________________
कम्मओ णं समणोवासएणं पन्नरस कम्मादाणाइं जाणियव्वाइं न समायरियव्वाइं तं जहाइंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे विसवाअज्झयणं-१
णिज्जे केसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलागपरिसोसणया असतीजणपोसणया ।
तयाणंतरं च णं अणद्वादंड- वेरमणस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिकरणे उवभोगपरिभोगातिरित्ते ।
तयाणंतरं च णं सामाइयस्स समणोवासएणं पंच अतियारा जाणि यव्वा न समायरियव्वा तं जहा- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सतिअ करणया सामाइयस्स अणवद्वियस्स करणया ।
तयाणंतरं च णं देसावगासियस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- आणवणप्पओगे पेसणवणप्पओगे सद्दाणुवाए रूवाणुवाए बहियापोग्गलपक्खेवे ।
तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- अप्पडिलेहिय-दुप्पडिलेहिय-सिज्जासंथारे अप्पमज्जिय- दुप्पमज्जिय-सिज्जासंथारे अप्पड - लेहिय-दुप्पडिलेय-उच्चारपासवणभूमी अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमी पोसहोववासस्स सम्मं अणणुपालणया ।
तयाणंतरं च णं अहासंविभागस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- सचित्तनिक्खेवणया सचित्तपिहणया कालातिक्कमे परववदेसे मच्छरिया |
तयाणंतरं च णं अपच्छिम मारणंतिय-संलेहणा - झूसणाराहणाए पंच अतियार जाणियव्वा न समायरियव्वा तं जहा इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ।
[१०] तए णं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं- दुवालसविहं सावयधम्मं पडिवज्जति पडिवज्जित्ता समणं भगवं महावीरं वंदइ नमस वंदित्ता नमंसित्ता एवं वयासी
नो खलु मे भंते! कप्पड़ अज्जप्पभिड़ं अण्णउत्थिए वा अण्णउत्थिय देवयाणि वा अण्णउत्थिय-परिग्गहियाणि वा अरहंतचेइयाइं वंदित्तए वा नमंसित्तए वा, पुव्विं अणालत्तेणं आलवित्त वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा ताउं वा अनुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं ।
कप्पड़ में समणे निग्गंथे फासुएणं एसणिज्जेणं असण पाण- खाइम साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं पीढ-फलग - सेज्जा- संथारएणं ओसह - भेसज्जेण य पडिलाभेमाणस्स विहरित्तए-त्ति कट्टु इमं एयारूवं अभिग्गहं अभिगिण्हइ अभिगिन्हित्ता पसिणाई पुच्छर पुच्छित्ता अट्ठाई आदि आदियत्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ नमंसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव वाणियगामे नयरे जेणेव सए गिहे जेणेव सिवानंदा भारिया तेणेव उवागच्छइ उवागच्छित्ता सिवानंद भारियं एवं वयासी
[मुनि दीपरत्नसागर संशोधितः]
[6]
[ ७-उवासग दसाओ]