________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyar
कण्हा ! एवं वुच्चतिन एवं भूयं० पव्वइस्संति, तते णं से कण्हे वासु० अरहं अरिट्ठ० एवं व० अहं णं भंते! इतो कालमासे काल किच्चा कहिं गमिस्सामि कहिं उववज्जिस्सामि ?, तते णं अरिहा अद्वि० कण्हं वासु० एवं व० एवं खलु कण्हा ! बारवतीए नयरीए सुरदीवायणकोवनिद्दड्ढाए अम्मापिइनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिदिठ्ठल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढवीसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविध्यमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयष्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि, तते णं कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमट्ठे सोच्चा निसम्म ओहय जाव झियाति. कण्हाति! अरहा अरिट्ठ० कण्हं वासुदेवं एवं व० मा णं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुमं देवाणु !, तच्चातो पुढवीओ उज्जलियाओ अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूई वासाई केवलिपरियागं पाउणेत्ता सिज्झिहिसि० तते गं से कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ० अप्फोडेति ता वग्गति ता तिवतिं छिंदति ना सीहनायं करेति ता अरहं अरिट्ठनेमिं वंदति णमंसति त्ता तमेव अभिसेकं हत्थि दुरूहति त्ता जेणेव बारवती गगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति त्ता सीहासणवरंसि
॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
१९
For Private And Personal