Book Title: Agam 07 Uvasagdasao Sattam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003713/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgaragurubhyo namaH Date : / / 2012 7 uvAsagadasAo-sattamaM aMgasutaM muni dIparatnasAgara Jain Aagam Online Series-7 Page #2 -------------------------------------------------------------------------- ________________ 7 gaMthANukkamo kamako suttaM gAhA ajjhayaNaM AnaMda aNukkamo piDheko 1-19 1-17 kAmadeva 18-26 20-28 27-29 29-31 30-31 32-33 6 MGocaa culaNI pittA surAdeva cullasaya kuMDakoli 32-34 35-36 18 35-38 37-40 saddAlaputta 39-45 41-47 46-54 48-56 26 mahAsattaya naMdinIpiyA 55-55 57 10 leiyApitA 56-72 2-13 58-73 [muni dIparatnasAgara saMzodhitaH] [7-uvAsaga dasAo] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladasaNassa OM hrIM namo pavayaNassa uvAsagadasAo-sattama [] paDhamaM ajjhayaNaM-ANaMde / / [1] teNaM kAleNa teNaM samaeNaM caMpA nAmaM nayarI hotthA-vaNNao puNNabhadde ceie-vaNNao / [2] teNaM kAleNaM teNaM samaeNaM ajjasuhamme samosarie jAva jaMbU pajjuvAsamANaM evaM vayAsI- jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chaThussa aMgassa nAyadhammakahANaM ayamaDhe pannatte, sattamassa NaM bhaMte! aMgassa uvAsagadasANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe pannatte? evaM khala jaMbU! samaNeNaM jAva saMpatteNaM sattamassa aMgassa uvAsagadasANaM dasa ajjhayaNA pannattA taM jahA [3] ANaMde kAmadeve ya gAhAvaticalaNIpitA / surAdeve cullasayae gAhAvaikuMDakolie / saddAlapatte mahAsatae naMdiNIpiyA leiyApitA || [4] jar3a NaM bhaMte samaNeNaM jAva saMpatteNaM sattamassa aMgassa uvAsagadasANaM dasa ajjhayaNA pannattA, paDhamassa NaM bhaMte! samaNeNaM jAva saMpatteNaM ke aDhe pnntte?| [5] evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM vANiyagAme nAma nayare hotthA, vaNNao, tassa NaM vANiyagAmassa nayarassa bahiyA uttaraputthime disIbhAe ettha NaM dUipalAsae nAmaM ceie, tattha NaM vANiyagAme nayare jiyasattU rAyA hotthA, vaNNao / tattha NaM vANiyagAme nayare ANaMde nAma gAhAvaI parivasai, aDDhe jAva aparibhUe, tassa NaM AnaMdassa gAhAvaissa cattAri hiraNNakoDIo nihANapauttAo cattAri hiraNNakoDIo vaDhipauttAo cattAri hiraNNakoDIo pavittharapauttAo cattAri vayA dasagosAhassieNaM vaeNaM hotthA / ___ se NaM AnaMde gAhAvaI bahUNaM rAIsara jAva satthavAhANaM bahUsu kajjesu ya kAraNesu ya kuTuMbesu ya maMtesu ya gujjhesu ya rahassesu ya nicchaesu ya vavahAresu ya ApucchaNijje paDipucchaNijje, sayassa vi ya NaM kuDUMbassa meDhI pamANaM AhAre AlaMbaNaM cakkhU, meDhIbhUe jAva savvakajjavaDhDhAvae yAvi hotthA tassa NaM AnaMdassa gAhAvaissa sivAnaMdA nAma bhAriyA hotthA-ahINa-jAva surUvA AnaMdassa gAhAvaissa iTThA AnaMdeNaM gAhAvaiNA saddhiM anurattA avirattA iDe sadda-jAva paMcavihe mANussae kAmabhoe paccaNubhavamANI viharar3a / tassa NaM vANiyagAmassa nayarassa bahiyA uttara-paritthame disIbhAe ettha NaM kollAe nAmaM saNNivese hotthA, riddhatthimie jAva pAsAdie darisaNijje abhirUve paDirUve / tattha NaM kollAe saNNivese AnaMdassa gAhAvaissa bahave mitta-nAi-niyaga-sayaNa-saMbaMdhiparijaNe parivasai-aDDhe jAva bahajaNassa aparibhUe / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva samosarie, parisA niggayA, kuNie rAyA jahA tahA jiyasattU niggacchar3a niggacchittA jAva pajjuvAsai / [muni dIparatnasAgara saMzodhitaH] [2] [7-uvAsaga dasAo] Page #4 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1 gurAparikhitte tae NaM se AnaMde gAhAvaI imIse kahAe laddhaDe samANe evaM khala samaNe jAva [vANiyagAmassa nayarassa bahiyA] jAva viharai, taM mahapphalaM jAva gacchAmi NaM jAva pajjavAsAmi, evaM sapehei saMpehittA pahAe, jAva suddhappAvesAiM jAva appamahagghAbharaNAlaMkiyarIre sayAo gihAo paDiNikkhamai, paDiNikkhamittA sakoreMTamalladAmeNaM chatteNaM dharijjamANeNaM maNassa pAdavihAracAreNaM vANiyagAmaM nayaraM majjhaMmajjheNaM niggacchai niggacchittA, jeNAmeva dUipalAsae ceie jeNeva samaNe bhagavaM mahAvIre teNeva ugacchai uvAgacchittA tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai jAva pajjuvAsai / [6] tae NaM samaNe bhagavaM mahAvIre AnaMdassa gAhAvaissa tIse ya mahaimahAliyAe jAva dhamma parikahei, parisA paDigayA, rAyA ya gae / [7] tae NaM se ANaMde gAhAvaI samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma hahatuTTha- jAva evaM vayAsI saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM pattiyAmi NaM bhaMte! niggaMthaM pAvayaNaM roemi NaM bhaMte! niggaMthaM pAvayaNaM abbhaTemi NaM bhaMte! niggaMthaM pAvayaNaM evameyaM bhaMte! tahameyaM bhaMte! avitahameyaM bhaMte! asaMdiddhameyaM bhaMte! icchiyameyaM bhaMte! paDicchimeyaM bhaMte! icchimapaDicchiyameyaM bhaMte! se jaheyaM tubbhe vadaha tti kaTTa jahA NaM devANuppiyANaM aMtie bahave rAIsara-talavara-mAiMbiya-koiMbiya-ibbha-seTThi-seNAvai-satthavA happabhiiyA muMDe bhavittA agArAo aNagAriyaM jAva pavvaiyA no khalu ahaM tahA saMcAemi muMDe bhavittA jAva pavvaittae, ahaM NaM devANuppiyANaM atie paMcANuvvaiyaM sattasikkhAvaiyaM duvAlasavihaM gihidhamma paDivajjissAmi, ahAsuhaM devANuppiyA! mA paDibaMdhaM karehi / [8] tae NaM se AnaMde gAhAvaI samaNassa bhagavao mahAvIrassa aMtie tappaDhamayAe thUlayaM pANAivAyaM paccakkhAi jAvajjIvAe duvihaM tiviheNaM-na karemi na kAravemi maNasA vayasA kAyasA | tayANaMtaraM ca NaM thUlayaM masAvAyaM paccakkhAi jAvajjIvAe vihaM tiviheNaM na karemi na kAravemi maNasA vayasA kAyasA / tayANaMtaraM ca NaM thUlayaM adinnAdANaM paccakkhAi jAvajjIvAe duvihaM tiviheNaM- na karemi na kAravemi maNasA vayasA kAyasA / tayANaMtaraM ca NaM sadArasaMtosIe parimANaM karei, nannattha ekkAe sivAnaMdAe bhAriyAe avasesaM savvaM mehaNavihiM paccakkhAimaNasA0 tayANaMtaraM ca NaM icchAvihiparimANaM karemANa hiraNNa-savaNNavihiparimANaM karei, nannattha cauhiM hiraNNakoDIhiM nihANapauttAhiM cauhiM vaDhipauttAhiM cauhiM pavittharapauttAhiM, avasesaM savvaM hiraNNaM-suvaNNavihiM paccakkhAiM / tayANaMtaraM ca NaM cauppayavihiparimANaM karei, nannattha cauhiM vaehiM dasagosahassieNaM vaeNaM, avasesaM savvaM cauppayavihiM paccakkhAi / tayANaMtaraM ca NaM khetta-vatthuvihiparimANaM karei, nannattha paMcahiM halasaehiM niyattaNasatieNaM haleNaM, avasesaM savvaM khetta-vatthavihiM paccakkhAi / tayANaMtaraM ca NaM sagaDavihiparimANaM karei, nannattha paMcahiM sagaDasaehiM disAyattiehiM paMcahiM [muni dIparatnasAgara saMzodhitaH] [3] [7-uvAsaga dasAo] Page #5 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1 sagasaehiM saMvAhaNiehiM avasesaM savvaM sagaDaviMhi paccakkhAi / tayANaMtaraM ca NaM vAhaNavihiparimANaM karei, nannattha cauhiM vAhaNehiM disAyattiehiM cauhiM vAhaNehiM saMvAhaNihiM, avasesaM savvaM vAhaNavihiM paccakkhAi / tayANaMtaraM ca NaM uvabhoga- paribhogavihiM paccakkhAyamANe ullaNiyAvihiparimANaM karer3a, nannattha egAe gaMdhakAsAIe, avasesaM savvaM ullaNiyAvihiM paccakkhAi / tayANaMtaraM ca NaM daMtavaNavihiparimANaM karei, nannattha egeNaM allalaTThImahueNaM avasesaM savvaM daMtavaNavihiM paccakkhAi / tayANaMtaraM caNaM phalavihiparimANaM karei, nannattha egeNaM khIrAmalaeNaM, avasesaM savvaM phalavihiM paccakkhAi | tayANaMtaraM ca NaM abbhaMgaNavihi- parimANaM karei, nannattha sayapAgasahassapAgehiM tellehiM avasesaM savva abbhaMgaNavihiM paccakkhAi | tayANaMtaraM ca NaM uvvaTTaNAvihiparimANaM karei, nannattha egeNaM surabhiNA gaMdhaTTaeNaM avasesaM savvaM uvvaTTaNAvihiM paccakkhAi / tayANaMtaraM ca NaM majjaNavihiparimANaM karei, nannattha aTThahiM uTThiehiM udagassa ghaDaehiM, avasesaM savvaM majjaNavihiM paccakkhAi / tayANaMtaraM ca NaM vatthavihiparimANaM karei, nannattha egeNaM khomajuyaleNaM avasesaM savvaM vatthavihiM paccakkhAi / tayANaMtaraM ca NaM vilevaNavihiparimANaM karei, nannattha agaru - kuMkuma caMdaNamAdiehiM, avasesaM savvaM vilevaNavihiM paccakkhAi / tayANaMtaraM ca NaM pupphavihiparimANaM karei, nannattha egeNaM suddhaparameNaM mAlaikusumadAmeNaM vA, avasesaM savvaM pupphavihiM paccakkhAi / tayANaMtaraM ca Na AbharaNa - vihiparimANaM karei, nannattha maTThakaNNejjaehiM nAmamuddAe ya avasesaM savvaM AbharaNavihiM paccakkhAi / tayA-NaMtaraM ca NaM dhuvaNavihiparimANaM karei, nannattha agaru - turukka-dhUvamAdihiM, avasesaM savvaM dhUvaNavihiM pacca-kkhAi / tayANaMtaraM ca NaM bhoyaNavihiparimANaM karemANe pejja-vihiparimANaM karei, nannattha egAe kaTThapejjAe avasesaM savvaM pejjavihiM paccakkhAi / tayANaMtaraM ca NaM bhakkhavihiparimANaM karei, nannattha egehiM ghayapuNNehiM khaMDakhajjaehiM vA avasesaM savvaM bhakkhavihiM paccakkhAi / tayANaMtaraM caNaM odaNavihiparimANaM karei, nannattha kalamasAli odaNeNaM avasesaM savvaM odaNavihiM paccakkhAi / tayANaMtaraM ca sUvavihiparimANaM karei, nannattha kalAyasUveNaM vA muggasUveNa vA mAsasUveNa vA, avasesaM savvaM sUvavihiM paccakkhAi / tayANaMtaraM ca NaM ghayavihiparimANaM karei, nannattha sAradieNaM goghayamaMDeNaM avasesaM savvaM [4] [ 7-uvAsaga dasAo] [muni dIparatnasAgara saMzodhitaH] Page #6 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1 ghayavihiM paccakkhAi / tayANaMtaraM ca NaM sAgavihiparimANaM karei, nannattha vatthusAeNaM vA tuMbasAeNa vA sutthisAeNa vyasAeNa vA, avasesaM savvaM sAgavihiM paccakkhAi / tayANaMtaraM ca NaM mAhurayavihiparimANaM karei, nannattha egeNaM pAlaMkAmAharaeNaM, avasesaM savvaM mAharayavihiM paccakkhAi / tayANaMtaraM ca NaM jemaNavihiparimANaM karei, nannattha sehaMbadAliyaMbehiM, avasesaM savvaM jemaNavihiM paccakkhAi / tayANaMtaraM ca NaM pANiyavihiparimANaM karei, nannattha egeNaM aMtalikkhodaeNaM, avasesaM savvaM pANiyavihiM paccakkhAi / tayANaMtaraM ca NaM mahavAsavihiparimANaM karei, nannattha paMcasogaMdhieNaM taMboleNaM, avasesaM savvaM mahavAsavihiM paccakkhAi / tayANaMtaraM ca NaM cauvvihaM aNaTThAdaMDaM paccakkhAi taM jahA- avajjhANAcaritaM pamAyAcaritaM hiMsappayANaM pAvakammovadese / [9] iha khalu! AnaMdAi samaNe bhagavaM mahAvIre AnaMdaM samaNovAsagaM evaM vayAsI- evaM khalu AnaMdA! samaNovAsaeNaM abhigayajIvAjIveNaM jAva aNaikkamaNijjeNaM sammattassa paMca atiyArA peyAlA jANi-yavvA na samAyariyavvA, taM jahA- saMkA kaMkhA vitigicchA parapAsaMDapasaMsA parapAsaMDasaMthave | tayANaMtaraM ca NaM thUlagassa pANAivAyaveramaNassa samaNovAsaeNaM paMca atiyArA peyAlA jANiyavvA na samAyariyavvA, taM jahA- baMdhe vahe chavicchede atibhAre bhattapANavocchede / tayANaMtaraM ca NaM thUlagassa musAvAyaveramaNassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- sahasAabbhakkhANe rahassabbhakkhANe sadAramaMtabhee mosevaese kUDalehakaraNe | tayANaMtaraM ca NaM thUlagassa adinnAdANaveramaNassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- teNAhaDe takkarappaoge viruddharajjAtikkame kUDatalakUDamANe tppddi-ruuvgvvhaare| tayANaMtaraM ca NaM sadArasaMtosIe samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- ittariyapariggahiyAgamaNe apariggahiyAgamaNe aNaMgakiDDA paravivAhakaraNe kAmabhogetivvAbhilAse tayANaMtaraM ca NaM icchAparimANassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- khettavatthupamANAtikkame hiraNNasuvaNNapamANAtikkame dhaNadhaNNapamANAtikkame dupayacauppayapamANatikkame kaviyapamANAtikkame / tayANaMtaraM ca NaM disivayassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAya-riyavvA taM jahA- ur3aDhadisipamANAtikkame ahodisipamANAtikkame tiriyadisipamANAtikkame khettavuDDhI stiaNtrddhaa| tayANaMtaraM ca NaM uvabhogaparibhoge vihe pannatte taM jahA- bhoyaNao kammao ya, tattha NaM bhoyaNao sama-NovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA, taM jahA- sacittAhAre