Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ॥
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
R10044
॥श्री अंतगड़दसांग सूत्रम् ।।
For Private And Personal
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth org
Acharya Shri Kailashsagarsur Gyanmandie
કે સંશોધન કરી ,
કરી - એકમ ક
elele ha e
શકી બધા આ
જેઓએ એકલા
કે કરાર
પૂ. આચાર્યદેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ.સા.ના ચરણે શત્ શત્ વંદi...
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवसूरतपागच्छसमाचारीसंरक्षक-सुविहितसिध्यांतपालक बहुश्रुतोपासक-गीतार्थ-चारित्रचूडामणि-आगमोध्धारक पूज्यपादआचार्यदेवेश
श्रीआनंदसागरसूरीश्वरजीमहाराजा संशोधित-संपादित ४५आगमेषु
|| श्रीमदन्तकूदशाङ्गम् ॥
NEARPratistrist
• आलेखन कार्य - प्रेरक - वाहकः . प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागरसूरिजी म.सा. शिष्यरन पू. गणिवर्य श्री पूर्णचन्द्रसागरजी म.सा.
• आलेखन कार्य वाहक संस्था . पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आलेखन कार्ये किंचित संस्मरणाणि * आलेखन कार्ये आशीवृष्टिकारका :
पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. * आलेखन कार्ये केचित् मार्गदर्शका : पू. आ. श्री दोलतसागर सूरिजी म.सा. पू. पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू.गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र
- आलेखन कार्ये सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुणसंपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला) - प्रथम संस्करण - सं. २०६१, का.सु.५. - कृति- २५० -कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च||
संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरतो - व्यवस्थापका :
श्री उषाकांतभाई झवेरी- श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले माले ,गोपीपुरा, काजीनु मेदान,
तीनबत्ती, सुरत. दूरभाष - २५९८३२६(०२६१)
मुद्रण कार्यवाहक ___श्री सुरेश डी. शाह (हेष्मा)-सुरतो
संपादक श्री
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Mahavir Jain Aradhana Kendra
www.kobatirth.org
૫ાજ-વંથનો
॥ સ્થ અમ્હારિસા પાળી સુષમા રોષ રુષિયા, હૈં।; ગાહા હૈં હૂઁન્તા...! ન હૂઁન્તો નફ નિામો ॥
-
Acharya Shri Kailashsagarsuri Gyanpendin
દુષ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિયણ કું આધારા..!!
ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્ત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીરપ્રભુની વાણી સ્વરૂપ છે.
આગમોની રચના કાળ :- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી.
ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. પ્રથમ વાચના :- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાલ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધદેશની
"પ્રાર્જ-થના
१
संपादक श्री
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ.સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણ સંઘ એકત્રિત થયો, ગીતાર્થોની સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે. ( દ્વિતીય વાચના:- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ.ને વિનંતી કરી તેમના સાનિધ્યમાં વીર વિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના” દૃષ્ટિ ગોચર થાય છે.
તૃતીય વાચના - મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થ કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામે વાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ.મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સુ.મ. આ.દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦૦ શ્રાવિકા દ્વારા ત્રીજી આગમ [ પાવ-થનો |
संपादक श्री
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા.
ચતુર્થ વાચના:- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સૂ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં “લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે' આ વાત જણાવી આવો ભયંકર દુકાળ વીર નિ. સં. ૧૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર વિ. સં.પ૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ.
પંચમ વાચના:- વીર સં. ૮૩૦ થી ૮૪૦ લગભગમાં પૂ.આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી.
ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માધુરી વાચનાના વારસદાર આ. શ્રી દેવદ્ધિગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫૦૦ આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં પ્રાથન ]
संपादक श्री
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને|| પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા TUઅને વીર નિ. સં. ૧૦૦૦માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે.
પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ” વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રતોદ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો.
તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા.
છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિદિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી
આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી ‘સાગરશાખા'ના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણાશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ ગામો શ્રા મમ્યાન રોવર હરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી પ્રાર્થ ના |
संपादक श्री
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
આચાર્યભગવંતો વર્ષો જૂની શ્રમણ સંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી ઉપસ્થિત કરી.
રાજ્યકારી ઉપદ્રવો, ધર્માધ ઝનુન, બ્રિટીશ હકુમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે.
આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ ૫.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.' ના લાડીલા, હૂલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિદિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના 1000 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી-કોટી વંદના..
પાઠ-૨થ7
|
[
સંપાય શ્રી
સંવાર શ્રી |
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीमदन्तकृद्दशाङ्गम् ॥
तेणं कालेणं०चंपानामं नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणं का० अज्जसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवासति, एवं वदासी जति णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स । उवासगदसाणं अयमट्टे पं० अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं० के अट्ठे पं० १. एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पं०, जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अड्ड वग्गा पं० पढमस्स णं भंते ! वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पं०?, एवं खलु जंबू ! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वगस्स दस अज्झणया पं० तं० 'गोयम समुह सागर गंभीरे चेव होइ थिमिते या अयले कंपिल्ले खलु अक्खोभ पसेणती विण्हू ॥१॥ जति णं भंते ! समणेणं जाव संप० अट्टमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पं० पढमस्स णं भंते! अज्झयणस्स के अट्ठे पं०?, एवं खलु जंबू ! तेणं कालेणं० बारवतीणामं नगरी होत्था, दुवालसजोयणायामा नवजोअणवित्थिण्णा धणवइमतिनिम्माया चामीकरपागारा नाणामणिपंचवन्त्रक विसीसगमंडिया सुरम्भा ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
१
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अलकापुरिसंकासापमुदितपक्कीलिया पच्चक्खं देवलोगभूया पासादीया०, तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नामं पव्वते होत्था, तत्थ णं रेवतते पव्वते नंदणवणे नामं उजाणे होत्था वनओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, से णंएगेणं वणसंडेणं०, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे णामं वासुदेवे राया परिवसति महता० रायवत्रतो, से णं तत्थ् समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पजुत्रपामोक्खाणं अद्धट्ठाणं कुमारकोडीणं संबपामोक्खाणं सुट्ठीए दुईतसाहस्सीणं महसेणपामोखाणं छप्पण्णाए बलवगसाहस्सीणं वीरसेणपामोक्खाणं |एगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देवीसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अनेसिं च बहूणं ईसरजावसत्थवाहाणं बारवतीए नयरीए अद्धभरहस्स य समत्तस्स आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही णामं राया परिवसति, महताहिमवंत० वनओ, तस्स णं अंधगवहिस्सरत्रो धारिणी|| नामं देवी होत्था वत्रओ, तते णं सा धारिणी देवी अनदा कदाई तंसि तारिसगंसि सयणिजसि एवं जहा महब्बले 'सुमिणदंसण कहणा जम्मं बालत्तणं कलातोय जोव्वण पाणिग्गहणं कंता पासाय भोगाय ॥२॥ नवरं गोयमो नामेणं, अट्ठण्हं रायवरकनाणं एगदिवसेणं पाणिं गेण्हावेंति अढओ दाओ, तेणं कालेणं० अहा अरिटुनेभी आदिकरे जाव विहरति, चव्विहा देवा आगया) कण्हेवि णिग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे नहा णिग्गले धम्म सोव्यानं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि | ॥ श्रीभदन्तकृद्दशाङ्ग ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyan mandir
