Book Title: Agam 07 Uvasagdasao Sattam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003713/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागरगुरुभ्यो नमः Date : / / 2012 ७ उवासगदसाओ-सत्तमं अंगसुतं मुनि दीपरत्नसागर Jain Aagam Online Series-7 Page #2 -------------------------------------------------------------------------- ________________ ७ गंथाणुक्कमो कमको सुत्तं गाहा अज्झयणं आनंद अणुक्कमो पिढेको १-१९ १-१७ कामदेव १८-२६ २०-२८ २७-२९ २९-३१ ३०-३१ ३२-३३ 6 MGocा चुलणी पित्ता सुरादेव चुल्लसय कुंडकोलि ३२-३४ ३५-३६ १८ ३५-३८ ३७-४० सद्दालपुत्त ३९-४५ ४१-४७ ४६-५४ ४८-५६ २६ महासत्तय नंदिनीपिया ५५-५५ ५७ १० लेइयापिता ५६-७२ २-१३ ५८-७३ [मुनि दीपरत्नसागर संशोधितः] [७-उवासग दसाओ] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स उवासगदसाओ-सत्तम [] पढमं अज्झयणं-आणंदे ।। [१] तेणं कालेण तेणं समएणं चंपा नामं नयरी होत्था-वण्णओ पुण्णभद्दे चेइए-वण्णओ । [२] तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए जाव जंबू पज्जुवासमाणं एवं वयासी- जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छठुस्स अंगस्स नायधम्मकहाणं अयमढे पन्नत्ते, सत्तमस्स णं भंते! अंगस्स उवासगदसाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खल जंबू! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पन्नत्ता तं जहा [३] आणंदे कामदेवे य गाहावतिचलणीपिता । सुरादेवे चुल्लसयए गाहावइकुंडकोलिए । सद्दालपत्ते महासतए नंदिणीपिया लेइयापिता || [४] जड़ णं भंते समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते! समणेणं जाव संपत्तेणं के अढे पन्नत्ते?। [५] एवं खल जंबू! तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था, वण्णओ, तस्स णं वाणियगामस्स नयरस्स बहिया उत्तरपुत्थिमे दिसीभाए एत्थ णं दूइपलासए नामं चेइए, तत्थ णं वाणियगामे नयरे जियसत्तू राया होत्था, वण्णओ । तत्थ णं वाणियगामे नयरे आणंदे नाम गाहावई परिवसइ, अड्ढे जाव अपरिभूए, तस्स णं आनंदस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वढिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था । ___ से णं आनंदे गाहावई बहूणं राईसर जाव सत्थवाहाणं बहूसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुडूंबस्स मेढी पमाणं आहारे आलंबणं चक्खू, मेढीभूए जाव सव्वकज्जवढ्ढावए यावि होत्था तस्स णं आनंदस्स गाहावइस्स सिवानंदा नाम भारिया होत्था-अहीण-जाव सुरूवा आनंदस्स गाहावइस्स इट्ठा आनंदेणं गाहावइणा सद्धिं अनुरत्ता अविरत्ता इडे सद्द-जाव पंचविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरड़ । तस्स णं वाणियगामस्स नयरस्स बहिया उत्तर-परित्थमे दिसीभाए एत्थ णं कोल्लाए नामं सण्णिवेसे होत्था, रिद्धत्थिमिए जाव पासादिए दरिसणिज्जे अभिरूवे पडिरूवे । तत्थ णं कोल्लाए सण्णिवेसे आनंदस्स गाहावइस्स बहवे मित्त-नाइ-नियग-सयण-संबंधिपरिजणे परिवसइ-अड्ढे जाव बहजणस्स अपरिभूए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कुणिए राया जहा तहा जियसत्तू निग्गच्छड़ निग्गच्छित्ता जाव पज्जुवासइ । [मुनि दीपरत्नसागर संशोधितः] [2] [७-उवासग दसाओ] Page #4 -------------------------------------------------------------------------- ________________ अज्झयणं-१ गुरापरिखित्ते तए णं से आनंदे गाहावई इमीसे कहाए लद्धडे समाणे एवं खल समणे जाव [वाणियगामस्स नयरस्स बहिया] जाव विहरइ, तं महप्फलं जाव गच्छामि णं जाव पज्जवासामि, एवं सपेहेइ संपेहित्ता पहाए, जाव सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणस्स