________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अलकापुरिसंकासापमुदितपक्कीलिया पच्चक्खं देवलोगभूया पासादीया०, तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नामं पव्वते होत्था, तत्थ णं रेवतते पव्वते नंदणवणे नामं उजाणे होत्था वनओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, से णंएगेणं वणसंडेणं०, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे णामं वासुदेवे राया परिवसति महता० रायवत्रतो, से णं तत्थ् समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पजुत्रपामोक्खाणं अद्धट्ठाणं कुमारकोडीणं संबपामोक्खाणं सुट्ठीए दुईतसाहस्सीणं महसेणपामोखाणं छप्पण्णाए बलवगसाहस्सीणं वीरसेणपामोक्खाणं |एगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देवीसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अनेसिं च बहूणं ईसरजावसत्थवाहाणं बारवतीए नयरीए अद्धभरहस्स य समत्तस्स आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही णामं राया परिवसति, महताहिमवंत० वनओ, तस्स णं अंधगवहिस्सरत्रो धारिणी|| नामं देवी होत्था वत्रओ, तते णं सा धारिणी देवी अनदा कदाई तंसि तारिसगंसि सयणिजसि एवं जहा महब्बले 'सुमिणदंसण कहणा जम्मं बालत्तणं कलातोय जोव्वण पाणिग्गहणं कंता पासाय भोगाय ॥२॥ नवरं गोयमो नामेणं, अट्ठण्हं रायवरकनाणं एगदिवसेणं पाणिं गेण्हावेंति अढओ दाओ, तेणं कालेणं० अहा अरिटुनेभी आदिकरे जाव विहरति, चव्विहा देवा आगया) कण्हेवि णिग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे नहा णिग्गले धम्म सोव्यानं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि | ॥ श्रीभदन्तकृद्दशाङ्ग ॥
पू. सागरजी म. संशोधित
For Private And Personal