देवाणुप्पियाणं एवं जहा मेहे जाव अणगारे जाते जाव इणमेव णिग्गंथं पावयणं पुरओ का विहरति, तते णं से गोयमे अन्नदा/ कयाई अरहतो अस्टिनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाझ्याई एक्कारस अंगाई अहिज्जति त्ता बहूहिं चउत्थ् जाव भावेमाणे विहरति, तते णं अरिहा अरिहनेभी अन्नदा कदाई बारवतीतो नंदणवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, तते णं से गोयमे अणगारे अन्नदा कदाई जेणेव अहा अरिहनेमी तेणेव उवा० त्ता अहं अरिष्टनेमि तिक्खुत्तो आदा0 पदा0 एवं व० इच्छामि णं भंते! तुब्मेहिं अब्भणुण्णाते समाणे मासियं भिक्खुपडिम् उवसंपजित्ताणं विहरित्तए, एवं जहा खंदतो तहा बारस मिक्खुपडिमातो फासेति त्ता गुणरयणंपि तवोकम्म तहेव फासेति निरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धि सेत्तुजं दुरुहति मासियाए संलेहणाए बारस वरिसाइं परिता जाव सिद्धे० ।1 एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढमवग्गपढमअज्झयणस्स अयमद्वे पं०, एवं जहा गोयमो तहा सेसा वण्ही पिया धारिणी माता समुद्दे सागरे गंभीर थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए, एगगमो पढमो वग्गो दस अज्झयणा । २ । जति दोच्चस्स वग्गस्स उक्खेवतो तेणं कालेणं0 बारवतीते णगरीए बण्ही पिया धारिणी माता -'अक्खोभ सागरे खलु समुह हिमवंत अचलनामे योधरणे य पूरणेवि य अभिचंदे चेव अट्ठमते ॥३॥ जहा पढमो वग्गो तहा सव्वे अढ अझयणा गुणस्यणतवाकम्भ सोलस वासाइं परियाओ सेत्तुझे मासियाए संलेहणाए सिद्धी । जति तच्चस्स उक्खेवतो, एवं खलु जंबू ! तच्चस्स ग्गस्स ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmande
अंतगडदसाणं तेरस अझयणा अणीयसे अणंतसेणे अणिहए विऊ देवजसे सत्तुसेणे सारणे गए सुमुहे दुम्मुहे कूवर दारुए अगाहिट्ठी|| १३, जति णं मंते! समणेणं जाव संपत्तेणं तच्चस्स वगस्स अंतगडदसाणं तेरस अझयणा पं० तच्चस्स णं भंते! वगस्स पढमअज्झयणस्स अंतगडदसाणं के अटे पं0?, एवं खलु जंबू! तेणं कालेणं० भद्दिलपुरे नाम नगरे होत्था वनओ, तस्स णं भद्दिलपुरस्स० उत्तरपुरच्छिमे दिसीभाए सिरिवणे नामं उजाणे होत्था वनओ, जितसत्तू राया, तत्थणं भद्दिलपुरे नयरेन होत्था अड्ढे०, तस्स णं नागस्स गाहावतिस्स सुलसा नाम भारिया होत्था सूमाला जाव सुरुवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अणीयजसे नाम कुमारे होत्था सूमाले जाव सुरुवे पंचधातीपरिक्खित्ते तं०-खीरथाती जहा दढपइन्ने जाव गिरि० सुहं० परिवड्ढति, तते णं तं अणीयजसं कुमारं सातिरेगअट्ठवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अणियजसं कुमारं उभ्मुक्कबालभावं जाणेत्ता अम्मापियरो कलायरिय जाव बत्तीसाए इब्भवरकनगाणं एगदिवसेण पाणिं गेण्हावेंति, तते णं से नागे गाहावती अणीयजसस्स कुमारस्स इमं एयारूवं पीतिदाणं दलयति तं0- बत्तीसं| हिरणकोडीओ जहा महब्बलस्स जाव उप्पिं पासा0 फुट्ट० विहरति, तेणं कालेणं० अरहा अरिट जाव सभोसढे सिरिवणे उज्जाणे|| जहा जाव विहरति परिसा णिग्गया, तते णं तस्स अणीयजसस्स तं महा0 जहा गोयमे तहा नवरं सामाइयमातियाई चोइस पुव्वाई
अहिज्जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुझे पव्वते भासियाए संलेहणाए जाव सिद्धे०, एवं खलु जंबु! समणेणं ॥ ॥ श्रीमदन्तकद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमअज्झयणस्स अयमढे पं0, एवं जहा अणीयजसे, एवं सेसावि अणंतसेणे|| जाव सत्तुसेणे छ अझयणा एक्षगमा बत्तीसदो दाओ वीसं वासा परियातो चोइस० सेत्तुझे सिद्धा ॥ छट्ठमझयणं सभत्तं । तेणं कालेणं बारवतीए नयरीए जहा पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोद्दस पुव्वा वीसं वासा परिताओ सेस जहा गोयमस्स जाव सेत्तुञ्जे सिद्धे० जति० उक्खेओ अट्ठमस्स, एवं खलु जंबू! तेणं कालेणं0 बारवतीए नगरीए जहा पढमे जाव अरहा अरिहनेमी सामी समोसढे, तेणं कालेणं0 अरहतो अरिष्टनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरित्तया सरिव्वया नीलुप्पलगुलिअयसिकुसुमप्यगासा सिरिवच्छंकियवच्छ। कुसुमकुंडलभद्दल्या नलकुब्बसमाणा, तते ण ते छ अणगारा जंचेव दिवस मुंडा भवेत्ता अगाराओ अणगारियं पव्वतिया तं चेव दिवसं अरहं अरिटुनेभी वंदंति भसंति | त्ता एवं व० - इच्छामो णं भंते! तुब्भेहिं अब्भणुनाया समाणा जावज्जीवाए छटुंछटेणं अणिक्खित्तेणं तवोकम्म संजमेण तवसा अप्पाणं भावमाणे विहरित्तते, अहासुहं देवाणुप्पिया! मा पडि०, तते णं ते छ अणगारा अहया अरिद्वेनेमिणा अब्भणुण्णाया सभाणा जावजीवाए छटुंछट्टेणं जाव विहरंति, तते णं ते छ अणगारा अन्या क्याई छट्ठक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेंति जहा गोयमो जाव इच्छामो णं छट्ठक्खमणस्स पारणए तुब्भेहिं अब्भणुनाया सभाणा तीहिं संघाडएहिं बारवतीए नयरीए जाव अडित्तते, अहासुहं०, तते णं ते छ अणगारा अहया अरिष्टनेमिणा अब्मणुण्णाता समाणा अहं अरिद्धनेमि वंदंति णमंसंति || श्रीमदन्तकृद्दशाङ्गम् ॥]
पू. सागरजी म. संशोधित
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्ता अरहतो अरिहनेमिस्स अंतियातो सहसंबवणातो पडिनिक्खमंति त्ता तीहिं संघाडएहिं अतुरियं जाव अडंति, तत्थ णंएगे संघाडए बारवतीए नयरीए उच्चनीयमज्झिमाई कुलाई घसमुदाणस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रनो देवतीए देवीते गेहे अणुपवितु, त्ते णं सा देवती देवी ते अणगारे एज्जमाणे पासति त्ता हट्ठजावहियया आसणातो अब्भुढेति त्ता सत्तट्ट प्याइं० तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता जेणेव भत्तधरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अणगारे पडिलाभेति वंदति णमंसति त्ता पडिविसजेति, तदाणंतरं च णं दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति, तदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीय जाव पडिलाभेति त्ता एवं वदासी-किण्णं देवाणुप्पिया! कण्हस्स वासुदेवस्स इभीसे बारवतीए नगरीते नवजोयण पच्चक्खदेवलोगभूताए समणा निग्गंथा उच्च्णीय जाव अडभाणा भत्तपाणं णो लभंति जनं ताई चेव कुलाई भत्तपाणाए भुजो २ अणुप्पविसंति?, तते णं ते अणगारा देवती देवी एवं व०-नो खलु देवा०! कण्हस्स वासुदेवस्य इभीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो चेव णं ताई ताई कुलाई दोच्चंपि तच्चंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया! अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्त्या छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिष्टुनेभिस्स अंतिए धम्म सोच्चा संसारभविग्गा भीया जम्भणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जंचेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिष्टनेमि || श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanpandir
वंदामो नमसामोत्ता इमं एयारूवं अभिगह अभिगेण्हामो-इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं०, तते णं अम्हे अरहता० अब्भणुण्णाया समाणा जावज्जीवाए छटुंछट्टेणं जाव विहरामोतं अम्हे अज छट्ठस्खमणपारणयंसि पढमाए पोरसीए जाव अडमाणा तव गेहं अणुप्पविठ्ठा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अने, देवती देवीं एवं वदंति त्ता जामेव दिसं पा30 तामेव दिसं पडिगता, तीसे देवती देवीए अयमेयारूवे अझ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुम णं देवाणु0 अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भारहे वासे अनातो अभ्मयातो तारिसए पुत्ते पयातिस्संति तं णं मिच्छा, इमणं पच्चक्खमेव दिस्सति भारहे वासे अनातोवि अम्मताओ एरिसे जाव पुत्ते पयायाओ तं गच्छामिणं अरहं अरिहनेमि वंदामि त्ता इमं च णं एयारूवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति | त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-लहुकरणप्पवर जाव उवट्ठति, जहा देवाणंदा जाव पज्जुवासति. तते णं अरहा अरिष्टनेमी/ देवती देवी एवं व०-से नूणं तव देवती! इमे छ अणगारे पासेत्ता अयमेयारूवे अब्भत्थिा एवं खलु अहं पोलासपुरे नगरे अइमुत्तेणं तं चेव णिग्गच्छसित्ता जेणेव ममं अंतियं हव्वमागया से नूणं देवती! अत्थे सम??. हंता अस्थि. एवं खलु देवा०! तेणं कालेणं भदिलपुरे नगरे नागे नाम गाहावती परिवसति अड्ढे०. तस्स णं नागस्स गाहा0 सुलसा नाम भारिया होत्या. सा सुलसा गाहा बालत्तणे चेव निमित्तिएणं वागरिता-एस ण दारिया णिंदू भविस्सति. त्ते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्त्या ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यावि होत्था हरिणेगमेस्सि पडिमं करेति त्ता कलाकल्लिं पहाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुष्पच्च्णं करेति त्ता जंनुपायपडिया पणामं रेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा. तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिते यावि होत्था. तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणद्वयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ रेति. तते णं तुब्भे दोवि सममेव गम्भे गिण्हह सममेव गब्भे परिवहह सममेव दार५ पयायह, तए णं सासुलसा गाहावतिणी विणिहाय मावन्ने दारए प्यायति, तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणहाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति त्ता तव अंतियं साहरति त्ता समयं च णं तुमंपि णवण्हं मासाणं० सुकुमालदारए पसवसि. जेऽविय णं देवाणुप्पिए! तव पुत्ता तेऽविय त्व अंतिताओ करयलसंपुडेणं गेण्हति त्ता सुलसाए गाहा0 अंतिए साहरति. तं तव चेवणं देवइ! एए पुत्ता णो चेव सुलसाते गाहाव० तते णं सा देवती देवी अहओ अरिढ० अंतिए एयभटुं सोच्चा निसम्म हट्टतुट्ठजावहियया अरहं अरिष्टनेमि वंदति नभसति त्ता जेणेव ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति त्ता आगतपण्हुता पप्फुतलोया कंचुयपडिक्खित्तया दरियवलयबाहा धाराहयकलंबपुष्पगंपिव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति त्ता वंदति णमंसति त्ता जेणेव अरिहा अरिढ० तेणेव उवाग० अरहं अरिष्टनेमि तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता तमेव धम्मियं जाण दूरुहति त्ता जेणेव बारवतीणगरी तेणेव उवा० त्ता बारवति [ ॥ श्रीमदन्तकृदशाङ्गम् ॥