sacittapaDibaddhAhAre appauli-osahibhakkhaNayA duppauliosahibhakkhaNayA tucchosahibhakkhaNayA, [muni dIparatnasAgara saMzodhitaH] [5] [7-uvAsaga dasAo] Page #7 -------------------------------------------------------------------------- ________________ kammao NaM samaNovAsaeNaM pannarasa kammAdANAiM jANiyavvAiM na samAyariyavvAiM taM jahAiMgAlakamme vaNakamme sADIkamme bhADIkamme phoDIkamme daMtavANijje lakkhavANijje rasavANijje visavAajjhayaNaM-1 Nijje kesavANijje jaMtapIlaNakamme nillaMchaNakamme davaggidAvaNayA saradahatalAgaparisosaNayA asatIjaNaposaNayA / tayANaMtaraM ca NaM aNadvAdaMDa- veramaNassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- kaMdappe kukkuie moharie saMjuttAhikaraNe uvabhogaparibhogAtiritte / tayANaMtaraM ca NaM sAmAiyassa samaNovAsaeNaM paMca atiyArA jANi yavvA na samAyariyavvA taM jahA- maNaduppaNihANe vaiduppaNihANe kAyaduppaNihANe sAmAiyassa satia karaNayA sAmAiyassa aNavadviyassa karaNayA / tayANaMtaraM ca NaM desAvagAsiyassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- ANavaNappaoge pesaNavaNappaoge saddANuvAe rUvANuvAe bahiyApoggalapakkheve / tayANaMtaraM ca NaM posahovavAsassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- appaDilehiya-duppaDilehiya-sijjAsaMthAre appamajjiya- duppamajjiya-sijjAsaMthAre appaDa - lehiya-duppaDileya-uccArapAsavaNabhUmI appamajjiya-duppamajjiya-uccArapAsavaNabhUmI posahovavAsassa sammaM aNaNupAlaNayA / tayANaMtaraM ca NaM ahAsaMvibhAgassa samaNovAsaeNaM paMca atiyArA jANiyavvA na samAyariyavvA taM jahA- sacittanikkhevaNayA sacittapihaNayA kAlAtikkame paravavadese macchariyA | tayANaMtaraM ca NaM apacchima mAraNaMtiya-saMlehaNA - jhUsaNArAhaNAe paMca atiyAra jANiyavvA na samAyariyavvA taM jahA ihalogAsaMsappaoge paralogAsaMsappaoge jIviyAsaMsappaoge maraNAsaMsappaoge kAmabhogAsaMsappaoge / [10] tae NaM se AnaMde gAhAvaI samaNassa bhagavao mahAvIrassa aMtie paMcANuvvaiyaM sattasikkhAvaiyaM- duvAlasavihaM sAvayadhammaM paDivajjati paDivajjittA samaNaM bhagavaM mahAvIraM vaMdai namasa vaMdittA namaMsittA evaM vayAsI no khalu me bhaMte! kappar3a ajjappabhir3aM aNNautthie vA aNNautthiya devayANi vA aNNautthiya-pariggahiyANi vA arahaMtaceiyAiM vaMdittae vA namaMsittae vA, puvviM aNAlatteNaM Alavitta vA saMlavittae vA, tesiM asaNaM vA pANaM vA khAimaM vA sAimaM vA tAuM vA anuppadAuM vA, nannattha rAyAbhiogeNaM gaNAbhiogeNaM balAbhiogeNaM devayAbhiogeNaM guruniggaheNaM vittikaMtAreNaM / kappar3a meM samaNe niggaMthe phAsueNaM esaNijjeNaM asaNa pANa- khAima sAimeNaM vattha-paDiggahakaMbala-pAyapuMchaNeNaM pIDha-phalaga - sejjA- saMthAraeNaM osaha - bhesajjeNa ya paDilAbhemANassa viharittae-tti kaTTu imaM eyArUvaM abhiggahaM abhigiNhai abhiginhittA pasiNAI pucchara pucchittA aTThAI Adi AdiyattA samaNaM bhagavaM mahAvIraM tikkhutto vaMdai namaMsai vaMdittA namaMsittA samaNassa bhagavao mahAvIrassa aMtiyAo dUipalAsAo ceiyAo paDiNikkhamai paDiNikkhamittA jeNeva vANiyagAme nayare jeNeva sae gihe jeNeva sivAnaMdA bhAriyA teNeva uvAgacchai uvAgacchittA sivAnaMda bhAriyaM evaM vayAsI [muni dIparatnasAgara saMzodhitaH] [6] [ 7-uvAsaga dasAo] Page #8 -------------------------------------------------------------------------- ________________ evaM khalu devANuppie! mae samaNassa bhagavao mahAvIrassa aMtie dhamme nisaMte, se vi ya dhamme me icchie paDicchie abhiruie, taM gacchAhi NaM tuma devANuppie! samaNaM bhagavaM mahAvIraM vaMdAhi jAva pajjuvAsAhi, samaNassa bhagavao mahAvIrassa aMtie iyaM sattasikkhAvaiyaM-dvAlasavihaM gihidhamma ajjhayaNaM-1 paDivajjAhi / ___[11] tae NaM sA sivAnaMdA bhAriyA AnaMdeNaM samaNovAsaeNaM evaM vuttA samANA hadvatuTThA0 jAva saddAvei saddAvettA evaM vayAsI- khippAmeva lahukaraNajutta-joiyaM jAva pajjuvAsai / tae NaM samaNe bhagavaM mahAvIre sivAnaMdAe tIse ya mahai jAva dhamma parikahei, tae NaM sA sivAnaMdA samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma hadvatuTTha- jAva gihidhamma paDivajjar3a paDivajjittA0 tameva dhammiyaM jANappavaraM duruhai duruhittA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / [12] bhaMteti bhagavaM goyame samaNaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsIpahU NaM bhaMte! ANaMde samaNovAsae devANuppiyANaM aMtie muMDe jAva pavvaittae? no iNaDhe samaDhe, goyamA! ANaMde NaM samaNovAsae bahaiM vAsAiM samaNovAsagapariyAgaM pAuNihiti pAuNihittA sohamme kappe aruNAbhe vimANe devattAe uvavajjihiti / tattha NaM atthegaiyANaM devANaM cattAri paliovamAiM ThiI pannattA, tattha NaM ANaMdassa vi samaNovAsagassa cattAri paliovamAiM ThiI pannattA bhavissaI / tae NaM samaNe bhagavaM! mahAvIre aNNadA kadAi jAva viharai / / [13] tae NaM se ANaMde samaNovAsae jAe- abhigayajIvAjIve jAva paDilAbhemANe vihri| tae NaM sA sivAnaMdA bhAriyA samaNovAsiyA jAyA-jAva paDilAbhe-mANI viharai / [14] tae NaM tassa AnaMdassa samaNovAsagassa uccAvaehiM sIlavvayaguNa-veramaNapaccakkhANa-posahovavAsehiM appANaM bhAvemANassa coddasa saMvaccharAI vIikkaMtAI, pannarasamassa saMvaccharassa aMtarA vaTTamANassa aNNadA kadAi pavvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappajjittA evaM khalu ahaM vANiyagAme nayare bahaNaM rAIsara-jAva sayassa vi ya NaM kur3abassa jAva AdhAre, taM eteNaM vakkheveNaM ahaM no saMcAemi samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannattiM uvasaMpajjittA NaM viharittae / taM seyaM khala mamaM kallaM jAva jalaMte viplaM asaNaM-pANaM-khAima-sAimaM jahA pUraNo jAva jeTTaputtaM kuTuMbe ThavettA taM mittaM jAva jeTTaputtaM ca ApucchittA kollAe saNNivese nAyakulaMsi posahasAlaM paDilehittA samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannattiM uvasaMpajjittA NaM viharittae evaM saMpehai saMpehettA kallaM jAva taheva jimiyamattattarAgae taM mitta jAva viuleNaM pappha0 sakkArei sammANei sakkArettA sammANettA tasseva mitta jAva purao jeTThaputtaM saddAvei saddAvettA evaM vayAsI evaM khalu puttA! ahaM vANiyagAme nayare bahUNaM rAIsara jahA ciMtiyaM jAva viharittae, taM seyaM khalu mama idANi tuma sayassa kuDubassa medi pamANaM AhAraM AlabaMNaM cakkhaM ThAvettA jAva viharittae | tae NaM se jeTThapatte ANaMdassa samaNovAsagassa taha tti eyamaTuM viNaeNaM paDisaNeti / [muni dIparatnasAgara saMzodhitaH] [7] [7-uvAsaga dasAo] Page #9 -------------------------------------------------------------------------- ________________ tae NaM se AnaMde samaNovAsae tasseva mitta jAva purao jeTTaputtaM kuTuMbe ThAveti ThAvettA evaM vayAsI- mA NaM devANuppiyA! tubbhe ajjappabhiI kei mamaM bahUsu kajjesu jAva Apucchau vA paDipucchau vA mamaM aTThAe asaNaM vA pANaM vA khAimaM vA sAimaM vA uvakkhaDeu vA uvakareu vA / tae NaM se ANaMde samaNovAsae jeTTaputtaM mitta-nAiM0 Apucchar3a ApucchittA sayAo gihAo ajjhayaNaM-1 paDiNikkhamai paDiNikkhamittA vANiyagAmaM nayaraM majjhaMmajjheNaM niggacchada niggacchittA jeNeva kollAe saNNivese jeNeva nAyakale jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA posahasAlaM pamajjai pamAjjittA uccAra-pAsavaNabhUmi paDilehei paDilehettA dabbhasaMthArayaM saMtharei saMtharettA dabbhasaMthArayaM duruhai duhittA posahasAlAe posahie jAva dabbhasaMthArovagae samaNassa bhagavao mahAvIrassa aMtiyaM dhammapaNNattiM uvasaMpajjittA NaM viharai / [15] tae NaM se ANaMde samaNovAsae uvAsagapaDimAo uvasaMpajjittA NaM viharai, tae NaM se ANaMde samaNovAsae paDhamaM uvAsagapaDimaM ahAsattaM ahAkappaM ahAmagga ahAtaccaM sammaM kAeNaM phAsei pAlei sohei tIrei kittei ArAhei / tae NaM se ANaMde samaNovAsae doccaM uvAsagapaDimaM evaM taccaM cautthaM paMcamaM chaTuM sattama aTThamaM navamaM dasamaM ekkArasamaM ArAhei / - [16] tae NaM se ANaMde samaNovAsae imeNaM eyArUveNaM orAleNaM viuleNaM payaMtteNaM paggahieNaM tavokammeNaM sukke jAva kise dhamaNisaMtae jAe / tae NaM tassa ANaMdassa samaNovAsagassa aNNadA kadAi pavvarattA jAva dhammajAgariyaM jAgaramANassa ayaM ajjhatthie ciMtie pattie maNogae saMkappe samappajjitthA-evaM khala ahaM imeNaM jAva dhammaNisaMta jAe, taM jAva atthi tA me uTThANe jAva saddhA-dhii-saMvege jAva ya me dhammAyarie dhammovaesae samaNe bhagavaM mahAvIre jiNe sahatthI viharai tAva tA me seyaM kallaM jAva jalaMte apacchimamAraNaMtiyasaMlehaNA-jhUsaNA-jhUsiyassa bhattapANa-paDiyAikkhi-yassa kAlaM aNavakaMkhamANassa viharittae-evaM saMpehei saMpehettA kallaM apacchima mAraNaMtiya jAva kAlaM aNavakaMkhamANe viharai / tae NaM tassa ANaMdassa samaNaovAsagassa aNNadA kadAi subheNaM ajjhavasANeNaM subheNaM pariNAmeNaM lesAhiM visujjhamANIhiM tadAvaraNijjANaM kammANaM khaovasameNaM ohinANe samappaNNe- patthime NaM lavaNasamadde paMcajoyaNasayAI khettaM jANi pAsai, evaM dakkhiNeNaM paccatthimeNa ya, uttare NaM jAva cullahimaMlavaMtaM vAsadharapavvayaM jANai pAsai, uDDhaM jAva sohammaM kappaM jANai pAsai, ahe jAva imIse rayaNappabhAe puDhavIe lolayaccutaM narayaM caurAsItivAsasahassadvitiyaM jANai pAsai / [17] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosarie, parisA niggayA, jAva paDigayA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeDhe aMtevAsI iMdabhUI nAma aNagAre goyamasagotte NaM sattussehe samacaurasaMsaMThANaNasaMThie vajjarisaenArAyaNasaMghayaNe kaNagapulaganighasa-pamhagore uggatave dittatave tattatave mahAtave orAle ghore ghoraguNe ghoratavassI [muni dIparatnasAgara saMzodhitaH] [8] [7-uvAsaga dasAo] Page #10 -------------------------------------------------------------------------- ________________ ghorabaMbhaceravAsI ucchUDhasarIre saMkhitta-viulateyalesse chachaTTeNaM aNikkhitteNaM tavokammeNaM saMjameNaM tavasA appA bhAvemANe viharai / taNaM se bhagavaM goyame chaTThakkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei biiyAe porisIe jhANaM jhiyAiM taiyAe porisIe aturiyamacavalamasaMbhaMte muhapottiyaM paDileheiM paDilehettA bhAyaNavatthAiM paDilehei paDilehettA bhAyaNAI pamajjai pamajjittA bhAyaNAiM uggAheiM uggAhettA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdaD namaMsai vaMdittA maMsittA evaM vayAsI ajjhayaNaM-1 icchAmi NaM bhaMte tubbhehiM abbhaNuNNAe samANe chaTThakkhamaNapAraNagaMsi vANiyagAme nayare ucca-nIca-majjhimAiM kulAI gharasamu-dANassa bhikkhAyariyAe aDittae, ahAsuhaM devANuppiyA mA paDibaMdha kareha | taNaM bhagavaM goyame samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe samaNassa bhagavao mahAvIrassa aMtiyAo dUipalAsAo ceiyAo paDiNikkhamai paDiNikkhamittA aturiyamacavalamasaMbhaM jugaMtarapaloNAe diTThIe purao iriyaM sohemANe- sohemANe jeNeva vANiyagAme nayare teNeva uvAgacchai uvAgacchittA vANiyagAme nayare ucca-nIyamajjhimAiM kulAI gharasamudANassa bhikkhAyariyaM aDD / tae NaM se bhagavaM goyame vANiyagAme nayare jahA pannattIe tahA jAva bhikkhAyariyAe aDamANe ahApajjattaM bhattapANa paDiggAhei paDiggAhettA vANiyagAmAo nayarAo paDiNiggacchai paDiNiggacchittA kollAyassa saNNivesassa adUrasAmaMteNaM vIIvayamANe bahujaNasaddaM nisAmei bahujaNo aNNamaNNassa evamAikkhar3a evaM bhAsai evaM paNNavei evaM paruvei evaM khalu devANuppiyA ! samaNassa bhagavao mahAvIrassa aMtevAsI AnaMde nAmaM samaNovAsa posahasAe apacchima jAva aNavakhaMmANe viharar3a / tae NaM tassa goyamassa bahujaNassa aMtie eyamaTThe soccA nisamma ayameyArUve ajjhattha jAva samuppajjitthA-taM gacchAmi NaM ANaMda samaNovAsayaM pAsAmi evaM saMpehei saMpehettA jeNeva kollAe saNNivese jeNeva posahasAlA jeNeva ANaMde samaNovAsae teNeva uvAgacchai / taNaM se AnaMde samaNovAsae bhagavaM goyamaM ejjamANaM pAsai pAsittA haTThatuTTha jAva hiyae bhagavaM goyamaM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI evaM khalu bhaMte! ahaM imeNaM orAleNaM jAva kise dhamaNisaMtae jAe, no saMcAemi devANuppiyassa aMtiyaM pAubbhavittA NaM tikkhutto muddhANeNaM pAde su abhivaMdittae, tubbhe NaM bhaMte! icchAkkAreNaM aNabhioeNaM io ceva eha, je NaM devANuppiyANaM tikkhutto muddhANeNaM pAdesu vaMdAmi nama'sAmi / taNaM se bhagavaM goyame jeNeva AnaMde samaNovAsae teNeva uvAgacchAi / [18] tae NaM se AnaMde samaNovAsae bhagavao goyamassa tikkhutto muddhANeNaM pAdesu vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI- atthi NaM bhaMte! gihiNo gihajjhAvasaMtassa ohinANe samuppajjai ? haMtA atthi ! jai NaM bhaMte! gihiNo jAva samuppajjai, evaM khalu bhaMte! vi gihiNo gihamajjhAvasaMtassa ohinANe samuppaNNe-puratthime NaM lavaNasamudde paMcajoyaNasayAI jAva loluyaccutaM narayaM jANAmi paasaami| [muni dIparatnasAgara saMzodhitaH ] [9] [7-uvAsaga dasAo] Page #11 -------------------------------------------------------------------------- ________________ tae NaM se bhagavaM goyame AnaMda samaNovAsayaM evaM vayAsI- atthi NaM AnaMdA! gihiNo jAva samappajjai, no ceva NaM emahAlae, taM NaM tamaM ANaMdA! eyassa ThANassa AloehiM jAva tavokamma paDivajjAhiM / tae NaM se ANaMde samaNovAsae bhagavaM goyamaM evaM vayAsI- atthi NaM bhaMte! jiNavayaNe saMtANaM taccANaM tahiyANaM sabbhayANaM bhAvANaM Aloijjai jAva paDivajjii? no iNaDhe samaTe / jai NaM bhaMte! jiNavayaNe saMtANaM jAva bhAvANaM no Aloijjai jAva tavokammaM no paDivajjii taM NaM bhaMte! tubbhe ceva eyassa ThANassa Aloeha jAva paDivajjeha | ajjhayaNaM-1 tae NaM se bhagavaM goyame ANaMdeNaM samaNAsaeNaM evaM vRtte samANe saMkie kaMkhie vitigicchasamAvaNNe ANaMdassa samaNovAsagassa aMtiyAo paDiNikkhamai paDiNikkhamittA jeNeva duipalAse ceie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchada uvAgacchittA samaNassa bhagavao mahAvIrassa adUrasAmaMte gamaNAgamaNAe paDikkamai paDikkamittA esaNamaNesaNaM Aloei AloettA bhattapANa paDidaMsei paDidaMsittA samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsI evaM khala bhaMte! ahaM tubbhehiM abbaNaNNAe taM ceva savvaM kahei jAva tae NaM ahaM saMkie kaMkhie vitigicchasamAvaNNe ANaMdassa samaNovAsagassa aMtiyAo paDiNikkhAmi paDiNikkhamittA jeNeva ihaM teNeva havvAmAgae, taM NaM bhaMte! kiM ANaMdeNaM samaNovAsaeNaM tassa ThANassa AloeyavvA jAva paDivajjeyavvaM udAha mae? goyamAi samaNe bhagavaM mahAvIre bhagavaM goyamaM eva vayAsI- goyamA! tumaM ceva NaM tassa ThANassa AloehiM jAva paDivajjAhiM, ANaMdaM ca samaNovAsayaM eyamaDheM khAmehiM / tae NaM se bhagavaM goyame samaNasA bhagavao mahAvIrassa taha tti eyamaTuM viNaeNaM paDisaNei paDisaNettA tassa ThANassa Aloei jAva paDivajjai, ANaMdaM ca samaNovAsayaM eyamaDheM khAmei / tae NaM samaNe bhagavaM mahAvIre aNNadA kadAi bahiyA jaNavayavihAraM viharai / [19] tae NaM se AnaMde samaNovAsae bahaMhi sIla-vvaehiM jAva appANaM bhAvettA vIsaM vAsAI samaNovAsagapariyAgaM pAuNittA ekkArasa ya uvAsagapaDimAo samma kAeNaM phAsittA mAsiyAe saMlehaNAe attANaM jhUsittA sahi bhattAI aNasaNAe chedettA Aloiya-paDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe sohammavaDeMsagassa mahAvimANassa uttarapatthime NaM aruNAbhe vimANe devattAe uvavaNNe | tattha NaM atthegaiyANaM devANaM cattAri paliovamAiM ThiI pannattA tattha NaM ANaMdassa vi devassa cattAri paliovamAI ThiI pannattA / AnaMde NaM bhaMte! deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caittA kahiM gacchihii kahiM uvavajjihii? goyamA! mahAvidehe vAse sijjhihii0 nikkhevo / . paDhamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM * [ / bIaM ajjhayaNaM-kAmadeve / / [muni dIparatnasAgara saMzodhitaH] [10] [7-uvAsaga dasAo] Page #12 -------------------------------------------------------------------------- ________________ [20] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM sattamassa aMgassa uvAsagadasANaM paDhamassa ajjhayaNassa ayamaDhe pannatte, doccassa NaM bhaMte! ajjhayaNassa ke aDhe pannatte? ___ evaM khala jaMba! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA, puNNabhadde ceie, jiyasattU rAyA, kAmadeve gAhAvaI, bhaddAbhAriyA, cha hiraNNakoDIo nihANapauttAo cha hiraNNakoDIo vaDhipautAo cha hiraNNakoDIo pavittharapauttAo cha vayA dasagosAhassieNaM vaeNaM hotthA / samosaraNaM / jahA ANaMdo tahA niggao, taheva sAvayadhamma paDivajjai, sA ceva vattavvayA jAva jedvapattaM mitta-nAI ApacchittA jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA jahA ANaMdo jAva samaNassa bhagaajjhayaNaM-2 vao mahAvIrassa aMtiyaM dhammapannatti uvasaMpajjittA NaM viharai / [21] tae NaM tassa kAmadevassa samaNovAsagassa pavvarattAvarattakAlasamayaMsi ege deve mAyI micchadiTThI aMtiyaM pAubbhUe / tae NaM se deve egaM mahaM pisAyarUvaM viuvvai tassa NaM divassa pisAyarUvassa ime eyArUve vaNNAvAse pannatte-sIsaM se gokilaMja-saMThANa-saMThiya sAlibhasella-sarisA se kesA kavilateNaM dippamANA mahalla uTThiyA-kamalla-saMThANa-saMThiyaM niDAlaM muguMsapucchaM va tassa bhumakAo phuggaphuggao vigayabIbhatsadasaNAo sIsaghaDiviNiggayAiM acchINi vigaya-bIbhatsa-dasaNAI kaNNA jaha sppa-kattaraM ceva vigaya-bIbhatsa-daMsaNijjA, urabbhapaDasaMnibhA se nAsA, jhusirA jamala-cullI-saMThANa-saMThiyA do vi tassa nAsApuDayA, ghoDayapuMcchaM va tassa maMsUI kavila-kavilAI vigaya-bIbhatsa-daMsaNAI, uTThA uTThassa ceva laMbA, phAlasarisA se daMtA, jibbhA jaha juppa-kattaraM ceva vigaya-bIbhatsa-dasaNAI, uTThA uTThassa ceva laMbA phAlasarisA se daMtA, jibbhA jaha sappa-kattaraM ceva vigayabIbhatsadaMsaNijjA hala-kuDDAla-saMThiyA se haNyA, galla-kaDillaM ca tassa khaDDaM phuTTa kavilaM pharusaM mahallaM, muiMgAkArovame se khaMdhe, pUvarakavADovame se vacche, koTThiyA-saMThANa-saMThiyA do vi tassa bAhA, nisApAhANasaMThANa-saMThiyA do vi tassa aggahatthA, nisAloDha-saMDhANa-saMThiyAo hatthes aMgulIo, sippi-puDagasaMThiyA se nakkhA, pahAviya-pasevao vva uraMsi laMbaMti do vi tassa thaNayA, poTTe ayakoDhao vva vaDhe, pANa-kalaMdasarisA se nAhI, sikkaga-saMThANa-saMThie se nette kiNNapaDasaMThANa-saMThiyA do vi tassa vasaNA, jamalakoTThiyA-saMThANa-saMThiyA do vi tassa UrU, ajjuNa-gaTTha va tassa jANUI kuDila-kuDilAI vigaya-bIbhatsadaMsaNAI, jaMdhAo kakkhaDIo lomehiM uvaciyAo, aharI-saMThANa-saMThiyA do vi tassa pAyA, aharI-loDha-saMThANa-saMThiyAo pAesa aMgalIo, sippipuDasaMThiyA se nakkhA laDaha-maDaha-jANue vigaya-bhagga-bhugga-bhumae avadAliya-vayaNa-vivaranillAliyaggajIhe saraDa-kayamAliyAe uMdumAlA-pariNaddha-skayaciMdhe naula-kayakaNNapUre sappakayavegacche apphoDate abhigajjate bhIma-mukkaTTahAse nANAviha-paMcavaNNehiM lomehiM uvacie egaM mahaM nIluppalagavalaguliya ayasikusumappagAsaM asiM khuradhAraM gahAya jeNeva posahasAlA jeNeva kAmadeve samaNovAsae teNeva uvAgacchada uvAgacchittA Asuratte ruDhe kuvie caMDikakie misimisIyamANe kAmadevaM samaNovAsayaM evaM vayAsI [muni dIparatnasAgara saMzodhitaH] [11] [7-uvAsaga dasAo] Page #13 -------------------------------------------------------------------------- ________________ haM bho! kAmadevA! samaNovAsayA appatthipayatthiyA duraMta-paMta-lakkhaNA hINapaNNacAuddasiyA siri-hiri-dhii-kitti-parivajjiyA! dhammakAmayA pannakAmayA saggakAmayA mokkhakAmayA dhammakaMkhiyA pannakaMkhiyA saggakaMkhiyA mokkhakaMkhiyA dhammapivAsiyA pannapivAsiyA saggapivAsiyA mokkha-pivAsiyA! no khalu kappar3a tava devANuppiyA! jaMsIlAiM vayAiM veramaNAI paccakkhANAiM posahovavAsAiM cAlittae vA khobhittae vA khaMDittae vA bhaMjittae vA ujjhittae vA pariccaittae vA, taM jai NaM tumaM ajja sIlAI jAva posahovavasAI na chaDDesi na bhaMjesi to taM ahaM ajja imeNaM nIlappala jAva asiNA khaMDAkhaMDi karemi, jahA- NaM tamaM devANappiyA! aTTa-duhaTTa-vasaTTe akAle ceva jIviyAo vavarovijjasi | tae NaM se kAmadeve samaNovAsae teNaM divveNaM pisAyarUveNaM evaM vRtte samANe abhIe atatthe aNuvvigge akhubhie acalie asaMbhaMte tusiNIe dhammajjhANovagae viharai / ajjhayaNaM-2 [22] tae NaM se divve pisAyarUve kAmadevaM samaNovAsayaM abhIyaM jAva dhammajjhANovagayaM viharamANaM pAsai pAsittA, doccaM pi taccaM pi kAmadevaM samaNovAsayaM evaM vayAsI haM bho kAmadevA! samaNovAsayA apatthiyapatthiyA jai NaM tamaM ajja jAva jIviyAo vavarovijjasi | tae NaM se kAmadeve samaNovAsae teNaM divveNaM pisAyarUveNaM doccaM pi taccaM pi evaM vRtte samANe abhIe jAva dhammajjhANovagae viharai / tae NaM se divve pisAyarUve kAmadevaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai pAsittA Asuratte jAva tivaliyaM bhiuDiM niDAle sAhaTTa kAmadevaM samaNovAsayaM nIluppala-jAva asiNA khaMDAkhaMDi karei / tae NaM se kAmadeve samaNovAsae taM ujjalaM jAva durahiyAsaM veyaNaM sammaM sahai jAva ahiyAsei / [23] tae NaM se divve pisAyarUve kAmadevaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai pAsittA jAhe no saMcAei kAmadevaM samaNovAsayaM niggaMthAo pAvayaNAo cAlittae vA khobhittae vA vipariNittae vA tAhe saMte taMte paritaMte saNiyaM saNiyaM paccosakkar3a paccosakkittA posahasAlAo paDiNikkhamai paDikaNikkhamittA divvaM pisAyarUvaM vippajahai vippajahittA / egaM mahaM divvaM hatthirUvaM viuvvai-sattaMgapaidviyaM sammaM saMThiyaM sajAtaM parato udaggaM pidvato varAhaM ayAcchiM alaMbakacchiM palaMba-laMbodarAdharakaraM abbhaggaya-maula-malliyA-vimala-dhavaladaMtaM kaMcaNosIpaviTThadaMtaM ANAmiya-cAvalaliya-saMvelliyaggasoMDaM kamma-paDipaNNacalaNaM vIsatinakhaM allI juttapacchaM mattaM mehamiva gulaguletaM maNa-pavaNa-jaiNavegaM-divvaM hatthirUvaM viuvvittA jeNeva posahasAlA jeNeva kAmadeve samaNovAsae teNeva uvAgacchai uvAgacchittA kAmadevaM samaNovAsayaM evaM vayAsI haM bho! kAmadevA! samaNovAsayA taheva bhaNai na bhaMjesi to taM ahaM ajja soMDAe geNhAmi geNhittA posahasAlAo nINemi nINettA uDDhaM vehAsaM uvvihAmi uvvihittA tikkhehaM daMtamusalehiM paDicchAmi paDicchittA ahe dharaNitalaMsi tikkhutto pAesu lolemi jahA- NaM tuma devANuppiyA! aTTa-duhaTTavasaTTe akAle ceva jIviyAo vavarovijjasi / tae NaM se kAmadeve samaNovAsae teNaM divveNaM hatthireNaM evaM vRtte samANe abhIe jAva vihri| [muni dIparatnasAgara saMzodhitaH] [12] [7-uvAsaga dasAo] Page #14 -------------------------------------------------------------------------- ________________ tae NaM se divve hatthirUve kAmadevaM samaNaovAsayaM abhIyaM jAva viharamANaM pAsai pAsittA doccaM pi taccaM pi kAmadevaM [samaNovAsayaM evaM vayAsI- haM bho kAmadevA! taheva jAva so'vi viharai / tae NaM se divve hatthirUve kAmadevaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai pAsittA Asuratte rUDhe kavie caMDikkie misimisIyamANe kAmadevaM samaNovAsayaM soMDAe geNheti geNhittA uDDhaM vehAsaM uvvihai uvvihittA tikkhehiM daMtamasalehiM paDicchar3a paDicchittA ahe dharaNitalaMsi tiktto pAes lolei / tae NaM se kAmadeve samaNovAsae taM ujjalaM jAva ahiyAsei / [24] tae NaM se divve hatthirUve kAmadevaM samaNovAsayaM jAhe no saMcAei jAva saNiyaMsaNiyaM paccosakkai paccosakkittA posahasAlAo paDiNikkhamai paDiNikkhamittA divvaM hatthirUvaM vippaajjhayaNaM-2 jahai vippajahittA egaM mahaM divvaM sapparUvaM viuvvai uggavisaM caMDavisaM ghoravisaM mahAkAyaM masImasAkAlagaM nayaNavisarosapaNNaM aMjaNapaMja-nigarappagAsaM rattacchaM lohiyaloyaNaM jamalajayalacaMcalacalaMta-jIhaM gharaNIyalaveNibhUyaM ukkaDa-phuDa-kuDila-jaDila-kakkasa-viyaDa-phaDADovakaraNadacchaMlohAgara-dhammamANa-dhamadhametaghosaM aNAga-liyadivva-pacaDarosaMdivvaM sapparUvaM viuvavittA jeNeva posahasAlA jeNeva kAmadeve samaNovAsae teNeva uvAgacchai uvAgacchittA kAmedevaM samaNovAsayaM evaM vayAsI haM bho kAmadevA! samaNovAsayA