पादविहारचारेणं वाणियगामं नयरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता, जेणामेव दूइपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव उगच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ जाव पज्जुवासइ । [६] तए णं समणे भगवं महावीरे आनंदस्स गाहावइस्स तीसे य महइमहालियाए जाव धम्म परिकहेइ, परिसा पडिगया, राया य गए । [७] तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हहतुट्ठ- जाव एवं वयासी सद्दहामि णं भंते! निग्गंथं पावयणं पत्तियामि णं भंते! निग्गंथं पावयणं रोएमि णं भंते! निग्गंथं पावयणं अब्भटेमि णं भंते! निग्गंथं पावयणं एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छिमेयं भंते! इच्छिमपडिच्छियमेयं भंते! से जहेयं तुब्भे वदह त्ति कट्ट जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माइंबिय-कोइंबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवा हप्पभिइया मुंडे भवित्ता अगाराओ अणगारियं जाव पव्वइया नो खलु अहं तहा संचाएमि मुंडे भवित्ता जाव पव्वइत्तए, अहं णं देवाणुप्पियाणं अतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि । [८] तए णं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए तप्पढमयाए थूलयं पाणाइवायं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं-न करेमि न कारवेमि मणसा वयसा कायसा | तयाणंतरं च णं थूलयं मसावायं पच्चक्खाइ जावज्जीवाए विहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा । तयाणंतरं च णं थूलयं अदिन्नादाणं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं- न करेमि न कारवेमि मणसा वयसा कायसा । तयाणंतरं च णं सदारसंतोसीए परिमाणं करेइ, नन्नत्थ एक्काए सिवानंदाए भारियाए अवसेसं सव्वं मेहणविहिं पच्चक्खाइमणसा० तयाणंतरं च णं इच्छाविहिपरिमाणं करेमाण हिरण्ण-सवण्णविहिपरिमाणं करेइ, नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं चउहिं वढिपउत्ताहिं चउहिं पवित्थरपउत्ताहिं, अवसेसं सव्वं हिरण्णं-सुवण्णविहिं पच्चक्खाइं । तयाणंतरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहिं वएहिं दसगोसहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खाइ । तयाणंतरं च णं खेत्त-वत्थुविहिपरिमाणं करेइ, नन्नत्थ पंचहिं हलसएहिं नियत्तणसतिएणं हलेणं, अवसेसं सव्वं खेत्त-वत्थविहिं पच्चक्खाइ । तयाणंतरं च णं सगडविहिपरिमाणं करेइ, नन्नत्थ पंचहिं सगडसएहिं दिसायत्तिएहिं पंचहिं [मुनि दीपरत्नसागर संशोधितः] [3] [७-उवासग दसाओ] Page #5 -------------------------------------------------------------------------- ________________ अज्झयणं-१ सगसएहिं संवाहणिएहिं अवसेसं सव्वं सगडविंहि पच्चक्खाइ । तयाणंतरं च णं वाहणविहिपरिमाणं करेइ, नन्नत्थ चउहिं वाहणेहिं दिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिहिं, अवसेसं सव्वं वाहणविहिं पच्चक्खाइ । तयाणंतरं च णं उवभोग- परिभोगविहिं पच्चक्खायमाणे उल्लणियाविहिपरिमाणं करेड़, नन्नत्थ एगाए गंधकासाईए, अवसेसं सव्वं उल्लणियाविहिं पच्चक्खाइ । तयाणंतरं च णं दंतवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं अवसेसं सव्वं दंतवणविहिं पच्चक्खाइ । तयाणंतरं चणं फलविहिपरिमाणं करेइ, नन्नत्थ एगेणं खीरामलएणं, अवसेसं सव्वं फलविहिं पच्चक्खाइ | तयाणंतरं च णं अब्भंगणविहि- परिमाणं करेइ, नन्नत्थ सयपागसहस्सपागेहिं तेल्लेहिं अवसेसं सव्व अब्भंगणविहिं पच्चक्खाइ | तयाणंतरं च णं उव्वट्टणाविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुरभिणा गंधट्टएणं अवसेसं सव्वं उव्वट्टणाविहिं पच्चक्खाइ । तयाणंतरं च णं