________________
[३८] तए णं से कंडकोलिए समणोवासए अण्णदा कदाइ पच्चावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पढविसिलापट्टए तेणेव उवागच्छद उवागच्छित्ता नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टए ठवेइ ठवेत्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ ।
तए णं तस्स कुंडकोलियस्स समणोवासयस्स एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टयाओ गेण्हइ गेण्हित्ता सखिंखिणिं अंतलिक्खपडिवण्णे कंडकोलियं समणोवासयं एवं वयासी- हं भो कंडकोलिया समणोवासया! संदरी णं देवाणप्पिया गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती- नत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा परिसक्कारपरक्कमे इ वा नियता सव्वभावा, मंगली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती-अत्थि उट्ठाणे इ वा जाव परक्कमे इ वा अनियया सव्वभावा,
तए णं से कुंडकोलिए समणोवासए तं देवं एवं वयासी- जइ णं देवाणुपिया! सुंदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती नत्थि उट्ठाणेइवा जाव नियमा सव्वभावा, मंगली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती अत्थी उट्ठाणे इ वा जाव अनियता सव्वभावा, तुमे णं देवाणुप्पिया! इमा एयारुवा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणभावे किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए किं उठाणेणं जाव पुरिसक्कार-परक्कमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं?
तए णं से देवे कुंडकोलियं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पिया! मए इमा अज्झयणं-६
एयारुवा दिव्वा देविड्ढी० अणट्ठाणेणं जाव अपरिसक्कारपरक्कमेणं लद्धे पत्ते अभिसमण्णागए |
तए णं से कुंडकोलिए समणोवासए तं देवं वयासी-जइ णं देवाणुप्पिया! तुमे इमा एयारूवा दिव्वा देविड्ढी० अनट्ठाणेणं जाव अपरिक्कारपरक्कमेणं लद्धे पत्ते अभिसमण्णागए, जेसि णं जीवाणं नत्थि उहाणे इ वा परक्कमे इ वा ते किं न देवा? अह णं तब्भे इमा एयारूवा दिव्वा देविड्ढी० उट्ठाणेणं जाव परक्कमेणं लदघे पत्ते अभिसमण्णागए तो जं वदसि संदरी णं गोसालस्स मंखलिपत्तस्स धम्मपन्नत्ती नत्थि उट्ठाणे इ वा जाव नियता सव्वभावा, मंगली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती-अत्थि उहाणे इ वा जाव अणियता सव्वभावा, तं ते मिच्छा ।
तए णं से देवे कंडकोलिएणं समणोवासएणं एवं वत्ते समाणे संकिए जाव कलससमावण्णे नो संचाएइ कुंडकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्खित्तए, नाममुद्दगं च उत्तरिज्जयं च पुढविसिलपट्टए ठवेइ ठवेत्ता जामेव दिसं पाउब्भए ताममेव दिसं पडिगए ।
तेणं कालेणं तेणं समएणं सामी समोसढे, तए णं से कंडकोलिए समणोवासए इमीसे कहाए लद्घढे हट्ठ जहा- कामदेवो तहा निगच्छइ जाव पज्जुवासइ, धम्मकहा |
[३९] कंडकोलिया इ समणे भगवं महावीरे कुंडकोलियं समणोवासयं एवं वयासी-से नूणं कुंडकोलिया! कल्लं तुब्भं पच्चावरण्हकालसमयंसि असोवणियाए एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे नाममुद्दगं च तहेव जाव पडिगए ।
तं धन्ने सि णं तमं कंडकोलिया जहा कामदेवो से नणं कंडकोलिया अढे समढे? हंता अत्थि, अज्जोति समणे भगवं महावीरे, समणा निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वयासी-जइ ताव अज्जो गिहिणो गिहिमज्झावसंता अण्णउत्थिए अटेहि हेऊहि य पसिणेहि य कारणे हि य वागरणेहि य
[मुनि दीपरत्नसागर संशोधितः]
[20]
[७-उवासग दसाओ]