jAva na bhaMjesi to te ajjeva ahaM sarasarassa kAyaM duruhAmi duruhittA pacchimeNaM bhAeNaM tikkhutto gIvaM veDhemi veDhittA tikkhAhiM visaparigatAhiM dADhAhiM uraMsi ceva nikaTTemi jahA- NaM tumaM devANuppiyA! aTTa-duhaTTa-vasaTTe akAle ceva jIviyAo vavarovijjasi / tae NaM se kAmadeve samaNovAsae teNaM divveNaM sapparaveNaM evaM vutte samANe abhIe jAva viharar3a, so'vi doccaM pi taccaM pi bhaNai, kAmadevo'vi jAva viharai / tae NaM se divve sapparUve kAmadevaM samaNovAsayaM abhIyaM jAva pAsai pAsittA Asuratte ruDhe kavie caMDikkie misimisIyamANe kAmadevassa sarasarassa kAyaM duruhai duhittA pacchimeNaM bhAeNaM tikkhutto gIvaM veDhe veDhittA tikkhAhiM visaparigatAhiM dADhAhiM uraMsi ceva nikaTTei / tae NaM se kAmadeve samaNovAsae taM ujjalaM jAva ahiyAser3a / [25] tae NaM se divve sapparUve kAmadevaM samaNovAsayaM abhIyaM jAva pAsai pAsittA jAhe no saMcAei kAmadevaM samaNovAsayaM niggaMthAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmette vA tAhe saMte taMte paritaMte saNiyaM saNiyaM paccosakkar3a paccosakkittA posahasAlAo paDiNikkhamai paDiNikkhamittA divvaM sapparUvaM vippajahai vippajahittA egaM mahaM divvaM devarUvaM viuvvai-hAra-virAiya-vacchaM jAva dasa disAo ujjovemANaM pabhAsemANaM pAsAIyaM darisaNijjaM abhirUvaM paDirUvaM divvaM devarUvaM viuvvai viuvvittA kAmadevassa samaNovAsayassa posahasAlaM anappavisai anuppavisittA aMtalikkhapaDivaNNe saMkhikhiNiyAiM paMcavaNNAiM vatthAI pavara parihie kAmadevaM samaNovAsayaM evaM vayAsI haM bho kAmadevA! samaNovAsayA, ghaNNe si NaM tumaM devANuppiyA! sapuNNe kayatthe kayalakkhaNesi suladdhe NaM tava devANappiyA! mANussae jammajIviyaphale, jassa NaM tava niggaMthe pAvayaNe imeyArUvA paDivattI ladghA pattA abhisamaNNAgayA / evaM khalu devANuppiyA! sakke deviMde devarAyA jAva sakkaMsi [muni dIparatnasAgara saMzodhitaH] [13] [7-uvAsaga dasAo] Page #15 -------------------------------------------------------------------------- ________________ sIhAsa-NaMsi caurAsIIe sAmANiyasAhassINaM jAva aNNesiM ca bahaNaM devANa ya devINa ya majjhagae evamAikkhar3a evaM bhAsai evaM pannavei evaM parUvei evaM khala devA! jaMbuddIve dIve bhArahe vAse caMpAe nayarIe kAmadeve samaNovAsae posahasAlAe posahie baMbhacArI jAva dabbhasaMthAro-vagae samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannattiM uvasaMpajjittA NaM viharai, no khala se sakke keNai deveNa vA dANaveNa vA jAva gaMdhavveNa vA niggaMthAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmettae vA, tae NaM ahaM sakkassa deviMdassa devaraNNo eyama asaddahamANe apattiyAmANe aroemANe ihaM havvamAgae, taM aho NaM devANappiyANaM! iDDhI jAva abhisamaNNAgae, taM dihA NaM devANuppiyANaM iDDhI jAva abhisamaNNAgae / taM khAmemi NaM devANuppiyA! khamaMtu NaM devANuppiyA! khaMtumarihaMti NaM devANuppiyA! nAiM bhajjo karaNayAe tti kaTTa pAyavaDie paMjaliuDe eyamadraM bhujjo-bhajjo khAmei khAmettA jAmeva disaM ajjhayaNaM-2 pAubbhUe tAmeva disaM paDigae / tae NaM se kAmadeve samaNovAsae niruvasaggamiti kaTTa paDimaM pAre / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva viharai / [26] tae NaM se kAmadeve samaNovAsae imIse kahAe jAva laddhaDhe samANe- evaM khalu samANe bhagavaM mahAvIre jAva viharai, taM seyaM khalu mama samaNaM bhagavaM mahAvIraM vaMdittA namaMsittA tato paDiNiyattassa posaha pArettae tti kaTTa evaM saMpehei saMpehettA jAva suddhappAvesAI maMgallAI vatthAI jAva appamahaggha0 jAva maNussavaggurAparikkhitte sayAo gihAo paDiNikkhamittA caMpaM nayariM majjhaMmajjheNaM niggacchada niggacchittA jeNeva pannabhadde ceie jahA- saMkhe jAva pajjavAsai / tae NaM samaNe bhagavaM mahAvIre kAmadevassa samaNovAsayassa tIse ya mahaimahAliyAe parisAe jAva dhamma parikahei dhammakahA samattA / [27] kAmadevAi! samaNe bhagavaM mahAvIre kAmadevaM samaNovAsayaM evaM vayAsI- se naNaM kAmadevA! tubbhaM pavvarattAvarattakAlasamayaMsi ege deve aMtie pAubbhUe / tae NaM se deve egaM mahaM divvaM pisAyarUvaM viuvvai viuvvitattA Asuratte ruDhe kuvie caMDikkie misimisIyamANe egaM mahaM nIluppala jAva asiM gahAya tumaM evaM vayAsI- haM bho kAmadevA! jAva jIviyAo vavarovijjasi, taM tamaM teNaM deveNaM evaM vRtte samANe abhIe jAva viharasi evaM vaNNagarahiyA tinnivi uvasaggA taheva paDiuccAreyavvA jAva devo paDigao, se naNaM kAmadevA aDhe samaDhe? haMtA atthi, ajjo! ti samaNe bhagavaM mahAvIre bahave samaNe niggaMthe ya niggaMthIo ya AmaMttettA evaM vayAsI- jai tAva ajjo! samaNovAsagA gihiNo gihamajjhAvasaMtA divva-mANusa-tirikkhajoNie uvasagge samma sahati jAva ahiyAseMti, sakkA puNAI ajjo! samaNehiM niggaMthehiM duvAlasaMgaM gaNipaDigaM ahijjamANehiM divva-mANusa-tirikkhajoNie uvasagge samma sahittae jAva ahiyAsittae | tato te bahave samaNA niggaMthA ya niggaMthIo ya samaNassa bhagavao mahAvIrassa taha tti eyamaDhe viNaeNaM paDisuNeti / [muni dIparatnasAgara saMzodhitaH] [14] [7-uvAsaga dasAo] Page #16 -------------------------------------------------------------------------- ________________ taNaM se kAmadeve samaNovAsa haTThatuTTha- jAva samaNaM bhagavaM mahAvIraM pasiNAiM pucchai aTThamAdiyai, samaNaM bhagavaM mahAvIraM tikkhutto vaMdai namasai vaMdittA namaMsittA jAmeva disaM pAubbhUe tAmeva disaM paDigae / tae NaM samaNe bhagavaM mahAvIre aNNadA kadAi caMpAo nayarIo paDiNikkhamai paDiNikkhamittA bahiyA jaNavayavihAraM viharai / [28] tae NaM se kAmadeve samaNovAsae paDhamaM uvAsagapaDimaM uvasaMpajjittA NaM viharai, tae taNaM se kAmadeve samaNovAsae bahUhiM jAva bhAvettA vIsaM vAsAiM samaNovAsagapariyAgaM pAThaNittA ekkArasa ya uvAsagapaDimAo sammaM kAraNaM phAsittA mAsiyAe saMlehaNAe attANaM jhUsittA saTThi bhattA aNasaNAe chedettA Aloiya paDikkaMte samAhiM patte kAlamAse kAlaM kiccA sohamme kappe sohammavaDiMsagassa mahAvimANassa uttaraputthime NaM aruNAbhe vimANe devattAe uvavaNNe / tattha NaM atthegaiyANaM devANaM cattAri paliovamAiM ThiI pannattA, kAmadevassa vi devassa ajjhayaNaM-2 cattAri paliovamAiM ThiI pannattA ? se NaM bhaMte! kAmadeve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caittA kahiM gamihii kahiM uvavajjihii ? goyamA ! mahAvidehe vAse sijjhihii0 I rAyA, 0 * bIaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIaM ajjhayaNaM samattaM [] taiyaM ajjhayaNaM-culaNIpittA [] 0 [29] ukkhevo taiyassa ajjhayaNassa / evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM vANArasI nAmaM nayarI, koTThae ceie, jiyasattU tattha NaM vANArasIe nayarIe culaNIpitA nAmaM gAhAvaI parivasai, aDDhe jAva aparibhUe, sAmA bhAriyA aTTha hiraNNakoDIo nihANapauttAo aTTha hiraNNakoDIo vuDhipattAo aTTha hiraNNakoDIo pavittharapauttAo, aTTha vayA dasagosAhassieNaM vaeNaM jahA ANaMdo, rAIsara jAva savvakajja vaTTAvae yAvi hotthA, sAmI samosaDhe, parisA niggayA, culaNIpiyA vi jahA ANaMdo tahA niggao, taheva gihidhammaM paDivajjai, goyamA pucchA taheva sesaM jahA kAmadevassa jAva posahasAlAe posahie baMbhayArI0 samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannattiM uvasapajjittA NaM viharai / [30] tae NaM tassa culaNIpiyassa samaNovAsayassa puvvarattAvarattakAlasamayaMsi ege deve aMtiya pAubbhU / tae NaM se deve egaM mahaM nIluppala- jAva asiM gahAya culaNIpiyaM samaNovAsayaM evaM vayAsIhaM bho culaNIpitA! samaNovAsayA jahA kAmadevo jAva na bhaMjesi to te ahaM ajja jeThaputtaM sAo gihAo nIma nINettA tava aggao ghAemi ghAettA tao maMsasolle karemi karettA AdANabhariyaMsi kaDAhayaMsi addahemi addahettA tava gAyaM maMseNaM ya soNieNaM ya AyaMcAmi jahA- NaM tumaM aTTa duhaTTa-vasaTTe akAle ceva jIviyAo vavarovijjasi / [muni dIparatnasAgara saMzodhitaH] [15] [ 7-uvAsaga dasAo] Page #17 -------------------------------------------------------------------------- ________________ tae NaM se culaNIpitA samaNovAsae teNaM deveNaM evaM vRtte samANe abhIe jAva viharar3a / tae NaM se deve culaNIpiyaM samaNovAsayaM abhIyaM jAva viharamANaM pAsai pAsittA doccaM pi taccaM pi culaNIpiyaM samaNovAsayaM evaM vayAsI- haM bho culaNIpiyA samaNovAsayA! taM ceva bhaNai so jAva viharai, tae NaM se deve culaNipiyaM samaNovAsayaM abhIyaM jAva pAsai pAsittA Asuratte ruDhe caMDikkie misimisIyamANe culaNIpiyassa samaNovAyassa jeTha puttaM gihAo nINei nINettA aggao ghAei ghAettA tao maMsasolle karei karettA AdANabhariyaMsi kaDAhayaMsi addahei addahettA culaNIpiyassa samaNovAsayassa gAyaM maMseNa ya soNieNa ya AyaMcar3a / tae NaM se culaNIpittA samaNovAsae taM ujjalaM jAva ahiyAsei / tae NaM se deve calaNIpiyaM samaNovAsayaM abhIyaM jAva pAsai pAsittA doccapi culaNIpiyaM samaNovAsayaM evaM vayAsI- haM bho culaNIpitA samaNovAsayA! apatthiyapatthayA jAva na bhaMjesi to te ahaM ajja majjhimaM puttaM sAo gihAo nINemi nINettA tava aggao ghAemi jahA jeTu pattaM taheva bhaNai taheva ajjhayaNaM-3 karei evaM taccapi kaNIyasaM jAva ahiyAsei, tae NaM se deve culaNIpiyaM samaNovAsayaM abhIyaM jAva pAsai pAsittA cautthaM pi culaNIpiyaM samaNovAsayaM evaM vayAsI- haM bho culaNIpiyA samaNovAsayA! apatthiyapatthiyA jAva jai NaM tuma jAva na bhaMjesi, tao te ahaM ajja jA imAtava mAyA bhaddA satyavAhI devayagurujaNaNI dakkara-dakkarakAri sAo gihAo nINemi nINettA tava aggao ghAemi ghAettA tao maMsasolle karemi karettA AdANabhariyaMsi kaDAhayaMsi addahemi addahettA tava gAyaM maMseNaM ya soNieNa ya AiMcAmi jahA- NaM tuma aTTa-duhaTTa-vasaTTe akAle ceva jIviyAo vavarovijjasi / tae NaM se culaNIpitA samaNovAsae teNaM deveNaM evaM vRtte samANe abhIe jAva viharai / tae NaM se deve culaNIpiya samaNovAsayaM abhIyaM jAva viharamANaM pAsai pAsittA calaNIpiyaM samaNovAsayaM doccaM pi taccaM pi culaNIpiyaM samaNovAsayaM evaM vayAsI- haM bho culaNIpitA samaNovAsayA! taheva jAva vavarovijjasi / tae NaM tassa culaNIpiyassa samaNovAsayassa teNaM deveNaM doccaM pi taccaM pi evaM vRttassa samANassa imeyArUve ajjhathie0 samappajjitthA- aho NaM ime parise aNArie aNAriyabaddhI aNAriyAI pAvAI kammAiM samAcarati, je NaM mamaM jeTuM pattaM sAo gihAo nINei nINettA mama aggao ghAei ghAettA jahA kayaM tahA ciMtei jAva gAyaM0 AyaMcai, je NaM mamaM majjhimaM puttaM sAo gihAo jAva soNieNa ya AyaMcai, je NaM mamaM kaNIyasaM pattaM sAo gihAo taheva jAva AiMcai, jA vi ya NaM imA mamaM mAyA bhaddA satthavAhI devataM guru-jaNaNI dukkara-dukkarakAriyA taM pi hAo nINettA mama aggao ghAettae- taM seyaM khal mamaM eyaM parisaM giNhitte tti kaTTa uddhAvie, se vi ya AgAse uppaie, teNaM ca khaMbhe AsAie, mahayA-mahayA saddeNaM kolAhale kae | [muni dIparatnasAgara saMzodhitaH] [16] [7-uvAsaga dasAo] Page #18 -------------------------------------------------------------------------- ________________ tae NaM sA bhaddA satthavAhI taM kolAhalasaddaM soccA nisamma jeNeva culaNIpiyA samaNovAsae teNeva uvAgacchai uvAgacchittA culaNIpiyaM samaNovAsayaM evaM vayAsI- kiNNaM puttA ! tumaM mahayA -mahA saddeNaM kolAhale kae? tae NaM se culaNIpiyA samaNovAsae ammayaM bhaddaM satthavAhiM evaM vayAsI- evaM khalu ammo! na yANAmi ke vi purise Asuratte0 egaM mahaM nIluppala jAva asiM gahAya mamaM evaM vayAsI- haMbho cUlaNIpiyA samaNovAsayA ! apatthiya patthiyA0 jAva jai NaM tumaM jAva vavarovijjasi, tae NaM ahaM teNaM puriseNaM evaM vutte samANe abhIe jAva viharAmi, tae NaM se purise mamaM abhIyaM jAva viharamANaM pAsai pAsittA mamaM doccaMpi taccaMpi evaM vayAsI- haM bho culaNIpiyA samaNovasayA! taheva jAva gAyaM AyaMcai | tae NaM ahaM ta ujjalaM jAva ahiyAsemi, evaM taheva uccAreyavvaM savvaM jAva kaNIyasaM jAva Ayacar3a, ahaM taM ujjala jAva ahiyAsemi / taNaM se purise mamaM abhIyaM jAva pAsai pAsittA