मज्जणविहिपरिमाणं करेइ, नन्नत्थ अट्ठहिं उट्ठिएहिं उदगस्स घडएहिं, अवसेसं सव्वं मज्जणविहिं पच्चक्खाइ । तयाणंतरं च णं वत्थविहिपरिमाणं करेइ, नन्नत्थ एगेणं खोमजुयलेणं अवसेसं सव्वं वत्थविहिं पच्चक्खाइ । तयाणंतरं च णं विलेवणविहिपरिमाणं करेइ, नन्नत्थ अगरु - कुंकुम चंदणमादिएहिं, अवसेसं सव्वं विलेवणविहिं पच्चक्खाइ । तयाणंतरं च णं पुप्फविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुद्धपरमेणं मालइकुसुमदामेणं वा, अवसेसं सव्वं पुप्फविहिं पच्चक्खाइ । तयाणंतरं च ण आभरण - विहिपरिमाणं करेइ, नन्नत्थ मट्ठकण्णेज्जएहिं नाममुद्दाए य अवसेसं सव्वं आभरणविहिं पच्चक्खाइ । तया-णंतरं च णं धुवणविहिपरिमाणं करेइ, नन्नत्थ अगरु - तुरुक्क-धूवमादिहिं, अवसेसं सव्वं धूवणविहिं पच्च-क्खाइ । तयाणंतरं च णं भोयणविहिपरिमाणं करेमाणे पेज्ज-विहिपरिमाणं करेइ, नन्नत्थ एगाए कट्ठपेज्जाए अवसेसं सव्वं पेज्जविहिं पच्चक्खाइ । तयाणंतरं च णं भक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं घयपुण्णेहिं खंडखज्जएहिं वा अवसेसं सव्वं भक्खविहिं पच्चक्खाइ । तयाणंतरं चणं ओदणविहिपरिमाणं करेइ, नन्नत्थ कलमसालि ओदणेणं अवसेसं सव्वं ओदणविहिं पच्चक्खाइ । तयाणंतरं च सूवविहिपरिमाणं करेइ, नन्नत्थ कलायसूवेणं वा मुग्गसूवेण वा माससूवेण वा, अवसेसं सव्वं सूवविहिं पच्चक्खाइ । तयाणंतरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारदिएणं गोघयमंडेणं अवसेसं सव्वं [4] [ ७-उवासग दसाओ] [मुनि दीपरत्नसागर संशोधितः] Page #6 -------------------------------------------------------------------------- ________________ अज्झयणं-१ घयविहिं पच्चक्खाइ । तयाणंतरं च णं सागविहिपरिमाणं करेइ, नन्नत्थ वत्थुसाएणं वा तुंबसाएण वा सुत्थिसाएण व्यसाएण वा, अवसेसं सव्वं सागविहिं पच्चक्खाइ । तयाणंतरं च णं माहुरयविहिपरिमाणं करेइ, नन्नत्थ एगेणं पालंकामाहरएणं, अवसेसं सव्वं माहरयविहिं पच्चक्खाइ । तयाणंतरं च णं जेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियंबेहिं, अवसेसं सव्वं जेमणविहिं पच्चक्खाइ । तयाणंतरं च णं पाणियविहिपरिमाणं करेइ, नन्नत्थ एगेणं अंतलिक्खोदएणं, अवसेसं सव्वं पाणियविहिं पच्चक्खाइ । तयाणंतरं च णं महवासविहिपरिमाणं करेइ, नन्नत्थ पंचसोगंधिएणं तंबोलेणं, अवसेसं सव्वं महवासविहिं पच्चक्खाइ । तयाणंतरं च णं चउव्विहं अणट्ठादंडं पच्चक्खाइ तं जहा- अवज्झाणाचरितं पमायाचरितं हिंसप्पयाणं पावकम्मोवदेसे । [९] इह खलु! आनंदाइ समणे भगवं महावीरे आनंदं समणोवासगं एवं वयासी- एवं खलु आनंदा! समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पंच अतियारा पेयाला जाणि-यव्वा न समायरियव्वा, तं जहा- संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे | तयाणंतरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पंच अतियारा पेयाला जाणियव्वा न समायरियव्वा, तं जहा- बंधे वहे छविच्छेदे अतिभारे भत्तपाणवोच्छेदे । तयाणंतरं च णं थूलगस्स मुसावायवेरमणस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- सहसाअब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसेवएसे कूडलेहकरणे | तयाणंतरं च णं थूलगस्स अदिन्नादाणवेरमणस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- तेणाहडे तक्करप्पओगे विरुद्धरज्जातिक्कमे कूडतलकूडमाणे तप्पडि-रूवगववहारे। तयाणंतरं च णं सदारसंतोसीए समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अणंगकिड्डा परविवाहकरणे कामभोगेतिव्वाभिलासे तयाणंतरं च णं इच्छापरिमाणस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- खेत्तवत्थुपमाणातिक्कमे हिरण्णसुवण्णपमाणातिक्कमे