________________
तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरड़ ।
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता दोच्चं पि तच्चं पि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिया समणोवासया! तं चेव भणइ सो जाव विहरइ,
तए णं से देवे चुलणिपियं समणोवासयं अभीयं जाव पासइ पासित्ता आसुरत्ते रुढे चंडिक्किए मिसिमिसीयमाणे चुलणीपियस्स समणोवायस्स जेठ पुत्तं गिहाओ नीणेइ नीणेत्ता अग्गओ घाएइ घाएत्ता तओ मंससोल्ले करेइ करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेइ अद्दहेत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएण य आयंचड़ ।
तए णं से चुलणीपित्ता समणोवासए तं उज्जलं जाव अहियासेइ ।
तए णं से देवे चलणीपियं समणोवासयं अभीयं जाव पासइ पासित्ता दोच्चपि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिता समणोवासया! अपत्थियपत्थया जाव न भंजेसि तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि जहा जेटु पत्तं तहेव भणइ तहेव अज्झयणं-३
करेइ एवं तच्चपि कणीयसं जाव अहियासेइ,
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ पासित्ता चउत्थं पि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिया समणोवासया! अपत्थियपत्थिया जाव जइ णं तुम जाव न भंजेसि, तओ ते अहं अज्ज जा इमातव माया भद्दा सत्यवाही देवयगुरुजणणी दक्कर-दक्करकारि साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि घाएत्ता तओ मंससोल्ले करेमि करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि अद्दहेत्ता तव गायं मंसेणं य सोणिएण य आइंचामि जहा- णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।
तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ ।
तए णं से देवे चुलणीपिय समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता चलणीपियं समणोवासयं दोच्चं पि तच्चं पि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिता समणोवासया! तहेव जाव ववरोविज्जसि ।
तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए० समप्पज्जित्था- अहो णं इमे परिसे अणारिए अणारियबद्धी अणारियाई पावाई कम्माइं समाचरति, जे णं ममं जेटुं पत्तं साओ गिहाओ नीणेइ नीणेत्ता मम अग्गओ घाएइ घाएत्ता जहा कयं तहा चिंतेइ जाव गायं० आयंचइ, जे णं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयंचइ, जे णं ममं कणीयसं पत्तं साओ गिहाओ तहेव जाव आइंचइ,
जा वि य णं इमा ममं माया भद्दा सत्थवाही देवतं गुरु-जणणी दुक्कर-दुक्करकारिया तं पि
हाओ नीणेत्ता मम अग्गओ घाएत्तए- तं सेयं खल् ममं एयं परिसं गिण्हित्ते त्ति कट्ट उद्धाविए, से वि य आगासे उप्पइए, तेणं च खंभे आसाइए, महया-महया सद्देणं कोलाहले कए |
[मुनि दीपरत्नसागर संशोधितः]
[16]
[७-उवासग दसाओ]