mamaM cautthaM pi evaM vayAsI-haM bho culaNIpiyA samaNovAsayA ! apatthiya patthiyA0 jAva jAva na bhaMjesi, to te ahaM ajja jA imA mAyA devattaM guru jAva vavarovijjasi / taNaM ahaM teNaM puriseNaM evaM vutte samANe abhIe jAva viharAmi, tae NaM se purise doccaM ajjhayaNaM-3 pi taccaM pi mamaM evaM vayAsI-haM bho culaNIpiyA samaNovAsayA ! ajja jAva vavarovivajjasi / tae NaM teNaM puriseNaM doccaM pi taccaM pi mamaM evaM vuttassa samANassa imeyArUve ajjhatthie0 aho NaM ige purise aNArie jAva samAcarati, je NaM mamaM jeTTha puttaM sAo gihAo va jAva kaNIyasaM jAva AiMcai, tubbhe vi ya NaM icchai sAo gihAo nINettA mama aggao ghAettae, taM seyaM khalu mamaM eyaM purisaM giNhittae tti kaTTu uddhAvie, se vi ya AgAse uppaie mae vi ya khaMbhe AsA mahayA - mahayA saddeNaM kolAhale kae, tae NaM sA bhaddA satthavAhI culaNIpiyaM samaNovAsayaM evaM vayAsI- no khalu kei purise tava jeTThaputtaM jAva kaNIyasaM puttaM sAo gihAo nINei nINettA tava aggao ghAei, esa NaM kei purise tava uvasaggaM karei, esa NaM tume vidarisaNe diTThe, taM NaM tumaM iyANiM bhaggavvae bhagganiyame bhaggaposahe viharasi, taM NaM tumaM puttA! eyassa ThANassa Aloehi jAva paDivajjAhi / tae NaM se culaNIpitA samaNovAsae ammAe bhaddAe satthavAhIe taha tti eyamaTThe viNaeNaM paDisuNei paDisuNettA tassa ThANassa Aloei jAva paDivajjai / [31] tae NaM se culaNIpitA samaNovAsae paDhamaM uvAsagapaDimaM uvasaMpajjittA NaM viharar3a, paDhamaM uvAsagapaDimaM ahAsuttaM jahA ANaMdo jAva ekkArasavi / tae NaM se culaNIpittA samaNovAsae teNaM orAleNaM jahA kAmadevo jAva sohamme kappe sohammavaDiMsagassa mahAvimANassa uttarapuratthimeNaM aruNappabhe vimANe devattAe uvavaNNe, cattAri paliovamAiM ThiI pannattA, mahAvidehe vAse sijjhihii0 nikkhevo / taiyaM ajjhayaNaM samattaM muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiaM ajjhayaNaM samattaM * 0 [muni dIparatnasAgara saMzodhitaH] o [17] 0 [ 7-uvAsaga dasAo] Page #19 -------------------------------------------------------------------------- ________________ / cautthaM ajjhayaNa-surAdeve / [32] ukkhevo cautthassa ajjhayaNassa, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM vANArasI nAmaM nayarI, koTThae ceie, jiyasatU rAyA, surAdeve gAhAvar3a, aDDhe, cha hiraNNakoDIo jAva cha vayA dasagosAhassieNaM vaeNaM, dhannA bhAriyA, sAmI samosaDhe, jahA ANaMdo taheva paDivajjai gihidhamma jahA kAmadevo jAva samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannatti uvasaM-pajjittA NaM viharai / [33] tae NaM tassa surAdevassa samaNovAsayassa puvvarattAvarattakAlasamayaMsi ege deve aMtiyaM pAubbhavitthA, tae NaM se deve egaM mahaM nIlappala- asiM gahAyaM surAdevaM samaNovAsayaM evaM vayAsI- haM bho surAdevA samaNovAsayA! appatthipatthiyA0 jAva NaM tamaM sIlAI jAva na bhaMjesi, to te ahaM ajja jeDhapattaM sAo gihAo nINemi nINettA tava aggao ghAemi ghAettA paMca maMsasolle karemi karettA AdANabhariyaMsi kaDAhayaMsi addahemi ahahettA tava gAyaM maMseNa ya soNieNa ya AiMcAmi jahA- NaM tamaM0 akAle ceva jIviyAo vavarovijjasi, evaM majjhimayaM, kaNIyasaM, ekkekke paMca sollayA taheva karei jahA culaNIpiyassa, navaraM ekkekke paMca sollayA, tae NaM se deve surAdevaM samaNovAsayaM cautthaM pi evaM vayAsI- haM bho surAdave samaNovAsayA! apatthiyapatthiyA0 jAva na pariccayAsi to te ajja sarIraMsi jamagasamagameva solasa rogAyaMke pakkhivAmi ajjhayaNaM-4 taM jahA- sAse kAse jAva koDhe, jahA- NaM tumaM aTTa-duhaTTa- jAva vavarovijjasi / tae NaM se surAdeve samaNovAsae jAva viharai, evaM devo doccaM pi taccaM pibhaNai jAva vavarovijjasi / tae NaM tassa surAdevassa samaNovAsayassa teNaM deveNaM doccaM pi taccaM pi evaM vRttassa samANassa imeyArUve ajjhatthie0 aho NaM ime purise aNArie jAva samAyarai je NaM mamaM jeTTaputtaM jAva kaNIyasaM jAva AyaMcai, je vi ya ime solasa rogAyaMkA te vi ya icchai mama sarIraMsi pakkhivittae, taM seyaM khalu mamaM eyaM purisaM giNhittae tti kaTTha udghAvie, se vi ya AgAse uppaie, teNa ya khaMbhe AsAie mahayA-mahayA saddeNaM kolAhale kae / tae NaM sA dhannA bhAriyA kolAhalasadaM soccA nisamma jeNeva surAdeve samaNovAsae teNeva uvAgacchar3a uvAgacchittA evaM vayAsI- kiNNaM devANappiyA! tabbhe NaM mahayA-mahayA saddeNaM kolAhale kae tae NaM se surAdeve samaNovAsae dhanne bhAriyaM evaM vayAsI-evaM khala devANappiyA na yANAmi ke vi parise taheva kahei jahA culaNI piyA, dhannA'vi paDibhaNai jAva kaNIyasaM, no khalu devANuppiyA! tubbhaM ke'vi purise sarIraM si jamagasamagaM solasa rogAyaMke pakkhivai, esa NaM ke'vi purisetubbhaM uvasaggaM karei, sesaMjahA culaNIpiyassa tahA bhaNai evaM sesaM jahA culaNIpiyassa niravasesaM jAva sohamme kappe aruNakaMte vimANe uvavaNNe, cattAri paliovamAiM ThiI, mahAvidehe vAse sijjhihii0 nikkhevo / . cautthaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ajjhayaNaM samattaM . // paMcamaM ajjhayaNaM-cullasayae / [muni dIparatnasAgara saMzodhitaH] [18] [7-uvAsaga dasAo] Page #20 -------------------------------------------------------------------------- ________________ [34] evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM AlabhiyA nAmaM nayarI, saMkhavaNe ujjANe, jiyasattU rAyA, cullasayae gAhAvaI parivasai-aDDhe jAva cha hiraNNakoDIo jAva cha vvayA dasagosAhassieNaM vaeNaM, bahulA bhAriyA, sAmI samosaDhe, jahA ANaMdo tahA gihidhamma paDivajjai, sesa jahA kAmadevo jAva dhammapannatti uvasaMpajjittA NaM viharai / [35] tae NaM tassa cullasayagassa samaNovAsayassa pavvarattAvarattakAlasamayaMsi ege deve aMtiyaM jAva asiM gahAya evaM vayAsI-haMbho cullasayagA samaNovAsayA! na bhaMjesi to te ahaM ajja jeTThapattaM sAo gihAo nINemi evaM jahA calaNIpiyaM, navaraM ekkekke satta maMsasolliyA jAva kaNIyasaM jAva AyaMcAmi, tae NaM se cullasayae samaNovAsae jAva viharai / tae NaM se deve cullasayagaM samaNovAsayaM cautthaM pi evaM vayAsI- haM bho cullasayagA samaNovAsiyA! jAva na bhaMjasi to te ajja jAo imAo cha hiraNNakoDIo nihANapauttAo cha vaDhipauttAo cha pavittharapauttAo tAo sAo gihAo nINemi nINettA AlabhiyAe nayarIe siMghADaga-jAva pahes savvao samaMtA vippairAmi, jahA- NaM tumaM aTTa-duhaTTa-vasaTTe akAle ceva jIviyAo vavarAvijjasi | tae NaM se cullasayae samaNovAsae teNaM deveNaM evaM vutte samANe abhIe jAva viharai / tae NaM se deve cullasayagaM samaNovAsayaM abhIyaM jAva pAsai pAsittA doccaMpi taccaM pi taheva bhaNai jAva vavarovijjasi / ajjhayaNaM-5 tae NaM tassa cullasayagassa samaNovAsayassa teNaM deveNaM doccaM pi taccaM pi evaM vRttassa samANassa ayameyArUve ajjhatthie0-aho NaM ime purise aNArie jahA culaNIpiyA tahA ciMtei jAva kaNIyasaM jAva AyaMcai / jAo vi ya NaM imAo mamaM cha hiraNNakoDIo nihANapauttAo cha DhipauttAo cha pavittharapauttAo, tAo vi ya NaM icchai mamaM sAo gihAo nINettA AlabhiyAe nayarIe siMghADaga jAva vippairittae / taM seyaM khalu mamaM eyaM purisaM giNhittae tti kaTTha udghAvie jahA- surAdeva taheva bhAriyA pucchar3a, taheva kahei0 | [36] sesaMjahA calaNIpiyassa jAva sohamme kappe aruNasiTe vimANe uvavanna, cattAri paliovamAI ThiI sesaM taheva jAva mahAvidehe vAse sijjhihii / nikkhevo0 . paMcamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ajjhayaNaM samattaM . / chadraM ajjhayaNaM-kuMDakolie / [37] chaTThassa ukkhevao0 evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM kaMpillapure nayare, sahassaMbavaNe ujjANe, jiyasattU rAyA, kuMDakolie gAhAvaI, pUsA bhAriyA, cha hiraNNakoDIo nihANapauttAo cha vuDhiputtAo cha pavittharapauttAo chavvayA dasagosAhassieNaM vaeNaM / sAmI samosaDhe, jahA kAmadevo tahA sAvayadhamma paDivajjai / sacceva vattavvayA jAva paDilAbhemANe viharai / / [muni dIparatnasAgara saMzodhitaH] [19] [7-uvAsaga dasAo] Page #21 -------------------------------------------------------------------------- ________________ [38] tae NaM se kaMDakolie samaNovAsae aNNadA kadAi paccAvaraNhakAlasamayaMsi jeNeva asogavaNiyA jeNeva paDhavisilApaTTae teNeva uvAgacchada uvAgacchittA nAmamuddagaM ca uttarijjagaM ca puDhavisilApaTTae Thavei ThavettA samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannattiM uvasaMpajjittA NaM viharai / tae NaM tassa kuMDakoliyassa samaNovAsayassa ege deve aMtiyaM pAubbhavitthA, tae NaM se deve nAmamuddagaM ca uttarijjagaM ca puDhavisilApaTTayAo geNhai geNhittA sakhiMkhiNiM aMtalikkhapaDivaNNe kaMDakoliyaM samaNovAsayaM evaM vayAsI- haM bho kaMDakoliyA samaNovAsayA! saMdarI NaM devANappiyA gosAlassa maMkhaliputtassa dhammapannattI- natthi uTThANe i vA kamme i vA bale i vA vIrie i vA parisakkAraparakkame i vA niyatA savvabhAvA, maMgalI NaM samaNassa bhagavao mahAvIrassa dhammapannattI-atthi uTThANe i vA jAva parakkame i vA aniyayA savvabhAvA, tae NaM se kuMDakolie samaNovAsae taM devaM evaM vayAsI- jai NaM devANupiyA! suMdarI NaM gosAlassa maMkhaliputtassa dhammapannattI natthi uTThANeivA jAva niyamA savvabhAvA, maMgalI NaM samaNassa bhagavao mahAvIrassa dhammapannattI atthI uTThANe i vA jAva aniyatA savvabhAvA, tume NaM devANuppiyA! imA eyAruvA divvA deviDDhI divvA devajjuI divve devANabhAve kiNNA laddhe kiNNA patte kiNNA abhisamaNNAgae kiM uThANeNaM jAva purisakkAra-parakkameNaM udAhu aNuTThANeNaM akammeNaM jAva apurisakkAraparakkameNaM? tae NaM se deve kuMDakoliyaM samaNovAsayaM evaM vayAsI-evaM khalu devANuppiyA! mae imA ajjhayaNaM-6 eyAruvA divvA deviDDhI0 aNaTThANeNaM jAva aparisakkAraparakkameNaM laddhe patte abhisamaNNAgae | tae NaM se kuMDakolie samaNovAsae taM devaM vayAsI-jai NaM devANuppiyA! tume imA eyArUvA divvA deviDDhI0 anaTThANeNaM jAva aparikkAraparakkameNaM laddhe patte abhisamaNNAgae, jesi NaM jIvANaM natthi uhANe i vA parakkame i vA te kiM na devA? aha NaM tabbhe imA eyArUvA divvA deviDDhI0 uTThANeNaM jAva parakkameNaM ladaghe patte abhisamaNNAgae to jaM vadasi saMdarI NaM gosAlassa maMkhalipattassa dhammapannattI natthi uTThANe i vA jAva niyatA savvabhAvA, maMgalI NaM samaNassa bhagavao mahAvIrassa dhammapannattI-atthi uhANe i vA jAva aNiyatA savvabhAvA, taM te micchA / tae NaM se deve kaMDakolieNaM samaNovAsaeNaM evaM vatte samANe saMkie jAva kalasasamAvaNNe no saMcAei kuMDakoliyassa samaNovAsayassa kiMci pAmokkhamAikkhittae, nAmamuddagaM ca uttarijjayaM ca puDhavisilapaTTae Thavei ThavettA jAmeva disaM pAubbhae tAmameva disaM paDigae / teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe, tae NaM se kaMDakolie samaNovAsae imIse kahAe ladghaDhe haTTha jahA- kAmadevo tahA nigacchai jAva pajjuvAsai, dhammakahA | [39] kaMDakoliyA i samaNe bhagavaM mahAvIre kuMDakoliyaM samaNovAsayaM evaM vayAsI-se nUNaM kuMDakoliyA! kallaM tubbhaM paccAvaraNhakAlasamayaMsi asovaNiyAe ege deve aMtiyaM pAubbhavitthA, tae NaM se deve nAmamuddagaM ca taheva jAva paDigae / taM dhanne si NaM tamaM kaMDakoliyA jahA kAmadevo se naNaM kaMDakoliyA aDhe samaDhe? haMtA atthi, ajjoti samaNe bhagavaM mahAvIre, samaNA niggaMthA ya niggaMthIo ya AmaMtettA evaM vayAsI-jai tAva ajjo gihiNo gihimajjhAvasaMtA aNNautthie aTehi heUhi ya pasiNehi ya kAraNe hi ya vAgaraNehi ya [muni dIparatnasAgara saMzodhitaH] [20] [7-uvAsaga dasAo] Page #22 -------------------------------------------------------------------------- ________________ nippaTTha-pasiNavAgaraNe kareMti sakkA paNAiM ajjo samaNehiM niggaMthehi dvAlasaMgaM gaNipiDagaM ahijjamANehiM aNNautthiyA aDehiM ya jAva nippaTTha-pasiNavAgaraNA karettae / tae NaM te samaNA niggaMthA ya niggaMthIo ya samaNassa bhagavao mahAvIrassa tahA tti eyamaDhe vigaeNaM paDisNeti / tae NaM se kuMDakolie samaNovAsae samaNa bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA pasiNAI pucchar3a pucchittA aTThamAdiyai aTThamAdiyattA jAmeva disaM pAubbhUe tAmeva disaM paDigae, sAmI bahiyA jaNavayavihAraM viharai / [40] tae NaM tassa kuMDakoliyassa bahUhi sIla jAva bhAvemANassa coddasa saMvaccharAI vIikkaMtAI pannarasamassa saMvaccharassa aMtarA vaTTamANassa annadA kadAi jahA kAmadevo tahA jeTThapattaM ThavettA tahA posahasAlAe jAva dhammapannattiM uvasaMpajjittA NaM viharai evaM ekkArasa uvAsagapaDimAo taheva jAva sohamme kappe aruNajjhae vimANe jAva aMte kAhii || nikkhevo. * chaI ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaTheM ajjhayaNaM samattaM . / sattamaM ajjhayaNaM-sadAlaputte / / [41] sattamassa ukkhevo. ajjhayaNaM-7 polAsapura nAma nayaraM, sahassaMbavaNaM ujjANaM, jiyasattU rAyA, tattha NaM polAsapure nayare saddAlaputte nAmaM kuMbhakAre AjIviovAsae parivasai, AjIviyasayamayaMsi laddhaDhe gahiyaDhe pacchiyaDhe viNicchiyaDhe abhigayaDhe advimiMjapemANarAgaratte ya ayamAuso! AjIviyasamae aDhe ayaM paramaTe sese aNaDhe tti AjIviyasamaeNaM appANaM bhAvemANe viharai / tassa NaM saddAlapattassa AjIviovAsagassa ekkA hiraNNakoDI nihANapautAo ekkA vaDhipauttAo ekkA pavittharapauttAo ekke vae dasagosAhassieNaM vaeNaM / tassa NaM saddAlaputtassa AjIviovAsa- gassa aggimittA nAmaM bhAriyA hotthA / tassa NaM saddAlapattassa AjIviovAsagassa polAsapurassa nagarassa bahiyA paMca kuMbhakArAvaNasayA hotthA / tassa NaM bahave parisA diNNabhai-bhattaveyaNA kallAkalliM bahave karae ya vArae ya pihaDae ya ghaDae ya addhaghaDae ya kalasae ya aliMjarae ya jaMbUlae ya uTThiyAo ya kareMti, aNNe ya se bahave purisA diNNa-bhai-bhattaveyaNA kallAkalliM tehiM bahuhaM karaehi ya jAva uTTiyAhi ya rAyamaggaMsi vittiM kappemANA viharaMti / [42] tae NaM se saddAlaputte AjIviovAsae aNNadA kadAi paccAvaraNhakAlasamayaMsasi jeNeva asogavaNiyA teNeva uvAgacchai uvAgacchittA gosAlassa maMkhalipattassa aMtiyaM dhammapannattiM uvasaM-pajjittA NaM viharai / / tae NaM tassa saddAlapattassa AjIviovAsagassa ekke deve aMtiyaM pAubbhavitthA, tae NaM se deve aMtalikkhapaDivaNNe sakhiMkhiNAI jAva parihie saddAlapattaM AjiviovAsayaM evaM vayAsI [muni dIparatnasAgara saMzodhitaH] [21] [7-uvAsaga dasAo] Page #23 -------------------------------------------------------------------------- ________________ ehii NaM devANuppiyA kallaM haI mahAmAhaNe uppannanANadaMsaNadhare tIyappaDupaNNANAgayajANae arahA jiNe kevalI savvaNNU savvadarisI telokkavahiya-mahiya-pUie sadevamaNyAsurassa logassa accaNijje pUyaNijje vaMdaNijje namaMsaNijje sakkAraNijje saMmANANijje kallANaM maMgalaM devaMya ceiyaM jAva pajjavAsaNijje tacca-kammasaMpayAsaMpautte, taM NaM tamaM vaMdejjAhi jAva pajjavAsejjAhi, pADigahArieNaM pIDha-phalaga-sejjAsaMthAraeNaM uvanimaMtejjAhiM, doccaM pi taccaM pi evaM vayai vaittA jAmeva disaM pAubbhae tAmeva disaM paDigae / tae NaM tassa saddAlaputtassa AjiviovAgassa teNaM deveNaM evaM vuttassa samANassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappaNNe- evaM khala mamaM dhammAyarie dhammovaesae gosAle maMkhalipatte- se NaM mahAmAhaNe uppanna-nANadaMsaNadhare tacca-kammasaMpayA-saMpautte se NaM kallaM iha havvamAgacchissati / tae NaM taM ahaM vaMdissAmi jAva pajjuvAsissAmi pADihArieNaM jAva uvanimaMtissAmi / [43] tae NaM kallaM jAva jalaMte samaNe bhagavaM mahAvIre jAva samosarie, parisA niggayA jAva pajjuvAsai / tae NaM sesaddAlaputte AjIvaovAsae imIse kahAe laddhaTe samANe- evaM khala samaNa bhagavaM mahAvIre jAva viharai, taM gacchAmi NaM samaNaM bhagavaM mahAvIraM vaMdAmi jAva pajjuvAsAmi, evaM saMpehei saMpehettA ajjhayaNaM-7 NhAe jAva pAyacchitte suddhappAvesAiM jAva appamahagghAbharaNAlaMkiyasarIre maNussavaggurAparigae sAo gihAo paDiNikkhamai paDiNikkhamittA polAsapuraM nayaraM majjhaM-majjheNaM niggacchai niggacchittA jeNeva sahassaMbavaNe ujjANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai uvAgacchittA tikkhutto AyAhiNapayAhiNaM karer3a karettA vaMdai namasai vaMdittA namaMsittA jAva pajjuvAsai / tae NaM samaNe bhagavaM mahAvIre saddAlapattassa AjIviovAsagassa tIse ya mahai jAva dhammakahA samattA | saddAlaputtA i samaNe bhagavaM mahAvIre saddAlaputtaM AjIviovAsayaM evaM vayAsI- se nUNaM saddAlapattA! kallaM tuma paccAvaraNhakAlasamayaMsi jeNeva asogavaNiyA jAva viharasi / / tae NaM tubbhaM ege deve atiyaM pAubbhavitthA, tae NaM se deve aMtalikkhapaDivaNNe0 evaM vayAsI- haM bho saddAlaputtA! taMceva savvaM jAva pajjuvAsissAmi / se nUNaM saddAlaputtA! aDhe samaDhe? haMtA atthi, taM no khalu saddAlaputtA teNaM deveNaM gosAlaM maMkhaliputtaM paNihAya evaM vutte / tae NaM tassa saddAlaputtassa AjIviovAsayassa samaNeNaM bhagavayA mahAvIreNaM evaM vuttassa samANassa imeyArUve ajjhathie ciMtie patthie maNogae saMkappe samppaNNe esa NaM samaNe bhagavaM mahAvIre mahAmAhaNe uppannanANadaMsaNadhare jAva tacca-kammasaMpayA-saMpautte, taM seyaM khalu mamaM samaNaM bhagavaM mahAvIraM vaMdittA namaMsittA pADihArieNaM pIDha-phalaga sejjA-saMtharAeNaM uvanimaMtettae evaM saMpehei saMpehettA uTThAe udvei udvettA samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsI- evaM khala bhaMte! mama polAsapurassa nayarassa bahiyA paMca kuMbhArAvaNasayA, tattha NaM tubbhe pADihAriyaM pIDha-phalaga-sejjA-saMtharayaM ogiNhittA NaM viharai / [muni dIparatnasAgara saMzodhitaH] [22] [7-uvAsaga dasAo] Page #24 -------------------------------------------------------------------------- ________________ tae NaM se samaNe bhagavaM mahAvIre saddAlaputtassa AjIviovAsagassa eyamaTThe paDisuNei paDisuNettA saddAlaputtassa AjivoovAsagassa paMcasu kuMbhArAvaNasaesa phAsa - esaNijjaM pADihAriyaM pIDhaphalaga - sejjA- saMthArayaM ogiNhittA NaM viharai / [44] tae NaM se saddAlaputte AjIviovAsae aNNadA kadAi vAtAhatayaM kolAlamaMDa aMto sAlAhiMto bahiyA nINer3a nINettA AyavaMsi dalayai / tae NaM samaNe bhagavaM mahAvIre saddAlaputtaM AjIvio - vAsayaM evaM vayAsI saddAlaputtA ! esa NaM kolAlabhaMDe kahaM kato? tae NaM se saddAlaputte AjIviovAsae samaNaM bhagavaM mahAvIraM evaM vayAsI- esa NaM bhaMte! puvviM maTTiyA AsI, tao pacchA udaeNaM nigijjai nigijjittA chAreNa ya kariseNa ya egayao masijjai mIsijjittA cakke Arubhijjati, tao bahave karagA ya jAva uTThiyAo ya kajjati / tae NaM samaNe bhagavaM mahavIre saddAlaputtaM AjIviovAsayaM evaM vayAsI saddAlaputtA esa NaM kolAlabhaMDe kiM uTThANeNaM jAva purisakkAra parakkameNaM kajjati udAhu anuTThANeNaM jAva apurisakkAraparakkameNaM kajjati? tae NaM se saddAlaputte AjIviovAsae samaNaM bhagavaM mahAvIraM evaM vayAsI- bhaMte! anuTThANeNaM jAva apurisakkAraparakkameNaM, natthi uTThANe i vA jAva parakkame i vA, niyatA savvabhAvA / taNaM samaNe bhagavaM mahAvIre saddAlaputtaM AjIviovAsayaM evaM vayAsI saddAlaputtA ! jai NaM tubbhaM kei purise vAtAhataM vA pakkellayaM vA kolAlabhaMDaM avaharejjA vA vikkhirejja vA bhiMdejjA vA ajjhayaNaM-7 acchiM-dejjA vA pariTThavejjA vA aggimittAe vA bhAriyAe saddhiM viulAI bhogabhogAI bhuMjamANe viharejjA / tassa NaM tumaM purisassa kaM daMDaM vattejjAsi ? bhaMte! ahaM NaM taM purisaM AosejjA vA haNejjA vA baMdhejjA vA mahejjA vA tajjejjA vA tAlejjA vA nicchoDejjA vA nibbhacchejjA vA akAle ceva jIviyAo vavarovejjA / saddAlaputtA! no khalu tubbhaM kei purise vAtAhataM vA pakkellayaM vA kolAlabhaMDa avaharai vA jAva pariTThavei vA aggimittAe bhAriyAe saddhiM viulAI bhogabhogAI bhuMjamANe viharai, no vA tumaM taM purisaM Aosesi vA haNesi vA jAva akAle ceva jIviyAo vavarovesi, jai natthi uTThANe i vA jAva parakkame i vA niyatA savvabhAvA ahaM NaM tubbhaM kei purise vAtAhataM vA jAva pariTThei vA aggimittA vA bhAriyAe saddhiM viulAI bhogabhogAI bhuMjamANe viharai, tumaM vA taM purisaM Aosesi vA jAva vavarovesi to jaM vadasi natthi uTThANe i vA jAva niyatA savvabhAvA taM te micchA, ettha NaM se saddAlaput AjIviovAsa saMbuddhe / tae NaM se saddAlaputte AjIviovAsae samaNaM bhagavaM mahAvIraM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI- icchAmi NaM bhaMte! tubbhaM aMtie dhammaM nisAmettae, tae NaM samaNe bhagavaM mahAvIre saddAlaputtassa AjIviovAsagassa tIse ya jAva dhammaM parikahei / [45] tae NaM se saddAlaputte AjIviovAsae samaNassa bhagavao mahAvIrassa aMtie dhammaM soccA nimma haTThatuTTha jAvaM hiyae jahA ANaMdo tahA gihidhammaM paDivajjai navaraM egA hiraNNako nihANapauttA egA hiraNNakoDI pavittharapauttA ege vae dasagosAhassieNaM vaeNa jAva samaNaM bhagavaM [muni dIparatnasAgara saMzodhitaH] [23] [ 7-uvAsaga dasAo] Page #25 -------------------------------------------------------------------------- ________________ mahAvIraM vaMdai namasai vaMdittA namaMsittA jeNeva polAsapure nayare teNeva uvAgacchar3a uvAgacchittA polAsapuraM nayaraM majjhaMmajjheNaM jeNeva sae gihe jeNeva aggimittA bhAriyA teNeva uvAgacchada uvAgacchittA aggimittaM bhAriyaM evaM vayAsI evaM khala devANuppiyae! samaNe bhagavaM mahAvIre samosaDhe taM gacchAhi NaM tuma samaNaM bhagavaM mahAvIraM jAva pajjuvAsAhi samaNassa bhagavao mahAvIrassa aMtie paMcANuvvaiyaM sattasikkhAvaiyaMduvlasavihaM gihidhamma paDivajjAhi, tae NaM sA aggimittA bhAriyA saddAlaputtassa samaNovAsagassa taha tti eyamadvaM viNaeNaM paDisuNei / tae NaM se saddAlaputte samaNovAsae koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devaNuppiyA! lahukaraNajutta-joiyaM samakhura-vAlihANa -samalihiyasiMgaehiM jaMbUNayAmayakalAvajuttapaivisiaTThaehiM rayayAmayaghaMTasuttarajjugavara-kaMcaNa-khaciya-natthapaggahoggahiyaehiM nIluppalakayAmelaehiM pavaragoNajuvANaehiM nANAmaNikaNaga-ghaMTiyAjAla-pari-gayaM sujAyajugajutta ujjuga-pasatthasuviraiya-nimmiyaM pavaralakkhaNovaveyaM juttAmeva dhammiyaM jANappavaraM uva-TThaveha uvavettA mama eyamANattiyaM paccappiNaha / tae NaM te koiMbiyapurisA jAva paccappiNaMti / tae NaM sA aggimittA bhAriyA bahAyA jAva pAyacchittA suddhappAvesAiM jAva appamahagdhAbhara-NAlaMkiyasarIrA ceDiyAcakkavAlaparikiNNA dhammiyaM jANappavaraM duruhai duruhittA polAsapuraM nayaraM majjhaM-majjheNaM niggacchada niggacchittA jeNeva sahassaMbavaNe ujjANe teNeva uvAgacchar3a uvAgacchittA dhammiyAo ajjhayaNaM-7 jANappavarAo paccoruhai paccoruhittA ceDiyAcakkavAlaparikiNNA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchada uvAgacchittA tikkhutto jAva vaMdai namasai vaMdittA namaMsittA naccAsaNNe nAidure jAva paMjaliuDA ThijhyA ceva pajjvAsai / tae NaM samaNe bhagavaM mahAvIre aggamittAe tIse ya jAva dhamma parikahei, tae NaM sA aggimittA bhAriyA samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma hadvatuTTha jAva samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsI- saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM jAva se jaheyaM tabbhe vadaha, jahA- NaM devANappiyANaM aMtie bahave uggA bhogA jAva pavvaiyA no khala ahaM tahA saMcAemi devANuppiyANaM aMtie muMDA bhavittA jAva ahaM NaM devANappiyANaM aMtie paMcANavvaiyaM sattasikkhAvaiyaM- dvAlasavihaM gihidhamma paDivajjissAmi, ahAsahaM devANappiyA! mA paDibaMdhaM karehi / tae NaM sA aggimittA bhAriyA samaNassa bhagavao mahAvIrassa aMtie paMcANuvvaiyaM sattasikkhAvaiyaM-dvAlasavihaM gihidhamma paDivajjai paDivajjittA samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA tameva dhammiyaM jANappavaraM duruhai duhittA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA tae NaM samaNe bhagavaM mahAvIre aNNadA kadAi polAsapurAo nagarAo sahassaMbavaNAo ujjANAo paDiNikkhamai paDiNikkhamittA bahiyA jaNavayavihAraM viharai / [46] tae NaM se saddAlapatte samaNovAsae jAe- abhigayajIvAjIve