________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पमज्जति ता करतल० एवं व० - नमोऽत्थूणं अरहंताणं जाव संपत्ताणं, नमोऽत्थूणं समणस्स जाव संपाविउकामस्स, पुव्विं च णं मते समणस्स भगवतो महावीरस्स अंतिए थूलते पाणातिवाते पच्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सादरसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिपि तस्सेव अंतियं सव्वं पाणातिवातं पच्चक्खाभि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए सव्वं कोहं जाव भिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पच्चक्खामि जावज्जीवाए जति णं एत्तो उवसग्गातो मुच्चिस्सामि तो मे कम्पेति पारेत्तते अह णो एतो उवसग्गातो मुच्चिस्सामि ततो मे कहा पच्चक्खाते चेवत्तिकट्टु सागारं पडिमं पडिवजति, तo से मोग्गरपाणिजक्खे तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० त्ता नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं नेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिभिसाते दिट्ठीए सुचिरं निरिक्खति ता अज्जुणयस्स मालागारस्स सरीरं विप्यजहति ता तं पलसहस्सनिष्पन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, त० से अज्जुणते माला० मोग्गरपाणिणा जक्खेणं विष्पमुक्के समाणे सति धरणियलंसि सव्वंगेहिं निवडिते, त० से सुदंसणे समणोवासते ॥ श्रीमदन्तकृद्दशाङ्गम् ॥ पू. सागरजी म. संशोधित
२७
For Private And Personal