पू. सागरजी म. संशोधित/
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie नगरि अणुप्पविसति त्ता जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग० त्ता धम्मियातो जाणप्पवरातो पच्चोरुहति त्ता जेणेव सते वासरे जेणेव सए सयणिजे तेणेव उवाग० त्ता सयंसि सयणिजसि निसीयति, तते णं तीसे देवती देवीए अयं अब्भत्थिते० समुप्पण्णे-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते प्याता, नो चेवणं भए एगस्सवि बालत्तणते समणुभूते, एसविय णं कण्हे वासुदेवे छण्हं छण्हं मासाणं ममं अंतियं पायवंदते हव्दमागच्छति. तं धन्नातो णं ताओ अम्मयाओ जासिं मण्णे णियगकुच्छिसंभूत्याई थ्णदुद्धलुद्धयाई महरसमुल्लाव्याई भमणपजंपियाई थ्णभूलकक्खदेसभागं अभिसरमाणात मुद्धयाई पुणो य कोमोलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगि णिवेसियाई देति समुल्लावते सुमहरे पुणी २ मंजुलप्पभणिते, अहं णं अधन्ना अपुत्रा अक्यपुत्रा एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियायति, इमं च णं कण्हे वासुदेवे हाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वभागच्छति, तते णं से कण्हे वासुदेवे देवई देवि० पासति त्ता देवतीए देवीए पायम्गहणं करेति त्ता देवती देवी एवं 0- अन्नदा णं अम्मो! तुब्भे ममं पासेत्ता हट्ट जाव भवह, किण्णं अभ्मो! अज्ज तुब्भे ओहय जाव|| झियायह?. तए णं सा देवती देवी कण्हं वासुदेवं एवं व0 एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव । |णं मए एगस्सवि बालत्तणे अणुभूते तुमंपिय णं पुत्ता! ममं छण्हं २ मासाणं अंतियं पादवंदते हव्वमागच्छसि तं धनाओ णं ताओं अभ्भयातो जाव झियायामि, तए णं से कण्हे वासुदेवे देवतिं देवि एवं व०-मा णं तुब्भे अभो! ओहय जाव झियायह अहण्ण ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. मंशोधित
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तहा धनिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकटु देवतिं देवं ताहिं इट्ठाहिं वग्गूहिं समासासेति ना ततो पडिनिक्खमति त्ता जेणेव पोसहसाला तेणेव उवा० ता जहा अभओ नवरं हरिणेगमेस्सि अट्ठमभत्तं पगेण्हति जाव अंजलिं कदट्ट एवं व० - इच्छामि णं देवाणु० ! सहोदरं कणीयसं भाग्यं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं व० - होहिति णं |देवाणुo ! तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक्क जाव अणुष्पत्ते अरहतो अरिट्ठनेमिस्स अंतियं मुंडे जाव पव्वतिस्सति, कण्हं वासुदेवं दोच्चंपि तच्वंति एवं वदति ता जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु० पोसहसालाओं पडिनि० जेणेव देवती देवी तेणेव उवा० त्ता देवतीए देवीए पायग्ग्रहणं करेति ता एवं व० होहिति णं अम्मो ! मम सहोदरे कणीयसे। भाउएत्तिकटु देवतिं ताहिं इट्ठाहिं जाव आसासेति जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, तए णं सा देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हट्ठहियया परिवहति, तते णं सा देवती देवी नवहं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्यभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेज्जे गयसुकुमाले २, तते णं तस्स दारगस्स अम्मापियरो नामं करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था, तत्थ णं बारवतीए नगरीए सोमिले नाम माहणे परिवसति अड्ढे रिउव्वेद जाव सुपरिनिट्ठिते यावि होत्या, तस्स णं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
१०
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| सोमिलमाहणस्स सोमसिरि नाम माहणी होत्या भूमाल, तस्स णं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामं दारिया होत्था सोमाला जाव सुरूवा रूवेणं जाव लावण्णेणं उक्तिट्ठा उक्किदुसरीरा यावि होत्या, तते णं सा सोमा दारिया अन्नया कदाई। पहाता जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति त्ता जेणेव रायमग्गे तेणेव उवा० ता रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठति, तेणं कालेणं० अरहा अरिट्ठनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इभी से कहाए लद्धट्टे समाणे पहाते जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट० छत्तेणं धरेजमाणेणं सेअवरचामाराहिं उधुव्वमाणीहिं बारवईए नयरीए मज्झमज्झेण अरहतो अरिट्ठनेभिस्स पायवंदते णिग्गच्छमाणे सोमं दारियं पासति ना सोमाए दारियाए रुवेण य जोव्वणेण य लावण्णेण य जाव विम्हिए, तए णं कण्हे ० कोडुंबियपुरिसे सद्दावेइ ता एवं व० गच्छह णं तुम्भे देवाणु ! सोमिलं माहणं जायिता सोमं दारियं गेण्हह ता कन्नंतेउरंसि पक्खिवह, तते गं एसा गयसुकुमालस्स | कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, तते णं से कण्हे वासुदेवे बारवतीए मझंझेणं णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जाव पजुवासति, तते गं अरहा अरिट्ठनेमी कण्हस्स वासुदेवस्स गयसुकमालस्स कुमारस्स तीसे य० धम्मकहा, कण्हे पडिगते, तते गं से ग्यसुकुमाले अरहतो अरिट्ट० अंतियं धम्मं सोच्या जं नवरं अभ्मापियरं आपुच्छामि जहा | मेहो महेलियावज्जं जाब वढियकुले तसे कण्हे वासुदेवे इमीसे कहाए लद्धठ्ठे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति ॥ श्रीमदन्तकृद्दशाङ्गम् पू. सागरजी म. संशोधित
११
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
त्ता गवसुकुमालं आलिंगति ना उच्छंगे निवेसेति ता एवं व०-तुमं ममं सहोदरे कणीयसे भाया तं मा गं तुमं देवाणु० ! इयाणिं! अरहतो० मुंडे जाव पव्वयाहि, अहण्णं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, तते से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वृत्ते समाणे तुमिणीए संचिद्वति, तए णं से गयसुकुमाले कण्हं वासुदेवं अभ्मापियरो य दोच्चंपि तच्वंपि एवं व० - | एवं खलु देवाणु ! माणुस्सया कामा खेलासवा जाव विप्पजहियव्वा भविस्संति तं इच्छामि णं देवाणुम्पिया ! तुब्भेहिं अब्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए तो णं तं गयसुकुमालं कण्हे वासु० अभ्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते० आहे अकामाई चेव एवं वदासी-तं इच्छाणो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा० तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया० जाव गुत्तबंभयारी, तते णं से ग्यसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा० ता अरहं अरिट्ठनेमीं तिक्खुत्तो |आयाहिणपयाहिणं० वंदति णमंसति ता एवं वदासी- इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ताणं विहरेत्तते, अहासुहं देवाणु !, तते णं से गय० अण० अरहता अरिट्ठ० अब्भणुन्नाए समाणे अरहं अरिट्ठनेमीं वंदति णमंसति त्ता अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओ पडिणिक्खमति ना जेणेव महाकाले सुसाणे तेणेव उवागते त्ता थंडिल्लं पडिलेहिते ता उच्चारपासवणभूमिं पडिलेहेति ता ईसिंपब्भारगएणं काएणं जाव दोवि पाए साहट्टु एगराई महापडिमं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
१२
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
www.kabatirth.org
Acharya Shri Kalashsagarsur Gyepandir
Shri Mahavir Jain Aradhana Kendra उवसंपजित्ता विहरति, इमे य णं सोमिले माहणे साभिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दब्] य कुसे य पत्तामोडं च गेण्हति त्ता ततो पडिनियत्तति त्ता महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति त्ता तं वे सरति त्ता आसुरुत्ते० एवं व0 एसणं भो! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिट्ठदोसपइयं कालवत्तिणि विष्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति त्ता दिसापडिलेहणं करेति त्ता सरसं भट्ठियं गेण्हति त्ता जेणेव गयसूमाले अणगारे तेणेव उवा० ता गयसूमालस्स कुमारस्स मत्थए मट्ठियाए पालिं बंधइ त्ता जलंतीओ चिययाओ फुल्लियर्किसुयसमाणे खयरंगारे कहल्लेणंगेण्हइत्ता गयसूमालस्स अणगारस्समत्था पक्खिवति त्ता भीए० तओ खिय्यामेव अवकमइ त्ता जामेव दिसंपाउब्भूते० तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयण पाउब्भूता उज्जला जाव दुरहियासा, तते णं से गय० अणगारे सोभिलस्स माहणस्स भणसावि अप्पदुस्समाणे त उज्जलं जाव अहियासेति, तए णं तस्स गय० अण तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थझवसाणेणं तदावरणिजाणं कम्माणं खएणं कम्मयविकिरणकर अपुव्वकरणं अणुपविट्ठस्स अणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे, ततो पच्छ। सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्भं आराहितंतिकटु दिव्वे सुरभिगंधोदए वुढे दसद्धवने कुसुमे निवाडिते चेलुक्खेवे कए दिव्ये य गीयगंधव्वनिनाये कए || श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandie यावि होत्था, तते णं से कण्हे वासुदेवे कल्लं पाउपभायाते जाव जलते हाते जाव विभूसिए हथिखंधवगते सकोरेंटमल्लदामेणं छत्तेणं श्रेज0 सेयवरचामराहिं उधुव्वमाणीहिं महयाभडचडगरपहकरवंदपरिक्खित्ते बारवतिं गरि मझूमझेणं जेणेव अहा || अरिद्वतेणेव पहारेत्थ गमणाए, त्ते णं से कण्हे वासुदेवे बारवतीए नयरीए मझूमझेणं निग्गच्छमाणे एकं पुरिसं पासति जुनं जराजज्जरियदेहं जाव किलंतं. महतिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गयाय बहिया रत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति. तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणवाए हथ्खिधवरगते चेव एग इट्टगं गेण्हति त्ता बहिया रत्थापहाओ अंतोगिह अणुप्पवेसेति. तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए. तते णं से कण्हे वासुदेवे बावरतीए नगरीए मज्झंभझेणं णिग्गच्छति त्ता जेणेव