jAva viharai / [muni dIparatnasAgara saMzodhitaH] [24] [7-uvAsaga dasAo] Page #26 -------------------------------------------------------------------------- ________________ tae NaM se gosAle maMkhaliputte imIse kahAe laddhaDhe samANe-evaM khalu saddAlapatte AjIviyasamayaM vamittA samaNANaM niggaMthANaM dihiM paDivaNNe, taM gacchAmi NaM saddAlapatta AjIviovAsayaM samaNANaM niggaMthANaM dihi~ vAmettA puNaravi AjiviyadihiM geNhAvittae tti kaTTa-evaM saMpehei saMpehettA AjIviyasaMghaparivar3e jeNeva polAsapure nayare jeNeva AjiviyasabhA teNeva uivAgacchaDa uvAgacchittA bhaMDaganikkhevaM karei karettA kativaehiM AjiviehiM saddhiM jeNeva saddAlapatte samaNovAsae teNeva uvAgacchar3a tae NaM se saddAlapatte samaNovAsae gosAlaM maMkhalipttaM ejjamANaM pAsai pAsittA no ADhAti no parijANati aNADhAyamANe aparijANamANe tusiNIe saMciTThai tae NaM se gosAle maMkhalipatte saddAlapatteNaM samaNovAsaeNaM aNADhijjamANe aparijANijjamANe pIDha-phalaga-sejjA-saMthAraTThayAe samaNassa bhagavao mahAvIrassa guNakittaNaM karemANe saddAlapattaM samaNovAsayaM evaM vayAsI- Agae NaM devANappiyA! ihaM mahAmAhaNe? tae NaM se saddAlupatte samaNovAsae gosAlaM maMkhaliputtaM evaM vayAsI- ke NaM devANuppiyA! mahAmAhaNe? tae NaM se gosAle maMkhaliputte saddAlapattaM samaNovAsayaM evaM vayAsI- samaNe bhagavaM mahAvIre mahAmAhaNe, se keNaTeNaM devANuppiyA! evaM vaccai-samaNe bhagavaM mahAvIre mahAmAhaNe evaM khalu saddAlaputtA samaNe bhagavaM mahAvIre mahAmAhaNe uppannanANadaMsaNadhare jAva mahiya-pUie jAva tacca-kammasaMpayA-saMpautte, se teNadveNaM devANappiyA! evaM vaccai-samaNe bhagavaM mahAvIre mahAmAhaNe / Agae NaM devANappiyA! ihaM mahAgove? ke NaM devANappiyA! mahAgove? samaNe bhagavaM mahAvIre mahAgove / ajjhayaNaM-7 se keNaTeNaM devANuppiyA! jAva mahAgove? evaM khalu devANuppiyA! samaNe bhagavaM mahAvIre saMsArADavIe bahave jIve nassamANe viNassamANe khajjamANe chijjamANe bhijjamANe lappamANe viluppamANe dhammamaeNaM daMDeNaM sArakkhamANe saMgovemANe nivvANamahAvADaM sAhatthiM saMpAvei, se teNaTeNaM saddAlaputtA! evaM baccai-samaNe bhagavaM mahAvIre mahAgove / Agae NaM devANappiyA! ihaM mahAsatthavAhe? ke NaM devANappiyA! mahAsatthavAhe? saddAlapattA! samaNe bhagavaM mahAvIre mahAsatthavAhe, se keNaTeNaM? evaM khala devANappiyA! samaNe bhagavaM mahAvIre saMsAraDavIe bahave jIve nassamANe viNassamaNe jAva viluppamANe jAva ghammapaeNaM paMtheNaM sArakkhamANe0 nivvANamahApaTTaNAbhimuhe sAhatyiM saMpAvei, se teNaTeNaM saddAlaputtA evaM baccai-samaNe bhagavaM mahAvIre mahAsatthavAhe / Agae NaM devANuppiyA! ihaM mahAdhammakahI? ke NaM devANappiyA! mahAdhammakahI? samaNe bhagavaM mahAvIre mahAdhammakahI, se keNaTeNaM0 samaNe bhagavaM mahAvIre mahAdhammakahI? evaM khalu devANuppiyA samaNe bhagavaM mahAvIre mahaimahAlayaMsi saMsAraMsi bahave jIve nassamANe viNassamaNe jAva ummaggapaDivaNNe sappahaviNappaNaDhe micchattabalAbhimUe aTThavihakammatamapaDala-paDocchaNNe bahUhiM aDehi ya jAva vAgaraNehi ya [muni dIparatnasAgara saMzodhitaH] [25] [7-uvAsaga dasAo] Page #27 -------------------------------------------------------------------------- ________________ cAuraMtAo saMsArarakaMtAo sAhatthiM nitthArei se teNadveNaM devaNuppiyA evaM vaccai- samaNe bhagavaM mahAvIre mAdha / Agae NaM devANuppiyA! ihaM mahAnijjAmae ? ke NaM devANuppiyA! mahAnijjAma ? sama bhagavaM mahAvIre mahAnijjAma, se keNadveNaM0 ? evaM khalu devANuppiyA! samaNe bhagavaM mahAvIre saMsAramahAsamudde bahave jIve nassamANe viNassamANe jAva viluppamANe buDumANe nibuDDamANe uppiyamANe dhammamaIe nAvA nivvANatIrAbhimuhe sAhatthiM saMpAvei, se teNaTTheNaM devANuppiyA! evaM vaccai- samaNe bhagavaM mahAvIre mahAnijjAma / tae NaM se saddAlataputte samaNovAsae gosAlaM maMkhaliputtaM evaM vayAsI- tubbhe NaM devaNuppiyA! iyaccheyA iyapaTThA iyaniuNA iyanayavAdI iyauvaesaladdhA iyaviNNANapattA, pabhU NaM tubbhe mamaM dhammAyarieNaM dhammovaesaeNaM samaNeNaM bhagavayA mahAvIreNaM saddhiM vivAdaM karettae ? no iTThe samaTThe / sekeNaNaM devAppiyA ! evaM vuccai-no khalu pabhU tubbhe mama dhammAyarieNaM jAva mahAvI-reNaM saddhiM vivAdaM karettae? saddAlaputtA! se jahAnAmae kei purise taruNe jugavaM balavaM jAva niuNasippovagae egaM mahaM ayaM vA elayaM vA sUyaraM vA kukuDaM vA tittaraM vA vaTTayaM vA lAyavaM vA kavoyaM vA kaviMjalaM vA vAyasaM vA seNayaM vA hatthaMsi vA pAyaMsi vA khuraMsi vA pucchaMsi vA picchaMsi vA siMgaMsi vA visAvA romaMsi vA jahiMjahiM giNhai tahiM tahiM niccalaM nipphaMdaM dharei, evAmeva samaNe bhagavaM mahAvIre mamaM bahU aTThehi ya heUhi ya jAva vAgaraNehi ya jahi-jahiM giNhai tahiM tahiM nippaTTha-pasiNa-vAgaraNaM karer3a, se teNadveNaM saddAlaputtA evaM vuccai-no khalu pabhU ahaM tava dhammAyarieNaM jAva mahAvIreNaM saddhiM vivAdaM karettae / tae NaM se saddAlaputte samaNovAsae gosAlaM maMkhaliputtaM evaM vayAsI- jamhA NaM devANuppiyA tubbhe mama dhammAyarissa jAva mahAvIrassa saMtehiM taccehiM sabbhUehiM bhAvehiM guNakittaNaM kareha tamhA NaM ahaM tu pADihAriNaM pIDha - phalaga - sejjA - saMthAraeNaM uvanimaMteti, no ceva NaM dhammo tti vA tavo tti vA, taM gacchaha NaM tubbhe mama kuMbhArAvaNesu pADihAriyaM pIDha-phalaga jAva ogiNhitA NaM viharai / ajjhayaNaM-7 taNaM se gosAle maMkhaliputte saddAlaputtassa samaNovAsayassa eyamaTThe paDisuNei paDisuNettA kuMbhArAvaNesu pADihAriyaM pIDha-jAva ogiNhittA NaM viharai / tae NaM se gosAle maMkhaliputte saddAlaputtaM samaNovAsayaM jAhe no saMcAei bahUhiM AghavaNAi ya pannavaNAhi ya saNNavaNAhi ya viNNavaNAhi ya niggaMthAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmettae vA tAhe saMte taMte paritaMte polAsapurAo nayarA paDiNikkhamai paDiNikkhamittA bahiyA jaNavayavihAraM viharai / [47] tae NaM tassa saddAlaputtassa samaNovAsayassa bahUhiM sIla0 jAva bhAvemANassa coddasa saMvaccharA vIikkaMtA pannarasamassa saMvaccharassa aMtarA vaTTamANassa puvvarattAvarattakAle jAva posahasAlAe0 samaNassa bhagavao mahAvIrassa aMtiyaM dhammapannatti uvasaMpajjittA NaM viharai / tae NaM tassa saddAlaputtassa samaNovAsayassa puvvarattAvarattakAle ege deve aMtiyaM pAubbhavitthA / tae NaM se deve egaM mahaM nIluppala - jAva [gavalaguliya- ayasikusumappagAsaM khuradhAraM asiM gahAya saddAlaputtaM samaNovAsayaM evaM vayAsI- jahA culaNI- piyassa taheva devo uvasaggaM karei, navaraM ekkekke [muni dIparatnasAgara saMzodhitaH] [26] [ 7-uvAsaga dasAo] Page #28 -------------------------------------------------------------------------- ________________ patte nava maMsasollae karei jAva kaNIyasaM ghAei ghAettA jAva AyaMcai, tae NaM saddAlapatte samaNo vAsae abhIe jAva viharai / tae NaM se deve saddAlapattaM samaNovAsayaM abhIyaM jAva pAsai pAsittA cautthaM pi saddAlapattaM samaNovAsayaM evaM vayAsI- haM bho saddAlapattA samaNovAsayA apatthiyapatthiyA0 jAva na bhaMjesi tao te jA imA aggimittA bhAriyA dhammasahAyai dhammaviijjiyA dhammANarAgarattA samasuhakkhasahAyaiyA taM sAo gihAo nINemi nINettA tava aggao ghAemi ghAettA nava maMsalollae karemi karettA AdANabhariyaMsi kaDA-hayaMsi addahemi addahettA tava gAyaM maMseNa ya soNieNa ya AyaMcAmi, jahA- NaM tumaM aTTa-duhaTTa vavarovijjasi, tae NaM se saddAlaputte samaNovAsae teNaM deveNaM evaM vRtte samANe abhIe jAva viharai / tae NaM tassa saddAlapattassa samaNovAsayassa teNaM deveNaM doccaM pi taccaM pi evaM vRttassa samANassa ayaM ajjhatthie ciMtie patthie maNogae saMkappe samppajjitthA-evaM jahA calaNIpiyA taheva citei je NaM mamaM jeTuM puttaM je NaM mamaM majjhimaM puttaM jeNaM mamaM kaNIyasaM puttaM jAva AiMcai jAva vi ya NaM mamaM imA aggimittA bhAriyA0 samasuhadukkhasahAiyA taM pi ya icchai sAo gihAo nINettA mamaM aggao ghAettae taM seyaM khala mamaM eyaM parisaM giNhittae tti kaTTa uddhAvie jahA culaNIpiyA taheva savvaM bhANiyavvaM navaraM aggimittA bhAriyA kolAhalaM NittA bhaNai, sesaM jahA culaNIpiyA vattavvayA navaraM aruNabhUe vimANe uvavanne jAva mahAvidehe vAse sijjhihii, nikkhevao0 . sattamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamaM ajjhayaNaM samattaM . / ahamaM ajjhayaNaM-mahAsatae / [48] aTThamassa ukkhevao0 ajjhayaNaM-8 teNaM kAleNaM teNaM samaeNaM rAyagihe nayare gaNasilae ceie, seNie rAyA, tattha NaM rAyagihe nayare mahAsatae nAma gAhAvaI parivasai, aDDhe jahA ANaMdo navaraM aTTha hiraNNakoDIo sakaMsAo nihANapauttAo aTTha hiraNNakoDIo sakaMsAo vaDhiuttAo aTTha hiraNNakoDIo sakaMsAo pavittharapauttAo aTTha vayA dasagosAhassieNaM vaeNaM, se NaM __tassa NaM mahAsatayassa revatIe bhAriyAe kolahariyAo aTTha hiraNNakoDIo aTTha vayA dasagosAhassieNa vaeNaM hotthA avasesANaM duvAlasaNhaM bhAriyANaM kolahariyA egamegA hiraNNakoDI egamege ya vae dasagosAhassieNaM vaeNaM hotthA / [49] teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe, parisA niggayA, jahA ANaMdo tahA niggacchai taheva sAvaya dhammapaDivajjai, navaraM-aTTha hiraNNakoDIo sakaMsAo, aTTha vayA revatIpAmokkhAhiMterasahiM bhAriyAhiM avasesaM mehaNavihiM paccakkhAi, sesaM savvaM taheva / imaM ca NaM eyArUvaM abhiggahaM abhigeNhati-kallAkalliM ca NaM kappai me bedoNiyAe kaMsapAIe hiraNNabhariyAe saMvavaharittae | tae NaM se mahAsatae samaNovAsae jAe abhigaya jIvAjIve jAva viharai / tae NaM samaNe bhagavaM mahAvIre bahiyA jaNavaya-vihAraMviharai / [muni dIparatnasAgara saMzodhitaH] [27] [7-uvAsaga dasAo] Page #29 -------------------------------------------------------------------------- ________________ [50] tae NaM tIse revatIe gAhAvaiNIe aNNadA kadAi puvvarattAvarattakAlasamayaMsi kuDuMba jAgariyaM jAgaramANIe imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA evaM khalu ahaM imAsiM duvAlasaNhaM sapattINaM vighAteNaM no saMcAemi mahAsataeNaM samaNovAsaeNaM saddhiM orAlAI mANussayAiM bhogabhogAiM bhuMjamANI viharittae, teM seyaM khalu mamaM eyAo duvAlasa vi savattIyAo aggipaogeNaM vA satthappaogeNaM vA visappaogeNaM vA jIviyAo vavarovittA etAsi egamegaM hiraNNakoDiM egamegaM vayaM sayameva uvasaMpajjittANaM mahAsataeNaM samaNovAsaeNaM saddhiM orAlAI jAva viharittae / evaM saMpehei saMpehettA tAsiM duvAlasaNhaM savattINaM aMtarANi ya chiddANi ya vivarANi ya paDijAgara - mANI- paDijAgaramANI viharai / tae NaM sA revatI gAhAvaiNI aNNadA kadAi tAsiM duvAlasaNhaM savattINaM aMtaraM jANittA cha savattIo satthappaogeNaM uddavei, cha savattIo visappaogeNaM uddavei, uddavettA tAsiM duvAlasaNhaM savattINaM kolaghariyaM egamegaM hiraNNakoDiM egamegaM vayaM sayameva paDivajjittA mahAsataeNaM samaNovAsaeNaM saddhiM orAlAI mANussayAiM bhogabhogAI bhuMjamANI viharai / tae NaM sA revatI gAhAvaiNI maMsaloluyA maMsamucchiyA jAva ajjhovavaNNA bahuvihehiM maMsehiM sollehiM ya taliehi ya bhajjhiehi ya suraM ca mahuM ca meragaM ca majjaM ca sIdhuM ca pasaNNaM ca AsAemA visAemANI paribhAemANI paribhuMjemANI viharai / [51] tae NaM rAyigahe nayare aNNadA kadAi amAghAra ghuTTe yAvi hotthA, tae NaM sA revatI gAhAvaiNI maMsaloluyA maMsamucchiyA0 kolagharie purise saddAvei saddAvettA evaM vayAsI tubbhe devANuppiyA! mamaM kolahariehiMto vaehiMto kallAkalliM duve duve goNapoyae uddaveha uddavettA mamaM uvaNeha / tae NaM te kolaghariyA purisA revatIe gAhAvaiNIe taha tti eyamahaM viNaeNaM paDaNaMti paDisuNittA revatIe gAhAvaiNIe kolahariehiMto vaehiMto kallAkalliM duve-duva goNapoyae vaha~ti vahettA revatIe gAhAvaiNIe uvaNeMti / ajjhayaNaM-8 tae NaM sA revatI gAhavaiNI tehiM goNamaMsehiM sollehi ya0 suraM ca0 AsAemANI0 viharai / [52] tae NaM tassa mahAsatagassa samaNovAsagassa bahUhiM sIla jAva bhAvemANassa codda