________________
iMahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanandir
दूरुहेति अट्ठसतेणं सोवण्ण कलस जाव महानिक्खमणाभिसेएणं अभिसिंचति ता सव्वालंकारविभूसियं करेति ता पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीणगरीमज्झंमज्जेणं निग्गच्छति ता जेणेव रेवतते पव्वए जेणेव सहस्संबवणे उज्जाणे तेणेव उवा० त्ता सीयं ठवेति परमावती देवी सीतातो पच्चोरुभति० जेणेव अरहा अरिट्ठनेमी तेणेव उवा० ता अरहं अरिट्ठनेमीं तिक्खुत्तो आ० प० त्ता वं० न० ता एवं व्०-एस णं भंते! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ? तन्त्रं अहं देवाणु ! सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु ! सिस्सिणिभिक्खं, अहासुहं० त० सा पउमावती उत्तरपुरच्छिमं दिसीभागं अवक्कमति त्ता सयमेव आभरणालंकारं ओमुयति त्ता सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणेव अरहा अरि० तेणेव उवा० ता अरहं अरिद्वनेमिं वंदति णमंसति ता एवं व०-आलिते जाव धम्ममाइक्खितं, तते णं अरहा अरिट्ठ० पउमावतीं देवीं सयमेव पव्वावेति सय० मुंडा० सय० जक्खिणीते अज्जाते सिस्सिणिं दलयति, त० सा जक्खिणी अज्जा परमावई देवीं सयं पव्वा० जाव संजभियव्वं, तते णं सा परमावती जाव संजमइ, त० सा पउमावती अज्जा जाता ईरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अज्जाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, वहूहिं चउत्थछट्ट० विविहत्व० भा० विहरति, त० सा पमावती अझ्जा बहुपडिपुन्नाई वीसं वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति ता सट्ठि भत्ताई अणसणाए छेदेति ता जस्सद्वाते कीरइ नग्गभावे जाव तभट्ठ ॥ श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
२१
For Private And Personal