द्रनेभी तेणेव उवागते त्ता जाव वंदति णभंसंति त्ता गयसकमालं अणगारं अपासमाणे अरहं अरिनेमि वंदति णमंसति त्ता एवं व० कहिं णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जाणं अहं वंदामि नमसामि ? त्ते णं अहा अरिहनेभी कण्हं वासुदेवं एवं व०-साहिए णं कण्हा! गयसुकुमालेणं अणगारेणं अपणो अटे. तते णं से कण्हे वासुदेवे अरहं अरिष्टनेमि एवं वदासी-कहण्यं भंते! गयसूमालेणं अणगारेणं साहिते अप्पणो अटे?. तते णं अहा अरिहनेभी कण्हं वासुदेवं एवं ao-एवं खलु कण्हा! गयसुकुमाले णं अणगारे णं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदइ भंसति त्ता एवं व०-इच्छामि गं ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उवसंपज्जित्ताणे विहरति. तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति त्ता आसुरुत्ते० जाव सिद्धे. तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २. तते णं से कण्हे वासुदेवे अरहं अरिष्टनेमि एवं ०-केस णं भंते! से पुरिसे अप्पत्थ्यिपत्थए जाव परिवजिते जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते. तए णं अहा अरिहनेभी कण्हं वासुदेवं एवं व०-माणं कण्हा! तुझं तस्स पुरिसस्स पदोसमावज्जाहि. एवं खलु कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिन्ने. कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेज्जे दिन्ने?. तए णं अहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा! मभं तुभं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए एगं पुरिसं पाससि जाव अणुपविसिते. जहा णं कण्हा! तुम तस्स पुरिस्स साहिज्जे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कम्मं उदीरमाणेणं बहुकम्मणिजत्थं साहिज्जे दिने. त्ते णं से कण्हे वासुदेवे अहं अरिष्टनेमि एवं व0-से णं भंते! पुरिसे मते कह जाणियव्वे?. तए णं अहा अरिट्ठा कण्हं वासुदेवं एवं व०-जे णं कण्हा! तुमं बारवतीए नयीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभएणं कालं करिस्सति तण्णं तुम जाणेजासि एस णं से पुरिसे. तते णं से कण्हे वासुदेवे अहं अरिट्ठनेमिं वंदति नमंसति त्ता जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० त्ता हत्थि दुरूहति त्ता जेणेव बारवती नगरी जेणेव सती गिहे तेणेव पहारेत्थ गमणाए, तस्स सोभिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अब्भथिए० समुप्पने एवं खलु कण्हे |॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वासुदेवे अहं अरिट्ठनेमिं पायवंदए निगते तं नायमेयं अरहता विन्नायमेयं अरहता सुतमेयं अरहता सिट्ठभेयं अहया भविस्सइ कण्हस्स वासुदेवस्सतं न नजति णं कण्हे वासुदेवे ममं केणवि कुमारणं मारिस्सतित्तिकटु भीते सयातो गिहातो पडिनिक्खमति कण्हस्स वासदेवस्स बारवतिं नगरि अणपविसमाणस्स पुरतो सपक्खि सपडिदिसिंहव्वमागते. तते णं से सोभिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते० ठित् ये चेव ठितिमेयं कालं रेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते. तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति त्ता एवं व०-एस णं देवाणुप्पिया! से सोभिले माहणे अपत्थ्यिपत्थए जाव परिवज्जिते जेणं ममं सहोयरे कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोभिलं महणं पाणेहिं कड्ढावेति त्ता भूमिं पाणिएणं अब्भोक्खावेति त्ता जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपवितु. एवं खलु जंबू! जाव २० अंत० तच्चस्स वग्गस्स अट्ठमझयणस्स अयमढे पं०१६। नवमस्स उक्खेवओ। एवं खलु जंबू! तेणं कालेणं0 बारवतीए नयरीए जहा पढमए जाव विहरति. तत्थ णं बारवतीए बलदेवे नाम राया होत्था वनओ. तस्स णं बलदेवस्स स्त्रो धारिणीनामं देवी होत्था वनओ. तते णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नाभ कुमारे पन्नासं कन्नाओ पन्नासओ दाओ चोदस पुव्वाई अहिजति वीसं वासाई परियातो सेसं तं चेव सेत्तुजे सिद्धे. निक्खेवओ। एवं दुम्मुहेवि कूवदारएवि. तिन्निवि बलदेवधारिणीसुया, दारुएऽवि एवं चेव. नवरं वसुदेवधारिणिसुते. एवं अणाधिट्ठीवि वसुदेवधारिणीसुते. एवं खलु जंबू! सभणेणं जाव सं० अट्ठभस्स अंगस्स ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
She Mahavir Jain Aradhana Kendra
www.kobanih org
Acharya Shri Kailashsagarsuri Gyarmande
अंतगडदसाणं तच्चस्स वग्गस तेरसमस अझयणस्स अयभट्टे पं० वग्गो ३७ जति णं भंते! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमढे पं० च्उत्थस्स के अढे पं0?. एवं खलु जंबू! सम० जाव सं० च्उत्थस्स गस्स दस अज्झ्यणा पं0 0जालि म्यालि उवयाली पुरिससेणे य वारिसेणे यो पज्जुन्न संब अनिरुद्धे सच्चनेमी य दढनेमी ॥४॥ जति णं भंते! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झ्या
ज्झया पं0 पढभस्स f० अज्झयणस्स के अढे पं0?. एवं खलु जंबू! तेणं का0 बारवती
पं0 पढमस्सणं0 अज्झयणस्स के अढे पं0?. एवं णगरी तीसे जहा पढमे कण्हे वासुदेवे आहेवच्चं जाव विहरति, तत्थ णं बारवतीए गरीए वसुदेवे राया धारिणी वन्नतो जहा। ||गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोल वासा परिताओ सेसं जहा गोयमस्स सेत्तु सिद्धे। एवं मयाली उव्याली पुरिससेणे य वारिसेणे य एवं पजुन्नेवित्ति नवरं कण्हे पिया रुप्पिणी माता, एवं संबेऽवि, नवरं जंबवती माता, एवं अनिरुद्धेवि नवरं पज्जुन्ने पिया वेदब्भी माया, एवं सच्चनेमी. नवरं समुद्दविजये पिता सिवा माता, दढनेभीवि. सव्ये एगगमा. चउत्थवगस्स निक्खेवओ. वग्गो ४१८ जति णं भंते! सम० जाव सं० चउत्थस्स वगस्स अयमद्वे पन्नत्ते पंचमस्स वगस्स अंतगडदासणं समणेणं जाव सं० के अटे पं0?. एवं खलु जंबू! सभणेणं जाव संपत्तेणं पंचमस्सग्गस्स दस अज्झ0 पं.० २.० पउमावती य गोरी गंधारी लक्खणा सुसीमा यो जंबवइ सच्चभामा रुपिणि मूलसिरि मूलदत्तावि ॥५॥ जति णं भंते! पंचमस्स वग्गस दस अझयणा पं0 पढमस्स णं भंते! अज्झयणस्स के अढे पं0?. एवं खलु जंबू! तेणं कालेणं बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
| १७ ।
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आहे० जाव विहरति तस्स णं कण्हस्स वासु० पउमावती नाम देवी होत्था वन्नओ. तेणं कालेणं० अरहा अरिट्ठनेमी समोसढे जाव विहरति कण्हे वासुदेवे णिग्गते जाव पज्जुवासति तते णं परमावती देवी इमीसे कहाए लद्धट्ठा हट्ठ० जहा देवती जाव पज्जुवासति. तए णं अरिहा अरिट्ठ० कण्हस्स वासुदेवस्स पउमावतीए य धम्मका परिसा पडिगता, तते णं कण्हे० अहं अरिट्ठनेमिं वंदति णमंसति ता एवं व० - इमीसे णं भंते! बारवतीए नगरीए नवजोयणा जाव देवलोगभूताए किंभूलाते विणासे भविस्सति?. कण्हाति ! अरहा अरिट्ठ० कण्हं वासु० एवं व० एवं खलु कण्हा! इमीसे बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति. कण्हस्स वासुदेवस्स अरहतो अरिट्ठ० अंतिए एवं सोच्चा निसम्म एवं अब्मत्थिए० धन्ना णं ते जालिमयालिपुरिससेणवारिसेणपज्जुन्नसंब अनिरुद्धदढने मिसच्चनेमिप्पभियतो कुमारा जे णं चइत्ता हिरण्णं जाव परिभाएत्ता अरहतो अरिद्वनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहण्णं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते० नो संचाएमि अरहतो अट्ठि जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा ! तव अयमब्भतिथए० - धन्ना णं ते वा पव्वतित्तते से नूणं कण्हा! अट्ठे समट्ठे ? हंता अत्थि तं नो खलु कण्हा ! तं एवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरण्णं जाव पव्वइस्संति, से केणट्टेणं भंते! एवं वुच्चइन एयं भूयं वा जाव पव्वतिस्संति?. कण्हाति! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०- एवं खलु कण्हा ! सव्वेवि य णं वासुदेवा पुव्वभवे निदाणकडा, से एतेणट्टेणं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
१८
पू. सागरजी म. संशोधित
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyar
कण्हा ! एवं वुच्चतिन एवं भूयं० पव्वइस्संति, तते णं से कण्हे वासु० अरहं अरिट्ठ० एवं व० अहं णं भंते! इतो कालमासे काल किच्चा कहिं गमिस्सामि कहिं उववज्जिस्सामि ?, तते णं अरिहा अद्वि० कण्हं वासु० एवं व० एवं खलु कण्हा ! बारवतीए नयरीए सुरदीवायणकोवनिद्दड्ढाए अम्मापिइनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिदिठ्ठल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढवीसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविध्यमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयष्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि, तते णं कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमट्ठे सोच्चा निसम्म ओहय जाव झियाति. कण्हाति! अरहा अरिट्ठ० कण्हं वासुदेवं एवं व० मा णं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमं देवाणु !, तच्चातो पुढवीओ उज्जलियाओ अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूई वासाई केवलिपरियागं पाउणेत्ता सिज्झिहिसि० तते गं से कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ० अप्फोडेति ता वग्गति ता तिवतिं छिंदति ना सीहनायं करेति ता अरहं अरिट्ठनेमिं वंदति णमंसति त्ता तमेव अभिसेकं हत्थि दुरूहति त्ता जेणेव बारवती गगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति त्ता सीहासणवरंसि
॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
१९
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुरत्याभिमुहे निसीयति ता कोडुंबियपुरिसे सहावेति ता एवं व०-गच्छह णं तुम्भे देवाणु ! बारवतीए नयरीए सिंघाडग जाव उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया! बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणभूलाते विणासे भविस्सति तं जो णं देवा ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे वा तलवरे वा माडंबियकोडुंबियइब्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं णं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं वितिं अणुजाणति महता इड्ढीसक्कार समुदएण य से निक्खमणं करेति, दोच्चंपि तच्छंपि घोसणयं घोसेह ता मम एयं० पच्चष्पिणह, तए णं ते कोडुंबिय जाव पच्चष्पिणंति, तते णं सा परमावती देवी अरहतो० अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठजावहियया अरहं अरिट्ठनेमीं वंदति णमंसति ता एवं व० सद्दहामि णं भंते! णिग्गंथं पावयणं० से जहेतं तुब्भे वदह, जं नवरं देवाjo ! कण्हं वासुदेवं आपुच्छामि तते णं अहं देवा ! अंतिए मुंडा जाव पव्वयामि, अहासुहं० तए णं सा परमावती देवी धम्मियं जाणम्पवरं दुरूहति ता जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति ता धम्मियातो जाणातो पच्चोरु भति त्ता जेणेव कण्हे वासुदेवे ते० 30 करयल० कट्टु एवं व० इच्छामि णं देवाणु ! तुब्भेहिं अब्भणुण्णाता समाणी अरहतो अरिट्ठनेभिस्स अंतिए मुंडा जाव पव्व० अहासुहं० तर णं से कण्हे वासुदेवे कोडुंबिते सहावेति ना एवं व० - खिप्पामेव परमावतीते० महत्थं निक्मणाभिसेयं वद्ववेह ता एयमाणत्तियं पच्चष्पिणह० जाव पच्चपिणंति, तए णं से कण्हे वासुदेवे परमावती देवीं पहुंयं
॥ श्रीमदन्तकृदशाङ्गम् ॥
पू. सागरजी म. संशोि
२०
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #32
--------------------------------------------------------------------------
________________
iMahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanandir
दूरुहेति अट्ठसतेणं सोवण्ण कलस जाव महानिक्खमणाभिसेएणं अभिसिंचति ता सव्वालंकारविभूसियं करेति ता पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीणगरीमज्झंमज्जेणं निग्गच्छति ता जेणेव रेवतते पव्वए जेणेव सहस्संबवणे उज्जाणे तेणेव उवा० त्ता सीयं ठवेति परमावती देवी सीतातो पच्चोरुभति० जेणेव अरहा अरिट्ठनेमी तेणेव उवा० ता अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प० त्ता वं० न० ता एवं व्०-एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ? तन्त्रं अहं देवाणु ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु ! सिस्सिणिभिक्खं, अहासुहं० त० सा पउमावती उत्तरपुरच्छिमं दिसीभागं अवक्कमति त्ता सयमेव आभरणालंकारं ओमुयति त्ता सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणेव अरहा अरि० तेणेव उवा० ता अरहं अरिद्वनेमिं वंदति णमंसति ता एवं व०-आलिते जाव धम्ममाइक्खितं, तते णं अरहा अरिट्ठ० पउमावतीं देवीं सयमेव पव्वावेति सय० मुंडा० सय० जक्खिणीते अज्जाते सिस्सिणिं दलयति, त० सा जक्खिणी अज्जा परमावई देवीं सयं पव्वा० जाव संजभियव्वं, तते णं सा परमावती जाव संजमइ, त० सा पउमावती अज्जा जाता ईरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अज्जाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, वहूहिं चउत्थछट्ट० विविहत्व० भा० विहरति, त० सा पमावती अझ्जा बहुपडिपुन्नाई वीसं वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति ता सट्ठि भत्ताई अणसणाए छेदेति ता जस्सद्वाते कीरइ नग्गभावे जाव तभट्ठ ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
२१
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmande
आराहेति चरिमुस्ससेहिं सिद्धा० तेणं कालेणं बारवई रेवतए उजाणे नंदणवणे, तत्थ् णं बारव० कण्हे वासु० तस्स || कण्हवासुदेवस्स गोरी देवी वत्रतो अरहा० समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकह। परिसा पडिगता कण्हेवि तए णंसा गोरी जहा पउमावती तहा णिक्खंता जाव सिद्धा एवं गंधारी लक्खणा सुसीमा जंबूवई सच्चभामा रूप्पिणी/ अट्ठवि पउमावतीसरिसाओ, अट्ठ अज्झयणा ॥१०॥ तेणं कालेणं0 बारवतीनगरीए रेवतते नंदणवणे कण्हे0, तत्थ् णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नाम कुमारे होत्था, अहीण, तस्स णं संबस्स कुमारस्स मूलसिरीनामं|| भारिया होत्था वन्नओ, अरहा० समोसढे कण्हे णिग्गते मूलसिरीवि णिग्गया जहा परमा० नवरं देवाणु०! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा, एवं मूलदत्तावित पंचमो वग्गो ११। जति० छट्ठस्स उखेवओ, नवरं सोलस अज्झयणा पं00 - 'भकाती किंकमे, ||चेव, मोग्गरपाणी य कासवे. खेमते धितिथरे चेव; केलासे हरिचंदणे ॥६॥ वारत्त सुदंसण पुनभह सुमणभह सुपड्ढे मेहे। अइमुत्ते
अ अलक्खे अझयणाणं तु सोलसयं ॥७॥ जड़ सोलस अझयणा पं० पढमस्स अझ्यणस्स के अटे 40?, एवं खलु जंबूतेणं कालेणं० रायगिहे नगरे गुणसीलए चेतिते सेणिए राया मंकातीनाम गाहावती परिवसति अड्ढे जाव अपरिभूते, तेणं कालेणं0 समणे भगवं महावीर आदिकरे गुणसीलए जाव विहरति परिसा निग्गया, तते णं से मंकाती गाहावती इभीसे कहाए लढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेट्टपुत्तं कुडुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते णिक्खंते जाव अणगारे जाते ईरियासमिते०, [॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| २२
पू. सागरजी म. संशोधित
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
त० से मंकाती अणगारे समणस्स भगवतो० तहारूवाणं थेराणं अंतिए सामाइयभाइयाई एक्कारस अंगाई अहिज्जति, सेसं जहा खंदगस्स, गुणरयणं तवोकम्म सोलस वासाई परियाओ तहेव विपुले सिद्ध अ0 ११ किंकमेवि एवं चेव जाव विपुले सिद्ध अ०२।१२। तेणं कालेणं० रायगिहे गुणसीलते सेणिए राये चेल्ला देवी, तत्थ् णं रायगिहे अजुणए नाम मालागारे परिवसति अड्ढे जाव अपरिभूते, तस्स णं अज्जुण्यस्स मालायारस्स बंधुभतीणामं भारिया होत्था सूमा०, तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुण्फारामे होत्था कण्हे जाव निरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए०, तस्स णं पुण्फारामस्स अदूरसाभते तत्थ्णं अज्जुणयस्स मालायारस्स अज्जतपज्जतपितिपज्जयागए अणेगकुलपुरिसपरंपरागते भोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिव्ये सच्चे जहा पुण्णभद्दे, तत्थ् णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिण्ण अयोमयं भोग्गरं गहाय चिट्ठति, त० से अज्जुणते मालागारे बालप्पभितिं चेव भोग्गरपाणिजखभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपिडगाई गेण्हति त्ता रायगिहातो नगरातो पडिनिक्खमति त्ता जेणेव पुष्फारामे तेणेव 30 ता पुप्फुच्चयं करेति त्ता अग्गाई वराई पुण्फाइं गेण्हइ त्ता जेणेव भोग्गरपाणिस्स जक्खाययणे तेणेव 30 मुग्गरपाणिस्स जक्खस्स महरिहं पुष्फच्च्णयं करेति ता जंनुपायवडिए पणामं करेति, ततो पच्छ। रायमगंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललिया नामं गोट्ठी परिवसति अड्ढा जाव अपरिभूता जंकयसुकया यावि होत्या, त० रायगिह गरे अन्नदा कदाई पभोदे धुढे यावि होत्था, त0 से अज्जुणते || श्रीमदन्तकृद्दशाङ्गम् ॥
| २३ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालागारे कालं पभूयतराएहिं पुष्फेहिं कज्जभितिकट्ट पच्चूसकालसमयंसि बंधुभतीते भारियाते सद्धि पच्छियपिडयातिं गेण्हति ना सयातो गिहातो पडिनिक्खमति त्ता रायगिहं नगरं मझमझेणं णिग्गच्छति त्ता जेणेव पुण्फारामे तेणेव उवा० त्ता बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, त० तीसे ललियाते गोहीते छ गोहिला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता त्ता अभिरममाणा चिटुंति. त० से अजुणते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अगातिं वरातिं पुष्फातिं गहाय जेणेव भोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अज्जुणयं माला बंधुभतीए भारियाए सद्धि एज्जमाणं पासंति त्ता अन्नमन्नं एवं व०-एसणं देवाणु० ! अज्जुणते मालागारे बंधुभतीते भारियाते सद्धिं इहं हव्वमागच्छति
सेयं खलु देवाणु०! अहं अज्जुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धि विपुलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्ट एयमढे अन्नमन्नस्स पडिसुणेति त्ता कवाडंरेसु निलुकंति निच्चला निष्फंदा तुसिणीया पच्छण्णा चिटुंति, त० से अज्जुणते मालागारे बंधुभतीभारियाते सद्धि जेणेव भोग्गरपाणिजक्खाययणे तेणेव उवा० त्ता आलोए पणामं करेति महारिहं पुष्पच्च्णं करेति जनुपयपडिए पणामं करेति, तते णं ते छ गोटे॥ पुरिसा दवदवस कवाडंतरेहितो जिग्गच्छंति ना अज्जुणयं मालागारं गेण्हति त्ता अवओडगबंधणं करेंति. बंधुमतीए मालागारीए सद्धि विपुलाई भोग० भुंजमा विहरंति, त० तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए०-एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कलाकलिं जाव कप्पेमाणे विहरामि, तं ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
| २४
पू. सागरजी म. संशोधित
