________________
तए णं से भगवं गोयमे आनंद समणोवासयं एवं वयासी- अत्थि णं आनंदा! गिहिणो जाव समप्पज्जइ, नो चेव णं एमहालए, तं णं तमं आणंदा! एयस्स ठाणस्स आलोएहिं जाव तवोकम्म पडिवज्जाहिं ।
तए णं से आणंदे समणोवासए भगवं गोयमं एवं वयासी- अत्थि णं भंते! जिणवयणे संताणं तच्चाणं तहियाणं सब्भयाणं भावाणं आलोइज्जइ जाव पडिवज्जिइ? नो इणढे समटे ।
जइ णं भंते! जिणवयणे संताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम्मं नो पडिवज्जिइ तं णं भंते! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवज्जेह | अज्झयणं-१
तए णं से भगवं गोयमे आणंदेणं समणासएणं एवं वृत्ते समाणे संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ पडिक्कमित्ता एसणमणेसणं आलोएइ आलोएत्ता भत्तपाण पडिदंसेइ पडिदंसित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी
एवं खल भंते! अहं तुब्भेहिं अब्बणण्णाए तं चेव सव्वं कहेइ जाव तए णं अहं संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खामि पडिणिक्खमित्ता जेणेव इहं तेणेव हव्वामागए, तं णं भंते! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वा जाव पडिवज्जेयव्वं उदाह मए?
गोयमाइ समणे भगवं महावीरे भगवं गोयमं एव वयासी- गोयमा! तुमं चेव णं तस्स ठाणस्स आलोएहिं जाव पडिवज्जाहिं, आणंदं च समणोवासयं एयमढें खामेहिं ।
तए णं से भगवं गोयमे समणसा भगवओ महावीरस्स तह त्ति एयमटुं विणएणं पडिसणेइ पडिसणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणंदं च समणोवासयं एयमढें खामेइ ।
तए णं समणे भगवं महावीरे अण्णदा कदाइ बहिया जणवयविहारं विहरइ ।
[१९] तए णं से आनंदे समणोवासए बहंहि सील-व्वएहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सहि भत्ताई अणसणाए छेदेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसगस्स महाविमाणस्स उत्तरपत्थिमे णं अरुणाभे विमाणे देवत्ताए उववण्णे |
तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता तत्थ णं आणंदस्स वि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता ।
आनंदे णं भंते! देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ? गोयमा! महाविदेहे वासे सिज्झिहिइ० निक्खेवो ।
. पढमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं •
[। बीअं अज्झयणं-कामदेवे ।।
[मुनि दीपरत्नसागर संशोधितः]
[10]
[७-उवासग दसाओ]