________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यावि होत्था हरिणेगमेस्सि पडिमं करेति त्ता कलाकल्लिं पहाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुष्पच्च्णं करेति त्ता जंनुपायपडिया पणामं रेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा. तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिते यावि होत्था. तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणद्वयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ रेति. तते णं तुब्भे दोवि सममेव गम्भे गिण्हह सममेव गब्भे परिवहह सममेव दार५ पयायह, तए णं सासुलसा गाहावतिणी विणिहाय मावन्ने दारए प्यायति, तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणहाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति त्ता तव अंतियं साहरति त्ता समयं च णं तुमंपि णवण्हं मासाणं० सुकुमालदारए पसवसि. जेऽविय णं देवाणुप्पिए! तव पुत्ता तेऽविय त्व अंतिताओ करयलसंपुडेणं गेण्हति त्ता सुलसाए गाहा0 अंतिए साहरति. तं तव चेवणं देवइ! एए पुत्ता णो चेव सुलसाते गाहाव० तते णं सा देवती देवी अहओ अरिढ० अंतिए एयभटुं सोच्चा निसम्म हट्टतुट्ठजावहियया अरहं अरिष्टनेमि वंदति नभसति त्ता जेणेव ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति त्ता आगतपण्हुता पप्फुतलोया कंचुयपडिक्खित्तया दरियवलयबाहा धाराहयकलंबपुष्पगंपिव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति त्ता वंदति णमंसति त्ता जेणेव अरिहा अरिढ० तेणेव उवाग० अरहं अरिष्टनेमि तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता तमेव धम्मियं जाण दूरुहति त्ता जेणेव बारवतीणगरी तेणेव उवा० त्ता बारवति [ ॥ श्रीमदन्तकृदशाङ्गम् ॥
पू. सागरजी म. संशोधित/
For Private And Personal