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जति णं भोग्गरपाणिजक्खे इह संनिहिते होंते से णं किं ममं एयारूवं आवई पावेज्जमाणं पासते?, तं नस्थि णं भोग्गरपाणी जक्खे इह संनिहिते. सुव्वत्तं तं एसकटे, तते णं से मोग्गरपाणी जक्खे अजुणयस्स मालागारस्स अयमेयारूवं अब्भत्थ्यिं जाव वियाणेत्ता अज्जुणयस्स मालागारस्स सरीरयं अणुपविसति त्ता तडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिफण्णं अयोमयं मोग्गरं गेण्हति त्ता ते इत्थिसत्त्मे पुरिसे घातेति, त० से अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्ठे समाणे रायगिहस्स नगरस्स परितेणं| कलाकल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे णगरे सिंघाडगजावमहापहेसु बहुजणो अन्नभन्नस्स एवमाइक्खति०एवं खलु देवाणु०! अज्जुणते मालागारे भोग्गरपाणिणा अण्णाइडे समाणे रायगिहे गरे बहिया छ इस्थिसत्तमे पुरिसे धायेमाणे विहरति, त० से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुबिय० सद्दावेति त्ता एवं०-एवं खलु देवाo! अज्जुणते मालागारे जाव धातेमाणे जाव विहरति तं मा णं तुब्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चपि तच्चंपि घोसणयं घोसेह त्ता खिय्यामेव ममेयं० पच्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च्०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति अड्ढे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं० सभणे भगवं जाव समोसढे० विहरति त० रायगिहे नगरे सिंघाडग0 बहुजणो अनमन्त्रस्स एवमाइक्खति जाव किभंग पुण विपुलस्स अट्ठस्स गहणयाए?, एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोच्चा ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie निसम्म अयं अब्भत्थिते०-एवं खलु समणे जाव विहरति तं गच्छामि णं वंदामि0, एवं संपेहेति त्ता जेणेव अम्मापियरो तेणेव उवागच्छति त्ता करयल एवं व०- एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि णं सम्णं भगवं महावीरं वदामि नमo जाव पजुवासामि, तते णं सुदंसणं सेटुिं अम्मापियरो एवं व०-एवं खलु पुत्ता! अज्जुणे मालागारे जाव घातेमाणे विहरति मा णं तुभं पुत्ता! समणं भगवं महावीरं वंदए णिग्गच्छाहि, मा णं सरीरयस्स तुझं वावत्ती भविस्सति, तुमण्णं इहगते चेव समणं भगवं महावीरं वंदाहि णभंसाहि, तते णं सुदंसणे सेट्ठी अम्मापियरं एवं ३०-किण्ण अभ्मयातो! समणं भगवं० इहमागयं इहपत्तं इहसमोसळे इहगते चेव वंदिस्सामि?, तं गच्छामि णं अहं अम्ताओ! तुब्भेहिं अब्भणुनाते समाणे भगवं महा0 वंदते, त० सुदंसणं सेलुि अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं० जाव परूवेत्तते ताहे एवं व०-अहासुहं0, 10 से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे हाते सुद्धप्यावेसाईजावसरीरे सथातो गिहातो पडिनिक्खमति त्तापायविहारचारेणं रायगिहंणगरं मझूमझेणं णिग्गच्छति त्ता भोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महावीर तेणेव पहारेत्य् गमणाए, तते णं से भोग्गरपाणी जखे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं पा० त्ता आसुरुत्ते०, तं पलसहस्सनिष्फनं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, त्ते णं से सुदंसणे समणोवासते मोग्गरपाणिं जक्खं एजमाणं पासति त्ता अभीते अत्त्थे अणुव्दिग्गे अक्खुभित्ते अचलिए असंभंते वत्थंतेणं भूमी ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| २६
पू. सागरजी म. संशोधित
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पमज्जति ता करतल० एवं व० - नमोऽत्थूणं अरहंताणं जाव संपत्ताणं, नमोऽत्थूणं समणस्स जाव संपाविउकामस्स, पुव्विं च णं मते समणस्स भगवतो महावीरस्स अंतिए थूलते पाणातिवाते पच्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सादरसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिपि तस्सेव अंतियं सव्वं पाणातिवातं पच्चक्खाभि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए सव्वं कोहं जाव भिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पच्चक्खामि जावज्जीवाए जति णं एत्तो उवसग्गातो मुच्चिस्सामि तो मे कम्पेति पारेत्तते अह णो एतो उवसग्गातो मुच्चिस्सामि ततो मे कहा पच्चक्खाते चेवत्तिकट्टु सागारं पडिमं पडिवजति, तo से मोग्गरपाणिजक्खे तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० त्ता नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं नेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिभिसाते दिट्ठीए सुचिरं निरिक्खति ता अज्जुणयस्स मालागारस्स सरीरं विप्यजहति ता तं पलसहस्सनिष्पन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, त० से अज्जुणते माला० मोग्गरपाणिणा जक्खेणं विष्पमुक्के समाणे सति धरणियलंसि सव्वंगेहिं निवडिते, त० से सुदंसणे समणोवासते ॥ श्रीमदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित
२७
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie निरुवसग्गमितिकट्टु पडि पारेति, तते णं से अज्जुणते माला0 तत्तो मुहत्तरेणं आसत्थे समाणे उद्वेति त्ता सुदंसणं सभणोवासयं| एवं 0-तुब्भे ण देवाणु०! के कहिं वा संपत्थिया?, तते णं से सुदंसणे समणोवासते अजुणयं माला० एवं व०-एवं खलु देवाणुप्पिया! अहं सुदंसणे नामं समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुणते माला० सुदंसणं समणोवासयं एवं व०-तं इच्छामि ण देवाणुo! अहमवि तुभए सद्धिं समणं भगवं महावीरं वंदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणुo!, त० से सुदंसणे समणोवासते अज्जुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे तेणेव 30 ता अज्जुणएणं मालागारेणं सद्धिं सभणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति, तते णं|| समणे भगवं महावीरे सुदंसणस्स समणो० अज्जुणयस्स मालागारस्स तीसे 20 धमकहा, सुदंसणे पडिगते, तए णं से अज्जुणते समणस्स० धम्म सोच्चा हट्ट० सहहामि णं भंते! णिग्गंथं पावयणं जाव अब्भुमि, अहासुहं, त० से अज्जुणते माला0 उत्तर० सयमेव |पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अज्जुणते अणगारे जं चेव दिवसं मुंडे जाव पव्वइते त चेव दिवसं समणं भगवं महावीरं वंदति त्ता इमं एयारूवं अभिग्गहें उग्गिण्हति-प्पड़ में जावज्जीवाते छटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्याणं भावेमाणस्स विहरित्तएत्तिकटु अयमेयारूवं अभिग्गहं ओगेण्हति त्ता जावज्जीवाए जाव विहरति, तते ण से अजुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सझायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुणयं ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| २८ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं व०-इमेणं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुहा० इमेण में अनतरे सयणसंबंधिपरियणे मारिएत्तिकटु अप्पेगतिया अक्कोसंति अपे० हीलंति निंदति खिसंति गरिहंति तज्जेति तालेंति, तते णं से अज्जुणते अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आतोसेज्जमाणे जाव तालेजमाणे तेसिं मणसावि अपउस्समाणे सम्म सहति सम्म खमति तितिक्षति अहियासेति सम्म सहमाणे खम० तिति० अहि० रायगिहे गरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं ण लभति जा पाणं तो भत्तं न लभति, तते णं से अजुणते अदीणे अविमणे अकलुसे अणाइले अविसादी अपरितंतजोगी अडति त्ता रायगिहातो नगरातो पडिनिक्खमति ना जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे जहा गोयमसामी जाव पडिदंसेति त्ता समृणेणं
भगव्या महावीरेणं अब्भणुण्णाते अमुच्छिते० बिलमिव पण्णगभूतेणं अय्याणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० ||पडि० बहिं जण विहरति, तते णं से अजुणते अणगारे तेणं ओरालेणं पयत्तेणं पगहिएणं महाणुभागेणं तवोकम्मेणं अपाणं भावेमाणे बहपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अयाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति त्ता जस्सहाते कीरति जाव सिद्धे, अ0 ३३१३। तेणं कालेणं० रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णाम गाहावती परिवसति जहा भंकाती. सोलस वासा परियाओ विपुले सिद्धे, अ0 ४। एवं खेमतेऽविगाहावती, नवरं कागंदी नगरी || श्रीमदन्तकृद्दशाङ्गम् ॥
| २९ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सोलस परिताओ विपुलपव्वए सिद्धे, अ० ५ । एवं धितिहरेवि गाहा० कागंदीए ण० सोलस वासा परियाओ जाव विपुले सिद्धे, अ० ६ । एवं केलासेवि गा० नवरं सागेए नगरे बारस वासाई परियाओ विपुले सिद्धे, अ० ७) एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे. अ ० ८ । एवं वारततेवि गा० नवरं रायगिहे नगरे बारस वासा परियाओ विपुले सिद्धे, अ०९। एवं सुदंसणेऽवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे, अ० १० । एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे, अ० ११ । एवं सुमणभद्देवि सावत्थीए नग० बहुवासपरि० सिद्धे, अ० १२ । एवं सुपइद्वेवि गा० सावत्थीए नगरीए सत्तावीसं वासा परि० विपुले सिद्धे, अ० १३ । मेहे रायगिहे नगरे बहूई वासातिं परिताओ, अ० १४ । तेणं कालेणं० पोलासपुरे नगरे सिरिवणे उज्जाणे. तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्था, तस्स णं विजयस्स रनो सिरी नामं देवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नामं कुमारे होत्या सूमाले०, तेणं कालेणं० समणे भगवं महावीरे जाव सिविणं० विहरति, तेणंका० समणस्स० जेठ्ठे अतंवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरा उच्चा जाव अडइ, इमं च णं अइमुत्ते कुमारे पहाते जाव विभूसित्ते बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति ता जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य संपरिवुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वितीवयति, || श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
३०
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
