________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वासुदेवे अहं अरिट्ठनेमिं पायवंदए निगते तं नायमेयं अरहता विन्नायमेयं अरहता सुतमेयं अरहता सिट्ठभेयं अहया भविस्सइ कण्हस्स वासुदेवस्सतं न नजति णं कण्हे वासुदेवे ममं केणवि कुमारणं मारिस्सतित्तिकटु भीते सयातो गिहातो पडिनिक्खमति कण्हस्स वासदेवस्स बारवतिं नगरि अणपविसमाणस्स पुरतो सपक्खि सपडिदिसिंहव्वमागते. तते णं से सोभिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते० ठित् ये चेव ठितिमेयं कालं रेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते. तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति त्ता एवं व०-एस णं देवाणुप्पिया! से सोभिले माहणे अपत्थ्यिपत्थए जाव परिवज्जिते जेणं ममं सहोयरे कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोभिलं महणं पाणेहिं कड्ढावेति त्ता भूमिं पाणिएणं अब्भोक्खावेति त्ता जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपवितु. एवं खलु जंबू! जाव २० अंत० तच्चस्स वग्गस्स अट्ठमझयणस्स अयमढे पं०१६। नवमस्स उक्खेवओ। एवं खलु जंबू! तेणं कालेणं0 बारवतीए नयरीए जहा पढमए जाव विहरति. तत्थ णं बारवतीए बलदेवे नाम राया होत्था वनओ. तस्स णं बलदेवस्स स्त्रो धारिणीनामं देवी होत्था वनओ. तते णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नाभ कुमारे पन्नासं कन्नाओ पन्नासओ दाओ चोदस पुव्वाई अहिजति वीसं वासाई परियातो सेसं तं चेव सेत्तुजे सिद्धे. निक्खेवओ। एवं दुम्मुहेवि कूवदारएवि. तिन्निवि बलदेवधारिणीसुया, दारुएऽवि एवं चेव. नवरं वसुदेवधारिणिसुते. एवं अणाधिट्ठीवि वसुदेवधारिणीसुते. एवं खलु जंबू! सभणेणं जाव सं० अट्ठभस्स अंगस्स ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal