________________
एहिइ णं देवाणुप्पिया कल्लं हई महामाहणे उप्पन्ननाणदंसणधरे तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सव्वण्णू सव्वदरिसी तेलोक्कवहिय-महिय-पूइए सदेवमण्यासुरस्स लोगस्स अच्चणिज्जे पूयणिज्जे वंदणिज्जे नमंसणिज्जे सक्कारणिज्जे संमाणाणिज्जे कल्लाणं मंगलं देवंय चेइयं जाव पज्जवासणिज्जे तच्च-कम्मसंपयासंपउत्ते, तं णं तमं वंदेज्जाहि जाव पज्जवासेज्जाहि, पाडिगहारिएणं पीढ-फलग-सेज्जासंथारएणं उवनिमंतेज्जाहिं, दोच्चं पि तच्चं पि एवं वयइ वइत्ता जामेव दिसं पाउब्भए तामेव दिसं पडिगए ।
तए णं तस्स सद्दालपुत्तस्स आजिविओवागस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पण्णे- एवं खल ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपत्ते- से णं महामाहणे उप्पन्न-नाणदंसणधरे तच्च-कम्मसंपया-संपउत्ते से णं कल्लं इह हव्वमागच्छिस्सति ।
तए णं तं अहं वंदिस्सामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमंतिस्सामि ।
[४३] तए णं कल्लं जाव जलंते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ ।
तए णं सेसद्दालपुत्ते आजीवओवासए इमीसे कहाए लद्धटे समाणे- एवं खल समण भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि, एवं संपेहेइ संपेहेत्ता अज्झयणं-७
ण्हाए जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता पोलासपुरं नयरं मज्झं-मज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेड़ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता जाव पज्जुवासइ ।
तए णं समणे भगवं महावीरे सद्दालपत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता |
सद्दालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी- से नूणं सद्दालपत्ता! कल्लं तुम पच्चावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि ।।
तए णं तुब्भं एगे देवे अतियं पाउब्भवित्था, तए णं से देवे अंतलिक्खपडिवण्णे० एवं वयासी- हं भो सद्दालपुत्ता! तंचेव सव्वं जाव पज्जुवासिस्सामि । से नूणं सद्दालपुत्ता! अढे समढे? हंता अत्थि, तं नो खलु सद्दालपुत्ता तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय एवं वुत्ते ।
तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे सम्प्पण्णे एस णं समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरे जाव तच्च-कम्मसंपया-संपउत्ते, तं सेयं खलु ममं समणं भगवं महावीरं वंदित्ता नमंसित्ता पाडिहारिएणं पीढ-फलग सेज्जा-संथराएणं उवनिमंतेत्तए
एवं संपेहेइ संपेहेत्ता उट्ठाए उद्वेइ उद्वेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- एवं खल भंते! मम पोलासपुरस्स नयरस्स बहिया पंच कुंभारावणसया, तत्थ णं तुब्भे पाडिहारियं पीढ-फलग-सेज्जा-संथरयं ओगिण्हित्ता णं विहरइ ।
[मुनि दीपरत्नसागर संशोधितः]
[22]
[७-उवासग दसाओ]