saMvaccharA vIikkaMtA evaM taheva jeTThaputtaM Thavei jAva posahasAlAra dhammapannattiM uvasaMpajjittA NaM viharai / tae NaM sA revatI gAhAvaiNI mattA- luliyA viiNNa kesI uttarijjayaM vikaDDhamANI-viDDhamANI jeNeva posahasAlA jeNeva mahAsatae samaNovAsae teNeva uvAgacchai uvAgacchittA mohummAyajaNaNAI siMgAriyAiM itthibhAvAiM uvadaMsemANI uvadaMsemANI mahAsatayaM samaNovAsayaM evaM vayAsI haM bho mahAsatayA samaNovAsayA! dhammakAmayA punnakAmayA saggakAmayA mokkhakAmayA dhammakaMkhiyA jAva mokkhakaMkhiyA dhammapivAsiyA jAva mokkhapivAsiyA kiM NaM tubbhaM devANuppiyA dhammeNaM vA punneNa vA saggeNa vA mokkheNa vA ? jaM NaM tumaM mae saddhiM orAlAI mANussayAiM bhogabhogAI bhuMjamANe no viharasi / tae NaM se mahAsatae samaNovAsae revatIe gAhAvaiNIe eyaTThe no ADhAi no pariyANAi aNADhAyamANe apariyANamANe tusiNIe dhammajjhANovagae viharai / [muni dIparatnasAgara saMzodhitaH] [28] [ 7-uvAsaga dasAo] Page #30 -------------------------------------------------------------------------- ________________ tae NaM sA revatI gAhAvaiNI mahAsatayaM samaNovAsayaM doccaM pi taccaM pi evaM vayAsI- haM bho taM ceva bhaNai so'vi taheva jAva aNADhAyamANe apariyANamANe viharai / te NaM sA revatI gAhAvaiNI mahAsataeNaM samaNovAsaeNaM aNADhAijjamANI apariyANijjamANI jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / [53] tae NaM se mahAsatae samaNovAsae paDhamaM uvAsagapaDimaM uvasaMpajjittA NaM viharai paDhamaM ahAsattaM jAva ekkArasa vi, te NaM se mahAsatae samaNovAsae teNaM orAleNaM jAva kise ghamaNisaMtae jAe, tae NaM tassa mahAsatagassa samovAsayagassa aNNadA kadAi puvvarattAvarattakAle dhammajAgariyaM jAgaramANassa ayaM ajjhatthie0 samppajjitthA, evaM khala ahaM imeNaM orAleNaM jahA ANaMdo taheva apacchima-mAraNaMtiyasalehaNA-jhUsaNA jhUsie bhattapANa-paDiyAikkhie kAlaM aNavakaMkhamANe viharai / tae NaM tassa mahAsatagassa samaNovAsagassa subheNaM ajjhavasANeNaM jAva khaovasameNaM ohiNANe samuppaNNe puratthime NaM lavaNasamudde joyaNasAhassiyaM khettaM jANai pAsai, dakkhiNe NaM0 paccatthime NaM0 uttare NaM jAva cullahimavaMtaM vAsaharapavvayaM jANai pAsai, uDDhe jAva sohammaM kappaM jANai pAsai, ahe imIse rayaNappabhAe puDhavIe loluyaccuyaM narayaM caurAsIivAsasahassaDiiyaM jANai pAsai / [14] tae NaM sA revatI gAhAvaiNI annadA kadAi mattA jAva uttarijjayaM vikaDDhamANIvikaDDhamANI jeNeva posahasAlA jeNeva mahAsatae samaNovAsae teNeva uvAgacchada uvAgacchittA mahAsatayaM taheva bhaNai jAva doccaMpi taccapi evaM vayAsI- haM bho! taheva, tae NaM se mahAsatae samaNovAsae revatIe gAhAvaiNIe doccaM pi taccaM pi evaM vutte samANe Asuratte ruDhe kavie caMDikkie misimisIyamANe ohiM pauMjai pauMjittA ohiNA Abhoei obhAettA revattiM gAhAvaiNiM evaM vayAsI-haM bho revatI! appatthiyapatthie0 jAva evaM khala tamaM aMto sattarattassa alasaeNaM bAhiNA abhibhUyA samANI aTTa-duhaTTa-vasaTTA asamAhipattA kAlamAse kAlaM kiccA ahe imIse rayaNappabhAe puDhavIe loluyaccue narae caurAsItivAsasahassaTiiesu neraiesu neraiyattAe uvavajjihisi / tae NaM sA revatI gAhAvaiNI mahAsattaeNaM samaNovAsaeNaM evaM vRttA samANI- ruTe NaM mamaM ajjhayaNaM-8 mahAsatae samaNovAsae hINe NaM mamaM mahAsatae samaNovAsae avajjhAyA NaM ahaM mahAsataeNaM samaNovAsaeNaM na najjai NaM ahaM keNavi kumAreNaM mArijjissAmi-tti kaTTa bhIyA tatthA tasiyA uvviggA saMjAyabhayA saNiyaM-saNiyaM paccosakkai paccosakkittA jeNeva sae gihe teNeva uvAgacchai uvAgacchittA ohayamaNasaMkappA jAva jhiyAi / tae NaM sA revatI gAhAvaiNI aMto sattarattassa alasaeNaM vAhiNA abhibhUyA aTTa-duhaTTavasaTTA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe lolayaccue narae caurAsItivAsasahassaTThiA-yaes neraies neraiyattAe uvavannA / [15] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosarie jAva parisA paDigayA, goyamAi samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI- evaM khalu goyamA! iheva rAyagihe nayare mamaM aMtevAsI mahAsatae nAmaM samaNovAsae posahasAlA apacchimamAraNaMtiyasaMlehaNAe jhusiyasarIre bhattapANapaDiyAikkhie kAlaM aNavakaMkhamANe viharai / [muni dIparatnasAgara saMzodhitaH] [29] [7-uvAsaga dasAo] Page #31 -------------------------------------------------------------------------- ________________ tae NaM tassa mahAsatagassa revatI gAhAvaiNI mattA jAva vikaDDhamANI-vikaDDhamANI jeNeva posahasAlA jeNeva mahAsatae teNeva uvAgacchar3a uvAgacchittA mohammAya jAva evaM vayAsI- taheva jAva doccaM pi taccaM pi evaM vayAsI, tae NaM se mahAsatae samaNovAsae revatIe gAhAvaiNIe doccaM pi taccaM pi evaM vutte samANe Asuratte0 jAva ohiM pauMjai pauMjittA ohiNA Abhoei AbhoettA revattiM gAhAvaiNiM evaM vayAsI-jAva uvavajjihisi, no khala kappar3a goyamA! samaNovAsagassa apacchimaM jAva jhusiyassa sarIrassa bhattapANa-paDiyAikkhiyassa paro saMtehiM taccehiM tahiehiM sabbhUehiM aNiTehiM akaMtehiM appiehiM amaNuNNehiM amaNAmehiM vAgaraNehiM vAgarittae, taM gaccha NaM devANuppiyA! tuma mahAsatayaM samaNovAsayaM evaM vayAhi--1 ppiyA kappar3a samaNovAsagassa apacchima jAva bhattapANa-paDiyAikkhiyassa paro saMtehi jAva vAgarittae, tame ya NaM devANappiyA! revatI gAhAvaiNI saMtehiM. aNiTehiM0 vAgaraNehi vAgariyA, taM NaM tamaM eyassa ThANassa Aloehi jAva ahArihaM pAyacchittaM tavokamma paDivajjAhi / tae Na se bhagavaM goyame samaNassa bhagavao mahAvIrassa taha tti eyamaTuM viNaeNaM paDisNei paDisaNettA tao paDiNikkhamai paDiNikkhamittA rAyagihaM nayaraM majjhaMmajjheNaM anuppavisai anuppavisittA jeNeva mahAsatagassa samaNovAsagassa gihe jeNeva mahAsatae samaNovAsae teNeva uvAgacchada / tae NaM se mahAsatae samaNovAsae bhagavaM goyamaM ejjamANe pAsai pAsittA haTTha jAva hiyae bhagavaM goyamaM vaMdai namasai tae NaM se bhagavaM goyame mahAsatayaM samaNovAsayaM evaM vayAsI- evaM khala devANuppiyA! samaNe bhagavaM mahAvIre evaM Aikkhar3a bhAsai pannavei parUvei-no khalu kappar3a devANuppiyA samaNovAsagassa apacchima jAva vAgarittae, tume NaM devANuppiyA! revatI gAhAvaiNI setaMhiM jAva vAgariyA, taM NaM tamaM devANappiyA! eyassa ThANassa AloehiM jAva paDivajjAhi / tae NaM se mahAsattae samaNovAsae bhagavao goyamassa taha tti eyamaTuM viNaeNaM paDisaNei paDisaNettA tassa ThANassa Aloei jAva ahArihaM pAyacchittaM tavokamma paDivajjai / tae NaM se bhagavaM goyame mahAsatagassa samaNovAsagassa aMtiyAo paDiNikkhamai paDiNikkhamittA rAyagihaM nayaraM macjhaMmajjheNaM niggacchai niggacchittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAajjhayaNaM-8 gacchada uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM samaNe bhagavaM mahAvIre aNNadA kadAi rAyagihAo nayarAo paDiNikkhamai paDiNikkhamittA bahiyA jaNavayavihAraMviharai / [16] tae NaM se mahAsatae samaNovAsae bahUhiM sIla-vvaya-jAva bhAvettA vIsaM vAsAiM samaNovAsagapariyAyaM pAuNittA ekkArasa ya uvAsagapaDimAo samma kAeNaM phAsittA mAsiyAe saMlehaNAe appANaM jhUsittA sahi~ bhattAI aNasaNAe chedettA Aloiya-paDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe aruNavaDeMsae vimANe devattae uvavaNNo, cattAri paliovamAiM ThiI pannattA / mahAvidehe vAse sijjhihii0 nikkhevo / * ahama ajjhayaNaM samattaM . [muni dIparatnasAgara saMzodhitaH] [30] [7-uvAsaga dasAo] Page #32 -------------------------------------------------------------------------- ________________ 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamaM ajjhayaNaM samattaM 0 [ 57 ] navamassa ukkhevo0 evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM sAvatthI nayarI, koTThae ceie, jiyasattU rAyA, tattha NaM sAvatthIe nayarIe naMdiNIpiyA nAmaM gAhAvaI parivasai - aDDhe 0, cattAri hiraNNakoDIo nihANapauttAo, cattAri hiraNNakoDIo vuDDhaputtAo, cattAri hiraNNa- koDIo pavittharapauttAo, cattAri vayA dasagosAhassieNaM vaeNaM, assiNI bhAriyA, sAmI samosaDhe jahA AnaMdo taheva gihidhammaM paDivajjai, sAmI bahiyA viharai / tae NaM se naMdiNIpiyA samaNovAsae jAe jAva viharar3a tae NaM tassa naMdiNIpiyassa samaNovAsagassa bahUhiM sIla-vvaya-guNa jAva bhAvemANassa coddasa saMvacchrAiM vIikkaMtAiM taheva jeTTha puttaM Thavei, dhammapannattiM, vIsaM vAsAiM pariyAgaM, nANatta, aruNagave vimANe uvavAo, mahAvidehe vAse sijjhihi / [] navamaM ajjhayaNaM- naMdiNIpiyA [] * navamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamaM ajjhayaNaM samattaM ayamaTThe pannatte / [] dasamaM ajjhayaNaM- leiyApitA [] O [ 58 ] dasamassa ukkhevo, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM sAvatthIe nayarIe, koTThae ceie, jiyasattU rAyA, tattha NaM sAvatthIe nayarIe leiyApitA nAmaM gAhAvaI parivasai- aDDhe0, cattAri hiraNNakoDIo nihANapauttAo cattAri hiraNNakoDIo vuDhipattAo cattAri hiraNNakoDIo pavittharapauttAo cattAra vayA dasagosAhassieNaM vaeNaM hotthA / phagguNI nAmaM bhAriyA0, sAmI samosaDhe jahA ANaMdo taheva gihidhammaM paDivajjai, jahA kAmadevo tahA jeTTaM puttaM ThavettA posahasAlAe samaNassa bhagavao mahAvIrassa dhammapannattiM uvasaMpajittANaM viharar3a, ajjhayaNaM-10 pannatte / [muni dIparatnasAgara saMzodhitaH] navaraM niruvasaggAo, ekkArasavi uvAsagapaDimAo taheva bhANiyavvAo, evaM kAmadevagameNaM neyavvaM jAva sohamme kappe aruNakIle vimANe devattAe uvavanne | cattAri paliovamAiM ThiI, mahAvidehe vAse sijjhihii / [ 59 ] dasaha vipannarasame saMvacchare vaTTamANe NaM ciMttA / dasaha vi vIsaM vAsAiM samaNovAsayapariyAo / evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM0 uvAsagadasANaM dasamassa ajjhayaNassa o evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM sattamassa aMgassa uvAsagadasANa ayama [31] [ 7-uvAsaga dasAo) Page #33 -------------------------------------------------------------------------- ________________ [60] uvAsagadasANaM sattamassa aMgassa ego syakhaMdho dasa ajjhayaNA ekkasaragA dasas ceva divasesu uddissaMti tao suyakhaMdho samuddissai tao suyakhaMdho anuNNavijjai dosu divasesu aMgaM thev| [61] vANiyagAme caMpA duve ya vANArasIe nayarIe / AlabhiyA ya puravarI kaMpillapuraM ca boddhavvaM / / [62] polAsaM rAyagihaM sAvatthIe purIe donni bhave / ee uvAsagANaM nayarA khalu hoti boddhavvA / / [63] sivananda-bhadda-sAmA dhanna-bahalA-pUsa-aggimittA ya / revai-assiNi taha phaggaNI ya bhajjANa nAmAI / / [64] ohinnANa-pisAe mAyA vAhi-dhaNa-uttarijje ya / bhajjA ya suvvayA duvvayA niruvasaggAyA donni || [65] aruNe aruNAbhe khala aruNappaha-aruNakaMta-siTe ya / aruNajjhae ya chaThe bhUya-vaDiMse gave kIle / / [66] cAlI saTThi asII saTTI saTTI ya saTTI dasahassA / asii cattA cattA vae vaiyANa sahasANaM / / [67] bArasa aTThArasa cauvIsaM tivihaM aTTArasAi vinneyaM / dhanneNa ti covvIsaM bArasa bArasa ya koDIo / / [68] ullaNa daMtavaNaphale abbhiGgaNuvaTTaNe siNANeya / vatthaM vilevaNa pupphe AmaraNaM dhUva pejjAi / / [69] bhakkhoyaNa sUya ghae sAge mAhara jemaNa'NNapANe ya / tambole igavIsaM ANandAINa abhiggahA // [70] uDDhe sohamma pare lolae ahe uttare himavaMte / pajjasae taha tidisiM ohinANaM t dasagassa / / [71] daMsaNa vaya sAmAiya posahapaDimA abamma saccitte / AraMbha pesa uddiDha vajjae samaNabhUe ya / / [72] ikkArasa paDimAo vIsaM pariyAo aNasaNaM mAse / sohamme caupaliyA mahAvidehammi sijjhihii / / 0 dasama ajjhayaNaM samattaM . muni dIparatnasAgareNa saMzodhitaH sampAditazca dasamaM ajjhayaNaM samattaM uvAsagadasAo-sattamaM aMgasuttaM [muni dIparatnasAgara saMzodhitaH] [32] [7-uvAsaga dasAo] Page #34 -------------------------------------------------------------------------- ________________ muni dIparatnasAgareNa saMzodhitaH sampAditazca uvAsagadasAo samattaM [muni dIparatnasAgara saMzodhitaH] [33] [7-uvAsaga dasAo]