्खे, दत्ते राया, रत्तवती देवी महचंदे कुमारे जुवराया, सिरिकंतापामोक्खाणं पंचसया कन्ना जाव पुव्वभवो, तिगिंछी नयरी, जियसत्तू राया, धम्मवीरिए अणगारे पडिलाभिए जाव सिद्धे / . बीए सुयक्खंधे नवमं अज्झयणं समत्तं . * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं अज्झयणं समत्तं . // दसमं अज्झयणं-वरदत्ते / / [46] जइ णं दसमस्स उक्खेवओ, तेणं कालेणं तेणं समएणं साएयं नामं नयरं होत्था, उत्तरकुरुउज्जाणे पासमिओ जक्खो, मित्तनंदी राया, सिरिकंता देवी, वरदत्ते कुमारे, वरसेणापामोक्खा पंच देवीसया, तित्थयरागमणं, सावगधम्म, पव्वभवपुच्छा, सयद्वारे नयरे विमलवाहणे राया, धम्मरुई नामं अणगारं ए-कमाणं पासइ पासित्ता पडिलाभिए समाणे मणुस्साउए निबद्धे, इहं उप्पन्ने सेसं जहासुबाहुस्स कुमारस्स चिंता जाव पव्वज्जा, कप्पंतरिते जाव सव्वट्ठसिद्धे, तओ महाविदेहे जहा- दढपइन्ने जाव सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणमंतं काहिइ / / एवं खल जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते, सेवं भंते! सेवं भंते! / * बीए सयक्खंधे दसमं अज्झयणं समत्तं . * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दसमं अज्झयणं समत्तं . [47] विवागसुयस्स दो सुयक्खंधो दुहविवागो य सुहविवागो य, तत्थ दुहविवागो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिसिज्जंति एवं सुहविवागे वि सेसं जहा- आयारस्स | * बीओ सुयक्खंधो समत्तो . * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीओ सुयक्खंधो समत्तो * | 11 | विवागसुयं एक्कारसमं अंगसुत्तं-समत्तं | मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च विवागसुयं [दीपरत्नसागर संशोधितः] [41] [११-विवागसूर्य]