तते णं से अइमुत्ते कुमारे भगवं गोयमं अधूरसामतेणं वीतीवयमाणं पासति जेणेव भगवं गोयमे तेणेव उवागते भगवं गोयमं एवं व० के णं भंते ! तुब्भे किं वा अडह ?, तते णं भगवं गोयमे अइमुत्तं कुमारं एवं व०-अम्हे णं देवाणुपिया ! समणा णिग्गंथा ईरियासमिया जाव बंभयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते ! तुब्भे जा णं अहं तुब्भं भिक्खं दवावेमीतिकटु भगवं गोयमं अंगुलीए गेण्हति त्ता जेणेव सते० तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एजमाणं पासति ना हट्ट आसणातो अब्भुट्ठेति ता जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं तिक्खुत्तो आयाहिणपयाहिणं वंदति ता विउलेणं असण० पडिविसज्जेति, तते गं से अतिमुत्ते कुमारे भगवं गोयमं एवं व० - कहिं णं भंते! तुब्भे परिवसह ?, त० भगव० अइमुत्तं कुमारं एवं व० एवं खलु देवाणुप्पिया! मम धम्मायरिए धम्मोवतेसते समणे भगवं महावीरे आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिविणे उज्जाणे अहापडि० उग्गहं० संजमेणं जाव भावेमाणे विहरति तत्थ णं अम्हे परिवसामो तते णं से अइमुत्ते कुमारे भगवं गोयमं एवं व०- गच्छामि णं भंते! अहं तुम्भेहिं सद्धिं समणं भगवं महावीरं पायवंदते?, अहासुहं० तते गं से अतिमुत्ते कुमारे भगवया गोतमेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवा० त्ता समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेति त्ता वंदति जाव पज्जुवासति, तते गं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागते जाव पडिदंसेति ता संजमे० तव० विहरति, त० समणे० अतिमुत्तस्स कुमारस्स तीसे य ॥ श्रीमदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित
३१
www.kobatirth.org
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धम्मकहा, त० से अतिमुत्ते समणस्स भ० म० अ० धम्म सोच्चा निसम्म हट्ठ० जं नवरं देवाणु०! अम्मापियो आपुच्छामि तते णं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंधं०, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए अतिमुत्तं कुमारं अभ्मापितरो एवं व०-बाले सि ताव तुमं पुत्ता! असंबुद्धे सि० किं णं तुमं जाणसि धम्म ?, रिते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अभ्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं २०-कह णं तुमं पुत्ता ! जं चेव जाणसि जाव तं चेव जाणा से अतिमुत्ते कुमारे अभ्मापितरो एवं०-जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा?, न जाणामि अभ्भयातो! केहिं कमायाणेहिं जीवा नेरइयतिरिक्खजोणियमणुस्सदेवेसु उववजति, जाणामि णं अभ्मयानो! जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अभ्भतातो! जं चेव जाणामि त चेव न याणामि जं.चेव न याणामि तं चेव जाणामि, इच्छामि णं अभ्मतातो! तुब्भेहिं अब्भणुण्णाते जाव पव्वइत्तते, तते णं तं अइमुत्तं कुमारं अम्मापियो जाहे नो संचाएंति बहूहिं आघव० तं इच्छामो ते जाता! एगदिवसभवि रातसिरि पासेत्तते, त० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिति अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाइयमाझ्याई अहिज्जति बहूई वासाई सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे, अ०१५। तेणं कालेणं० वाणारसीए नयरीए काममहावणे ॥ ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kailashsagarsuri Gyanmaydir
| चेतिते, तत्थ णं वाणारसीइ अलक्खे णाभं राया होत्या, तेणं कालेणं० समणे जाव विहरति परिसा०, तते णं अलक्खे राया इभीसे कहाते लद्धडे हट्ठ जहा कूणिए जाव पज्जुवासति धमकहा, त० से अलक्खे राया सभणस्स भगवओ महावीरस्स जहा उदायणे तह। णिक्खंते णवरं जेट्टपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे, अ० १६॥ एवं खलु जंबू! सभणेणं जाव छट्ठस्स वग्गस्स अयमद्वे पनत्ते ॥१५॥ वग्गो ६॥ जति णं भंते ! सत्तमस्स वग्गस्स उक्खेवओ जाव तेरस अझ्या पं०-'नंदा तह नंदमती नंदोत्तर नंदसेणिया चेवा महया सुभरुत महमरुय, मादेवा य अट्ठमा ॥८॥ भद्दा य सुभद्दा य, सुजाता सुमणातिया। भूयदित्ता य बोद्धव्वा, सेणियभजाण नामाई ॥९॥ जई णं भंते!० तेरस अज्झयणा पत्रत्ता पढमस्स णं भंते! अज्झ्य णस्स समणेणं० के अद्वे पन्नत्ते?, एवं खलु जंबू! तेणं का० रायगिहे नगरे गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्सरण्णो नंदा नाम देवी होत्था वन्नओ, सामी समोसढे परिसा निग्गता, तते णं सा नंदादेवी इभीसे कहाते लद्धट्ठा कोडुंबियपुरिसे सद्दावेति त्ता जाणं जहा पउमावती जाव एक्कारस अंगाई अहियणा पं० ०-'काली सुकाली महाकाली कण्हा सुकण्हा महाकण्हा। वीरकण्हा य बोद्धव्वा, रामकण्हा तहेव य ॥१०॥ पिउसेणकण्हा नवमी दसभी महासेणकण्हा य॥ जति० दस अज्झयणा० पढमस्स अज्झयणस्स के अटे पं० ?, एवं खलु जंबू! तेणं का० चंपा नाम नगरी होत्था पुनभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वण्णतो, तत्थ णं चंपाए नयरीए सेणियस्स रनो भजा कोणियस्स रपणो चुल्लमाउया काली |॥ श्रीभदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie
नाम देवी होत्था वण्णतो, जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति बहूहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अण्णया कदाई जेणेव अजचंदणा अजा तेणेव उवागता त्ता एवं व०-इच्छामिणं अज्जाओ! तुब्भेहिं अब्भणुण्णाता समाा रयणावलिं तवं उवसंपत्ताणं विहरेत्तते, अहासुहं० त० सा काली अजा अजचंदणाए अब्भणुण्णाया समाणा रयणावलि उवसंप० विहरति तं०-चउत्थं करेति त्ता सव्वकामगुणियं पारेति (प्र० पढमंमि सव्वकामगुणियं) पारेत्ता छटुं| करेति त्ता सव्वकाम० पारेति त्ता अट्ठमं करेति त्ता सव्वकाम त्ता अट्ट छट्टाई रेति त्ता सव्वकामगुणियं पारेति त्ता चउत्थं० सव्वकामगुणियं पारेति त्ता छटुं करेति त्ता सव्वकामगुणियं पारेति त्ता अट्ठमं करेति त्ता सव्वकामगु० दसमं० सव्वकाम दुवालसमं० सव्वकाम० चोदसमं० सव्वकाम सोलसमं० सव्वकामगु० अट्ठारसमं० सव्वकाम० वीसइमं०.सव्वकामगु० बावीसइभ० सव्वकाम० चवीसइमं सव्वकामगु० छव्वीसइ० सव्वकाम० अट्ठावीस० सव्वकाम० तीसइमं० सव्वकाम. बत्तीसइम० सव्वकाम चोत्तीसइम० सव्वकाम० चोत्तीस छट्ठाई० सव्वकामगु० चोत्तीसइम० सव्वकाम० बत्तीस० सव्वकाम० तीस० सव्वकाम अट्ठावीस० सव्वकाम० छव्वीस० सव्वकाम० चउवीस० सव्वका० बावीस० सव्वका० वीस० सव्वकाम० अट्ठारसमं० सव्वकाम० सोलसमं० सव्व० चोद्दसमं० सव्वका० बारसमं० सव्व० दसमं० सव्व० अट्ठमं० सव्व० छटुं० सव्व० चउत्थं० सव्वकाम अट्ठ छट्ठाई० सव्वका० अ० सव्वकाम० छटुं० सव्व० चउत्थं० सव्वकाम० एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी ॥ श्रीभदन्तकृद्दशाङ्गम् ॥
| ३४ ।
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
एगेणं संवच्छरेणं तीहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोच्चाए परिवाडीए चउत्थं रेति विगतिवज पारेति त्ता छटुं करेति त्ता विगतिवज पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवज्जं पारेति जाव आराहिया भवति, त्याणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति त्ता अलेवाडं पारेति सेसं तहेव, एवं चउत्था परिवाडी। नवरं सव्वपारणते आयंबिलं पारेति सेसं तं चेव-पढमंमि सव्वकामं पारणयं बितियते विगतिवज्जीततियंमि अलेवाडं आयंबिलभो। चउत्थंमि ॥११॥तते णं सा काली अज्जा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अहावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अजचंदणा अज्जा तेणेव उवा० त्ता अज्जचंदणं अजं वंदति णभंसति त्ता बहूहिं चउत्थ जाव अप्पाणं मावेमाणी विहरति, तते णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था, से जहा इंगाल० सुहययासणे व भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अजाए अन्नदा कदाई पुव्वरत्तावरत्तकाले अयं अब्भत्थिते जहा खंदयस्स चिंता जाव अस्थि उट्ठा० तावताव मे सेयं कल्लं० जाव जलते अज्जचंदणं अज्ज आपुच्छित्ता अज्जचंदणाए अजाए अब्भणुन्नायाए समाणीए संलेहणा झूसणा० भत्तपाणपडि० कालं अणवकंख० विहरेत्तएत्तिकट्टु एवं संपेहेति त्ता कल्लं० जेणेव अज्जचंदणा अज्जा तेणेव ३० त्ता अजचंदणं वंदति णभंसति त्ता एवं व०-इच्छामि णं अज्जा! तुब्भेहिं अब्भणुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं० काली अजा अजचंदणाते अब्भणुण्ाता समाणी || श्रीमदन्तकृदशाङ्गम् ॥
| ३५
पू. सागरजी म. संशोधित
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
| संलेहणाझूसिया जाव विहरति, सा काली अजा अजचंदणाए अंतिते सामाइयमाझ्याई एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाई
अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहिँ भत्तातिं अणसणाते छेदेत्ता जस्सट्टाए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा० । णिक्खेवो, अ० १११७ तेणं का० चंपानाम नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थ णं सेणियस्स रण्णो भज्जा कोणियस्स रण्णो चुल्लमाउया सुकालीनाम देवी होत्था, जहा काली तहा सुकालीवि णिक्खंता जाव बहूहिं चउत्थ जाव भावे० विहरति, त० सा सुकाली अजा अन्नया कयाई जेणेव अजचंदणा अजा जाव इच्छामि णं अजो ! तुब्भेहिं अब्मणुनाता समाणी कणगावलीतवोकम्म उवसंपजिताणं विहरेत्तते, एवं जहा रयणावली तहा कणगावलीवि, नवरं तिसु ठाणेसु अट्ठमाई करेति जहा रयणावलीए छट्ठाई, एकाए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता, चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा, अ० २११८ एवं महाकालीवि, नवरं खुड्डागं सीहनिकीलियं तवोकम्म उवसंपजित्ताणं विहरति, तं०-चउत्थं करेति त्ता सव्वकामगुणियं पारेति त्ता छटुं० सव्वकाम० चउत्थं० सव्वका० अट्ठमं० सव्वका० छटुं० सव्वका० दसमं० सव्व० अट्ठमं० सव्वका० दुवालसं० सव्व० दसमं० सव्वका० चौद्दसं० सव्वकाम बारसमं० सव्वका० सोलस० सव्व० चोदसं० सव्व० अट्ठारसं० सव्वकाम० सोलसमं० सव्वका० वीस० सव्व० अट्ठार० सव्व० वीसइ० सव्व० सोलसमं सव्व० अद्वार० सव्वका० चोदसं० सव्व० सोलस० सव्व० बारस० सव्व० चोदस० सव्व० दसमं० ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| ३६
