________________
तए णं सा रेवती गाहावइणी महासतयं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी- हं भो तं चेव भणइ सोऽवि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ ।
ते णं सा रेवती गाहावइणी महासतएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ।
[५३] तए णं से महासतए समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ पढमं अहासत्तं जाव एक्कारस वि, ते णं से महासतए समणोवासए तेणं ओरालेणं जाव किसे घमणिसंतए जाए, तए णं तस्स महासतगस्स समोवासयगस्स अण्णदा कदाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए० सम्प्पज्जित्था, एवं खल अहं इमेणं ओरालेणं जहा आणंदो तहेव अपच्छिम-मारणंतियसलेहणा-झूसणा झूसिए भत्तपाण-पडियाइक्खिए कालं अणवकंखमाणे विहरइ ।
तए णं तस्स महासतगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पण्णे पुरत्थिमे णं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, दक्खिणे णं० पच्चत्थिमे णं० उत्तरे णं जाव चुल्लहिमवंतं वासहरपव्वयं जाणइ पासइ, उड्ढे जाव सोहम्मं कप्पं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सडिइयं जाणइ पासइ ।
[१४] तए णं सा रेवती गाहावइणी अन्नदा कदाइ मत्ता जाव उत्तरिज्जयं विकड्ढमाणीविकड्ढमाणी जेणेव पोसहसाला जेणेव महासतए समणोवासए तेणेव उवागच्छद उवागच्छित्ता महासतयं तहेव भणइ जाव दोच्चंपि तच्चपि एवं वयासी- हं भो! तहेव,
तए णं से महासतए समणोवासए रेवतीए गाहावइणीए दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरत्ते रुढे कविए चंडिक्किए मिसिमिसीयमाणे ओहिं पउंजइ पउंजित्ता ओहिणा आभोएइ ओभाएत्ता रेवत्तिं गाहावइणिं एवं वयासी-हं भो रेवती! अप्पत्थियपत्थिए० जाव एवं खल तमं अंतो सत्तरत्तस्स अलसएणं बाहिणा अभिभूया समाणी अट्ट-दुहट्ट-वसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीतिवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि ।
तए णं सा रेवती गाहावइणी महासत्तएणं समणोवासएणं एवं वृत्ता समाणी- रुटे णं ममं अज्झयणं-८
महासतए समणोवासए हीणे णं ममं महासतए समणोवासए अवज्झाया णं अहं महासतएणं समणोवासएणं न नज्जइ णं अहं केणवि कुमारेणं मारिज्जिस्सामि-त्ति कट्ट भीया तत्था तसिया उव्विग्गा संजायभया सणियं-सणियं पच्चोसक्कइ पच्चोसक्कित्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता ओहयमणसंकप्पा जाव झियाइ ।
तए णं सा रेवती गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्ट-दुहट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलयच्चुए नरए चउरासीतिवाससहस्सट्ठिा-यएस् नेरइएस् नेरइयत्ताए उववन्ना ।
[१५] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए जाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी- एवं खलु गोयमा! इहेव रायगिहे नयरे ममं अंतेवासी महासतए नामं समणोवासए पोसहसाला अपच्छिममारणंतियसंलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ ।
[मुनि दीपरत्नसागर संशोधितः]
[29]
[७-उवासग दसाओ]