पू. सागरजी म. संशोधित
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सव्वका० बारसमं० सव्वकाम० अट्ठमं० सव्व० दसमं० सव्वका० छटुं० सव्व० अट्ठमं० सव्व० चउत्थं० सव्व० छटुं० सव्वकाम० चउत्थं० सव्व० तहेव चत्तारि परिवाडीओ, एकाए परिवाडीए छम्मासा सत्त य दिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा, अ० ३१९ एवं कण्हावि नवरं महालयं सीहणिकीलियं तवोकम् जहेव खुड्डागं नवरं चोत्तीसइमं जाव णेयवं तहेव ऊसारेयव्वं, एकाए वरिसं छम्मासा अट्ठारस य दिवसा, च्उण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा, अ०४१२०१एवं सुकण्हाविणवरं सत्तसत्तभियं भिक्खुपडिम् उवसंपजित्ताणं विहरति, पढमे सत्तए एक्केवं भोयणस्स दत्तिं पडिगाहेति एकेक पाणयस्स दोच्चे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति तच्चे सत्तते तित्रि भोयणस्स तित्रि पाणयस्स च० पं० छ० सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पायणस्स, एवं खलु एयं सत्तसत्तभियं भिक्खुपडिमं एगूणपनाते रातिदिएहिं एगेण य छन्नउएणं भिक्खासतेणं अहासुत्ता जाव आराहेत्ता जेणेव अजचंदणा अजा तेणेव उवागया अज्जचंदणं अजं०२० ता एवं वं०-इच्छामिणं अज्जातो! तुब्भेहिं अब्भणुण्णाता समाणी अहमियं भिक्खुपडिमं उसंपजित्ताणं विहरेत्ते अहासुहं०, तते णं सा सुकण्हा अज्जा अज्जचंदणाए अब्भणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे अट्ठए एक्केई भोयणस्स दत्तिं पडि० एक्के पाणगस्स जाव अट्ठभे अट्ठए अट्ठ भोयणस्स पडिगाहेति अट्ठ पाणगस्स. एवं खलु एयं अठ्ठट्ठमियं भिक्खुपडिमं चउसट्ठीए रातिदिएहिं दोहि य अठ्ठसीतेहिं भिक्खासतेहिं अहा जाव || श्रीमदन्तकृद्दशाङ्गम् ॥
| ३७ ]
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नवनवमियं भिक्खुपडिमं उवसंपजिताणं विहरति, पढमे नवए एक्केवं भोयणस्स दत्तिं पडि० एकेकं पाणयस्स जाव नवमे नवए|| नव नव द० भो० पडि० नव नव पाणयस्स, एवं खलु नवनवमियं भिक्खुपडिम एकासीतीराइदिएहिं चाहिं पंचोत्तरेहिं भिक्खासतेहिं| अहासुत्ता०, दसदसमियं भिक्खुपडिम् उवसंपजित्ताणं विहरति, पढमे दसते एकेक भोय० पडि० एकेकं पाण० जाव दसमे दसए दस दस भो० दत्ती पडिग्गाहेइ दस दस पाणस्स०, एवं खलु एयं दसदसभियं भिक्खुपडिम एक्केणं राइंदियसतेणं अद्धछटेहिं| भिक्खासतेहिं अहासुत्तं जाव आराहेति त्ता बहूहिं चउत्थ्जावमासद्धमासविविहतवोकम्मेहि अप्पाणं भावेमाणी विहरति, तए णं सा सुकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा० अ०५, निक्खेवो । २१। एवं महाकण्हावि णवरं खुड्डागं सव्वओभदं पडिम उवसंपजित्ताणं विहरति, चउत्थं करेति त्ता सव्वकामगुणियं पारेति त्ता छटुं० सव्वकाम० अट्ठमं० सव्वका० दसमं० सव्वका० दुवालसमं० सव्व० अट्ठमं० सव्वका० दसमं० सव्वका० दुवाल. सव्व० चउत्थं० सव्वका० छठें० सव्वकाम० दुवालस० सव० चउत्थं० सव्व० छठं० सव्वकाम० अट्ठमं० सव्वका० दसमं० सव्वकाम० छटुं० सव्व० अट्ठमं० सव्वका० दसमं० सव्व० दुवालसमं० सव्वका० च्उत्थं० सव्वका० दसमं० सव्व० दुवाल० सव्वकाम० चउत्थं० सव्व० छठें० सव्वकाम० अट्ठमं० सव्वकाम० एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकभ्मस्स पढमं परिवाडि तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तं जाव आराहेत्ता दोच्चाए परिवाडीए चउत्थं० विगतिवज० जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
| ३८
पू. सागरजी म. संशोधित
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एको मासो दस य दिवसा सेसं तहेव जाव सिद्धा० । निक्खेवो अ०६ (२२ । एवं वीरकण्हावि नवरं महालयं सव्वतोभहं तवोकम्मं उवसंप० विहरति, तं。चउत्थं० सव्वकामगुणियं० छ० सव्वका० अट्ठमं० सव्व० दसमं० सव्वका० दुवालसमं० सव्व० चोद्दस० सव्व० सोलसमं० सव्वकाम० दसमं० स० दुवाल० सव्व० चउदसं० सव्व० सोलसं० सव्व० चउत्थं० सव्व० छटुं० सव्व० अट्ठमं सव्व० सोलसं० सव्व० चउत्थं० सव्व० छ० सव्व० अट्ठमं० सव्व० दसमं० सव्व० दुवाल० सव्व० चोद्दस० सव्व० अट्ठमं० सव्व० दसमं० सव्व० दुवालसं० सव्व० चोद्दसमं० सव्व० सोलसमं० सव्व० चउत्थं० सव्व० छ० सव्व० चोद्दस० सव्व० सोलसमं० सव्व० चउत्थं० सव्व० छ० सव्व० अट्ठमं० सव्व० दसमं० सव्व० दुवाल० सव्व० छ० सव्वका० अट्टमं० सव्वकाम० दसमं० सव्व० दुवाल० सव्व० चोहसमं० सव्व० सोलसमं० सव्व० चउत्थं० सव्वकाम० दुवाल० सव्वकाम० चोद्दसमं० सव्व० सोलसमं० सव्वकाम० चउत्थं० सव्व० छ० सव्व० अट्ठमं० सव्वकाम० दसमं० एक्केक्काए लयाए अट्ठ मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीस दिवसा सेसं तहेव जाव सिद्धा० अ० ७।२३। एवं रामकण्हावि नवरं भद्दोत्तरपडिमं उवसंपज्जित्ताणं विहरति, नं० - दुवालसमं० सव्वकाम० चोद्दसमं० सव्व० सोलसमं० सव्व० अट्ठार० सव्व० वीसइमं० सव्व० सोलसमं० सव्वकाम० अट्ठार० सव्वकाम० वीसइमं० सव्व० दुवालसमं० सव्वकाम० चोहसमं० सव्व० वीसतिमं० सव्व० दुवालसं० सव्व० चोदसमं० सव्वकाम० सोलसमं० सव्व० अट्ठारसं० सव्व० चोद्दसमं० सव्व० सोलसमं० सव्वकाम० अट्ठारसमं० सव्व० वीसइमं० सव्वकाम०
॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
३९
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsun Gyanmande |दुवालसमं० सव्व० अट्ठारसमं० सव्वकाम० वीसतिम० सव्वकाम० दुवालसमं० सव्व० चोहसमं० सव्व० सोलसमं, एक्काये कालो छम्मासा वीस य दिवसा, चउण्ह कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा, अ०८॥२४॥ एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्म उवसंपज्जित्ताणं विहरति० तं०-चउत्थं० सव्व० छटुं० सव्व० चउत्थं सव० अट्ठभ० सव० चउत्थं० सव्वका० दसम० सव्व० च्उत्थं० सव्व० दुवाल० सव्व० चउत्थं० सव्व० चोद्दसमं० सव्व० सोलसमं० सव्व० चउत्थं० सव्व अट्ठारसं० सव्वकाम० च्उत्थं० सव्वकाम० वीसतिमं० सव्व० चउत्थं० सव्व० बावीसइम० सव्वकाम० छव्वीसइम० सव्वकाम० उत्थं० सव्वकाम० अट्ठावीसं० सव्वकाम० चनत्थं० सव्वकाम० तीसइमं० सव्वकाम० चउत्थं० सव्वकाम० बत्तीसइमं० सव्वकाम० चउत्थं० सव्वकाम० चोत्तीसइभ० एवं तहेव ओसारेति जाव चउत्थं करेति त्ता सव्वकामगुणियं पारेति, एकाए० कालो एक्कारस मासा पणरस दिवसा चउण्हं तिणि वरिसा दस य मासा सेसं जाव सिद्धा अ० ९।२५। एवं महासेणकण्हावि नवरं आयंबिल वड्ढमाणं तवोकम्म उवसंपजिताणं विहरति तं० आयंबिलं रेति० चउत्थं० बे आयंबिलाइं०
उत्थं तिनि आयंबिलाइं० च्उत्थं० चत्तारि आयंबिलाइं० चउत्थं० पंच आयंबिलाइं० चउत्थं० छ आयंबिलाइं० चउत्थं एवं एकोत्तरियाए वड्ढीए आयंबिलाई वड्दति चउत्थंतरियाई जाव आयंबिलसयं० च्उत्थं०, तते गं सा महासेणकण्हा अज्जा आयंबिलवड्ढमाणं तवोकम्मं चोद्दसहिं वासेहिं तीहि य मासेहिं वीसहि य अहोरत्तेहिं अहासुत्तं जाव सम्मं कारणं फासेति जाव || श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
आराहेत्ता जेणेव अजचंदणा अज्जा तेणेव उवा०व० न० त्ता बहूहिं चउत्थ जाव भावेमाणी विहरति, तते णं सा महासेणकण्हा || अज्जा तेणं ओरालेणं जाव उवसोभेमाणी चिट्ठइ, तए णं तीसे महासेणकण्हाए अजाए अन्या क्याई पुव्वरत्तावत्तकाले चिंता/ जहा खंदयस्स जाव अज्जचंदणं पुच्छइ जाव संलेहणा, कालं अणवखमाणी विहरति, त० सा महासेणकण्हा अजा अज्जचंदणाए अजाए अं० सामाइयाइयाति एक्कारस अंगाई अहिजित्ता बहुपडिपुत्रातिं सत्तरस वासातिं परियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सटुिं भत्ताई अणसणाए छेदेत्ता जस्साए कीरइ जाव तमटुं आराहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा० अद्ध य वासा आदी एक्कोत्तरियाए जाव सत्तरसा एसो खलु परिताओ सेणियभजाणणायव्वो ॥१२॥ एवं खलु जंबू! समणेणं भगवता महावीरेणं आदिगरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पं० २६॥ अन्तगडदसांगं समत्ती अंतगडदसाणं अंगस्स एगो सुयखंधो अट्ठ वग्गा अट्ठसु चेव दिवसेसु उद्दिसिजति, तत्थ पढमबितियवग्गे दस दस उद्देसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस दस उद्देस्या छट्ठवग्गे सोलस उद्देसगा सत्तमवग्गे तेरस उद्देसगा अट्ठभवग्गे दस उद्देसगा सेसं जहा नायाधम्मकहाणं ॥२७॥ इति श्रीमदन्तकृद्दशाङ्गम् सूत्रं संपूर्ण प्रभु महावीरस्वामीनी पट्टपरंपरानुसार कोटीगण-वैरी शाखा-चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलाना नरेश प्रतिबोधक, देवसूर तपागच्छ, समाचारी संरक्षक, आगमोध्धारक पूज्यपाद आचार्यदेवेश् श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ प्रतापी॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधिता
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म. सा. शिष्य चारित्र चूडामणी, हास्य विजेतामालवोध्धारक महोपाध्याय श्री धर्भसागरजी म.सा. शिष्य आगम विशारद, नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यास प्रवर श्री अभयसागरजी म. सा. शिष्य शासन प्रभावक, नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म भक्ति रसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघुगुरुभ्राता प्रवचन प्रभावक पू.आ. श्री हेमचन्द्रसागर म.सा. शिष्य पू. गणी श्री पूर्णचन्द्रसागरजी म. सा. आ आगमिक सूत्र अंगे सं. २०५८/५९/६० वर्ष दरम्यान संपाउन कार्य माटे महेनत की प्रकाशन दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय, सुरत द्वारा प्रकाशित करेल ...
|| श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalashsagarsuri Gyanmandir For Private And Personal