धणधण्णपमाणातिक्कमे दुपयचउप्पयपमाणतिक्कमे कवियपमाणातिक्कमे । तयाणंतरं च णं दिसिवयस्स समणोवासएणं पंच अतियारा जाणियव्वा न समाय-रियव्वा तं जहा- उड़ढदिसिपमाणातिक्कमे अहोदिसिपमाणातिक्कमे तिरियदिसिपमाणातिक्कमे खेत्तवुड्ढी सतिअंतरद्धा। तयाणंतरं च णं उवभोगपरिभोगे विहे पन्नत्ते तं जहा- भोयणओ कम्मओ य, तत्थ णं भोयणओ सम-णोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा, तं जहा- सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलि-ओसहिभक्खणया दुप्पउलिओसहिभक्खणया तुच्छोसहिभक्खणया, [मुनि दीपरत्नसागर संशोधितः] [5] [७-उवासग दसाओ] Page #7 -------------------------------------------------------------------------- ________________ कम्मओ णं समणोवासएणं पन्नरस कम्मादाणाइं जाणियव्वाइं न समायरियव्वाइं तं जहाइंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे विसवाअज्झयणं-१ णिज्जे केसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलागपरिसोसणया असतीजणपोसणया । तयाणंतरं च णं अणद्वादंड- वेरमणस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिकरणे उवभोगपरिभोगातिरित्ते । तयाणंतरं च णं सामाइयस्स समणोवासएणं पंच अतियारा जाणि यव्वा न समायरियव्वा तं जहा- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सतिअ करणया सामाइयस्स अणवद्वियस्स करणया । तयाणंतरं च णं देसावगासियस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- आणवणप्पओगे पेसणवणप्पओगे सद्दाणुवाए रूवाणुवाए बहियापोग्गलपक्खेवे । तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- अप्पडिलेहिय-दुप्पडिलेहिय-सिज्जासंथारे अप्पमज्जिय- दुप्पमज्जिय-सिज्जासंथारे अप्पड - लेहिय-दुप्पडिलेय-उच्चारपासवणभूमी अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमी पोसहोववासस्स सम्मं अणणुपालणया । तयाणंतरं च णं अहासंविभागस्स समणोवासएणं पंच अतियारा जाणियव्वा न समायरियव्वा तं जहा- सचित्तनिक्खेवणया सचित्तपिहणया कालातिक्कमे परववदेसे मच्छरिया | तयाणंतरं च णं अपच्छिम मारणंतिय-संलेहणा - झूसणाराहणाए पंच अतियार जाणियव्वा न समायरियव्वा तं जहा इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे । [१०] तए णं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं- दुवालसविहं सावयधम्मं पडिवज्जति पडिवज्जित्ता समणं भगवं महावीरं वंदइ नमस वंदित्ता नमंसित्ता एवं वयासी नो खलु मे भंते! कप्पड़ अज्जप्पभिड़ं अण्णउत्थिए वा अण्णउत्थिय देवयाणि वा अण्णउत्थिय-परिग्गहियाणि वा अरहंतचेइयाइं वंदित्तए वा नमंसित्तए वा, पुव्विं अणालत्तेणं आलवित्त वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा ताउं वा अनुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं । कप्पड़ में समणे निग्गंथे फासुएणं एसणिज्जेणं असण पाण- खाइम साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं पीढ-फलग - सेज्जा- संथारएणं ओसह - भेसज्जेण य पडिलाभेमाणस्स विहरित्तए-त्ति कट्टु इमं एयारूवं अभिग्गहं अभिगिण्हइ अभिगिन्हित्ता पसिणाई पुच्छर पुच्छित्ता अट्ठाई आदि आदियत्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ नमंसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव वाणियगामे नयरे जेणेव सए गिहे जेणेव सिवानंदा भारिया तेणेव उवागच्छइ उवागच्छित्ता सिवानंद भारियं एवं वयासी [मुनि दीपरत्नसागर संशोधितः] [6] [ ७-उवासग दसाओ] Page #8 -------------------------------------------------------------------------- ________________ एवं खलु देवाणुप्पिए! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छाहि णं तुम देवाणुप्पिए! समणं भगवं महावीरं वंदाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए इयं सत्तसिक्खावइयं-द्वालसविहं गिहिधम्म अज्झयणं-१ पडिवज्जाहि । ___[११] तए णं सा सिवानंदा भारिया आनंदेणं समणोवासएणं एवं वुत्ता समाणा हद्वतुट्ठा० जाव सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव लहुकरणजुत्त-जोइयं जाव पज्जुवासइ । तए णं समणे भगवं महावीरे सिवानंदाए तीसे य महइ जाव धम्म परिकहेइ, तए णं सा सिवानंदा समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुट्ठ- जाव गिहिधम्म पडिवज्जड़ पडिवज्जित्ता० तमेव धम्मियं जाणप्पवरं दुरुहइ दुरुहित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । [१२] भंतेति भगवं गोयमे समणं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीपहू णं भंते! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुंडे जाव पव्वइत्तए? नो इणढे समढे, गोयमा! आणंदे णं समणोवासए बहइं वासाइं समणोवासगपरियागं पाउणिहिति पाउणिहित्ता सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, तत्थ णं आणंदस्स वि समणोवासगस्स चत्तारि पलिओवमाइं ठिई पन्नत्ता भविस्सई । तए णं समणे भगवं! महावीरे अण्णदा कदाइ जाव विहरइ ।। [१३] तए णं से आणंदे समणोवासए जाए- अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ। तए णं सा सिवानंदा भारिया समणोवासिया जाया-जाव पडिलाभे-माणी विहरइ । [१४] तए णं तस्स आनंदस्स समणोवासगस्स उच्चावएहिं सीलव्वयगुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणस्स चोद्दस संवच्छराई वीइक्कंताई, पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्ता एवं खलु अहं वाणियगामे नयरे बहणं राईसर-जाव सयस्स वि य णं कुड़बस्स जाव आधारे, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरित्तए । तं सेयं खल ममं कल्लं जाव जलंते विप्लं असणं-पाणं-खाइम-साइमं जहा पूरणो जाव जेट्टपुत्तं कुटुंबे ठवेत्ता तं मित्तं जाव जेट्टपुत्तं च आपुच्छित्ता कोल्लाए सण्णिवेसे नायकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरित्तए एवं संपेहइ संपेहेत्ता कल्लं जाव तहेव जिमियमत्तत्तरागए तं मित्त जाव विउलेणं पप्फ० सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं सद्दावेइ सद्दावेत्ता एवं वयासी एवं खलु पुत्ता! अहं वाणियगामे नयरे बहूणं राईसर जहा चिंतियं जाव विहरित्तए, तं सेयं खलु मम इदाणि तुम सयस्स कुडुबस्स मेदि पमाणं आहारं आलबंणं चक्खं ठावेत्ता जाव विहरित्तए | तए णं से जेट्ठपत्ते आणंदस्स समणोवासगस्स तह त्ति एयमटुं विणएणं पडिसणेति । [मुनि दीपरत्नसागर संशोधितः] [7] [७-उवासग दसाओ] Page #9 -------------------------------------------------------------------------- ________________ तए णं से आनंदे समणोवासए तस्सेव मित्त जाव पुरओ जेट्टपुत्तं कुटुंबे ठावेति ठावेत्ता एवं वयासी- मा णं देवाणुप्पिया! तुब्भे अज्जप्पभिई केइ ममं बहूसु कज्जेसु जाव आपुच्छउ वा पडिपुच्छउ वा ममं अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडेउ वा उवकरेउ वा । तए णं से आणंदे समणोवासए जेट्टपुत्तं मित्त-नाइं० आपुच्छड़ आपुच्छित्ता सयाओ गिहाओ अज्झयणं-१ पडिणिक्खमइ पडिणिक्खमित्ता वाणियगामं नयरं मज्झंमज्झेणं निग्गच्छद निग्गच्छित्ता जेणेव कोल्लाए सण्णिवेसे जेणेव नायकले जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता पोसहसालं पमज्जइ पमाज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ पडिलेहेत्ता दब्भसंथारयं संथरेइ संथरेत्ता दब्भसंथारयं दुरुहइ दुहित्ता पोसहसालाए पोसहिए जाव दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपज्जित्ता णं विहरइ । [१५] तए णं से आणंदे समणोवासए उवासगपडिमाओ उवसंपज्जित्ता णं विहरइ, तए णं से आणंदे समणोवासए पढमं उवासगपडिमं अहासत्तं अहाकप्पं अहामग्ग अहातच्चं सम्मं काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ । तए णं से आणंदे समणोवासए दोच्चं उवासगपडिमं एवं तच्चं चउत्थं पंचमं छटुं सत्तम अट्ठमं नवमं दसमं एक्कारसमं आराहेइ । - [१६] तए णं से आणंदे समणोवासए इमेणं एयारूवेणं ओरालेणं विउलेणं पयंत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतए जाए । तए णं तस्स आणंदस्स समणोवासगस्स अण्णदा कदाइ पव्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए चिंतिए पत्तिए मणोगए संकप्पे समप्पज्जित्था-एवं खल अहं इमेणं जाव धम्मणिसंत जाए, तं जाव अत्थि ता मे उट्ठाणे जाव सद्धा-धिइ-संवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सहत्थी विहरइ ताव ता मे सेयं कल्लं जाव जलंते अपच्छिममारणंतियसंलेहणा-झूसणा-झूसियस्स भत्तपाण-पडियाइक्खि-यस्स कालं अणवकंखमाणस्स विहरित्तए-एवं संपेहेइ संपेहेत्ता कल्लं अपच्छिम मारणंतिय जाव कालं अणवकंखमाणे विहरइ । तए णं तस्स आणंदस्स समणओवासगस्स अण्णदा कदाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माणं खओवसमेणं ओहिनाणे समप्पण्णे- पत्थिमे णं लवणसमद्दे पंचजोयणसयाई खेत्तं जाणि पासइ, एवं दक्खिणेणं पच्चत्थिमेण य, उत्तरे णं जाव चुल्लहिमंलवंतं वासधरपव्वयं जाणइ पासइ, उड्ढं जाव सोहम्मं कप्पं जाणइ पासइ, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलयच्चुतं नरयं चउरासीतिवाससहस्सद्वितियं जाणइ पासइ । [१७] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूई नाम अणगारे गोयमसगोत्ते णं सत्तुस्सेहे समचउरसंसंठाणणसंठिए वज्जरिसएनारायणसंघयणे कणगपुलगनिघस-पम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी [मुनि दीपरत्नसागर संशोधितः] [8] [७-उवासग दसाओ] Page #10 -------------------------------------------------------------------------- ________________ घोरबंभचेरवासी उच्छूढसरीरे संखित्त-विउलतेयलेस्से छछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पा भावेमाणे विहरइ । तणं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बिइयाए पोरिसीए झाणं झियाइं तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइं पडिलेहेत्ता भायणवत्थाइं पडिलेहेइ पडिलेहेत्ता भायणाई पमज्जइ पमज्जित्ता भायणाइं उग्गाहेइं उग्गाहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं वंदड् नमंसइ वंदित्ता मंसित्ता एवं वयासी अज्झयणं-१ इच्छामि णं भंते तुब्भेहिं अब्भणुण्णाए समाणे छट्ठक्खमणपारणगंसि वाणियगामे नयरे उच्च-नीच-मज्झिमाइं कुलाई घरसमु-दाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया मा पडिबंध करेह | तणं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिणिक्खमइ पडिणिक्खमित्ता अतुरियमचवलमसंभं जुगंतरपलोणाए दिट्ठीए पुरओ इरियं सोहेमाणे- सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ उवागच्छित्ता वाणियगामे नयरे उच्च-नीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियं अड्ड् । तए णं से भगवं गोयमे वाणियगामे नयरे जहा पन्नत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाण पडिग्गाहेइ पडिग्गाहेत्ता वाणियगामाओ नयराओ पडिणिग्गच्छइ पडिणिग्गच्छित्ता कोल्लायस्स सण्णिवेसस्स अदूरसामंतेणं वीईवयमाणे बहुजणसद्दं निसामेइ बहुजणो अण्णमण्णस्स एवमाइक्खड़ एवं भासइ एवं पण्णवेइ एवं परुवेइ एवं खलु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स अंतेवासी आनंदे नामं समणोवास पोसहसाए अपच्छिम जाव अणवखंमाणे विहरड़ । तए णं तस्स गोयमस्स बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म अयमेयारूवे अज्झत्थ जाव समुप्पज्जित्था-तं गच्छामि णं आणंद समणोवासयं पासामि एवं संपेहेइ संपेहेत्ता जेणेव कोल्लाए सण्णिवेसे जेणेव पोसहसाला जेणेव आणंदे समणोवासए तेणेव उवागच्छइ । तणं से आनंदे समणोवासए भगवं गोयमं एज्जमाणं पासइ पासित्ता हट्ठतुट्ठ जाव हियए भगवं गोयमं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी एवं खलु भंते! अहं इमेणं ओरालेणं जाव किसे धमणिसंतए जाए, नो संचाएमि देवाणुप्पियस्स अंतियं पाउब्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पादे सु अभिवंदित्तए, तुब्भे णं भंते! इच्छाक्कारेणं अणभिओएणं इओ चेव एह, जे णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पादेसु वंदामि नम॑सामि । तणं से भगवं गोयमे जेणेव आनंदे समणोवासए तेणेव उवागच्छाइ । [१८] तए णं से आनंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पादेसु वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- अत्थि णं भंते! गिहिणो गिहज्झावसंतस्स ओहिनाणे समुप्पज्जइ ? हंता अत्थि ! जइ णं भंते! गिहिणो जाव समुप्पज्जइ, एवं खलु भंते! वि गिहिणो गिहमज्झावसंतस्स ओहिनाणे समुप्पण्णे-पुरत्थिमे णं लवणसमुद्दे पंचजोयणसयाई जाव लोलुयच्चुतं नरयं जाणामि पासामि। [मुनि दीपरत्नसागर संशोधितः ] [9] [७-उवासग दसाओ] Page #11 -------------------------------------------------------------------------- ________________ तए णं से भगवं गोयमे आनंद समणोवासयं एवं वयासी- अत्थि णं आनंदा! गिहिणो जाव समप्पज्जइ, नो चेव णं एमहालए, तं णं तमं आणंदा! एयस्स ठाणस्स आलोएहिं जाव तवोकम्म पडिवज्जाहिं । तए णं से आणंदे समणोवासए भगवं गोयमं एवं वयासी- अत्थि णं भंते! जिणवयणे संताणं तच्चाणं तहियाणं सब्भयाणं भावाणं आलोइज्जइ जाव पडिवज्जिइ? नो इणढे समटे । जइ णं भंते! जिणवयणे संताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम्मं नो पडिवज्जिइ तं णं भंते! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवज्जेह | अज्झयणं-१ तए णं से भगवं गोयमे आणंदेणं समणासएणं एवं वृत्ते समाणे संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ पडिक्कमित्ता एसणमणेसणं आलोएइ आलोएत्ता भत्तपाण पडिदंसेइ पडिदंसित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी एवं खल भंते! अहं तुब्भेहिं अब्बणण्णाए तं चेव सव्वं कहेइ जाव तए णं अहं संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खामि पडिणिक्खमित्ता जेणेव इहं तेणेव हव्वामागए, तं णं भंते! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वा जाव पडिवज्जेयव्वं उदाह मए? गोयमाइ समणे भगवं महावीरे भगवं गोयमं एव वयासी- गोयमा! तुमं चेव णं तस्स ठाणस्स आलोएहिं जाव पडिवज्जाहिं, आणंदं च समणोवासयं एयमढें खामेहिं । तए णं से भगवं गोयमे समणसा भगवओ महावीरस्स तह त्ति एयमटुं विणएणं पडिसणेइ पडिसणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणंदं च समणोवासयं एयमढें खामेइ । तए णं समणे भगवं महावीरे अण्णदा कदाइ बहिया जणवयविहारं विहरइ । [१९] तए णं से आनंदे समणोवासए बहंहि सील-व्वएहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सहि भत्ताई अणसणाए छेदेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसगस्स महाविमाणस्स उत्तरपत्थिमे णं अरुणाभे विमाणे देवत्ताए उववण्णे | तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता तत्थ णं आणंदस्स वि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता । आनंदे णं भंते! देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ? गोयमा! महाविदेहे वासे सिज्झिहिइ० निक्खेवो । . पढमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं • [। बीअं अज्झयणं-कामदेवे ।। [मुनि दीपरत्नसागर संशोधितः] [10] [७-उवासग दसाओ] Page #12 -------------------------------------------------------------------------- ________________ [२०] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते! अज्झयणस्स के अढे पन्नत्ते? ___ एवं खल जंब! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुण्णभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दाभारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ छ हिरण्णकोडीओ वढिपउताओ छ हिरण्णकोडीओ पवित्थरपउत्ताओ छ वया दसगोसाहस्सिएणं वएणं होत्था । समोसरणं । जहा आणंदो तहा निग्गओ, तहेव सावयधम्म पडिवज्जइ, सा चेव वत्तव्वया जाव जेद्वपत्तं मित्त-नाई आपच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता जहा आणंदो जाव समणस्स भगअज्झयणं-२ वओ महावीरस्स अंतियं धम्मपन्नत्ति उवसंपज्जित्ता णं विहरइ । [२१] तए णं तस्स कामदेवस्स समणोवासगस्स पव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छदिट्ठी अंतियं पाउब्भूए । तए णं से देवे एगं महं पिसायरूवं विउव्वइ तस्स णं दिवस्स पिसायरूवस्स इमे एयारूवे वण्णावासे पन्नत्ते-सीसं से गोकिलंज-संठाण-संठिय सालिभसेल्ल-सरिसा से केसा कविलतेणं दिप्पमाणा महल्ल उट्ठिया-कमल्ल-संठाण-संठियं निडालं मुगुंसपुच्छं व तस्स भुमकाओ फुग्गफुग्गओ विगयबीभत्सदसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगय-बीभत्स-दसणाई कण्णा जह स्प्प-कत्तरं चेव विगय-बीभत्स-दंसणिज्जा, उरब्भपडसंनिभा से नासा, झुसिरा जमल-चुल्ली-संठाण-संठिया दो वि तस्स नासापुडया, घोडयपुंच्छं व तस्स मंसूई कविल-कविलाई विगय-बीभत्स-दंसणाई, उट्ठा उट्ठस्स चेव लंबा, फालसरिसा से दंता, जिब्भा जह जुप्प-कत्तरं चेव विगय-बीभत्स-दसणाई, उट्ठा उट्ठस्स चेव लंबा फालसरिसा से दंता, जिब्भा जह सप्प-कत्तरं चेव विगयबीभत्सदंसणिज्जा हल-कुड्डाल-संठिया से हण्या, गल्ल-कडिल्लं च तस्स खड्डं फुट्ट कविलं फरुसं महल्लं, मुइंगाकारोवमे से खंधे, पूवरकवाडोवमे से वच्छे, कोट्ठिया-संठाण-संठिया दो वि तस्स बाहा, निसापाहाणसंठाण-संठिया दो वि तस्स अग्गहत्था, निसालोढ-संढाण-संठियाओ हत्थेस् अंगुलीओ, सिप्पि-पुडगसंठिया से नक्खा, पहाविय-पसेवओ व्व उरंसि लंबंति दो वि तस्स थणया, पोट्टे अयकोढओ व्व वढे, पाण-कलंदसरिसा से नाही, सिक्कग-संठाण-संठिए से नेत्ते किण्णपडसंठाण-संठिया दो वि तस्स वसणा, जमलकोट्ठिया-संठाण-संठिया दो वि तस्स ऊरू, अज्जुण-गट्ठ व तस्स जाणूई कुडिल-कुडिलाई विगय-बीभत्सदंसणाई, जंधाओ कक्खडीओ लोमेहिं उवचियाओ, अहरी-संठाण-संठिया दो वि तस्स पाया, अहरी-लोढ-संठाण-संठियाओ पाएस अंगलीओ, सिप्पिपुडसंठिया से नक्खा लडह-मडह-जाणुए विगय-भग्ग-भुग्ग-भुमए अवदालिय-वयण-विवरनिल्लालियग्गजीहे सरड-कयमालियाए उंदुमाला-परिणद्ध-स्कयचिंधे नउल-कयकण्णपूरे सप्पकयवेगच्छे अप्फोडते अभिगज्जते भीम-मुक्कट्टहासे नाणाविह-पंचवण्णेहिं लोमेहिं उवचिए एगं महं नीलुप्पलगवलगुलिय अयसिकुसुमप्पगासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छद उवागच्छित्ता आसुरत्ते रुढे कुविए चंडिककिए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी [मुनि दीपरत्नसागर संशोधितः] [11] [७-उवासग दसाओ] Page #13 -------------------------------------------------------------------------- ________________ हं भो! कामदेवा! समणोवासया अप्पत्थिपयत्थिया दुरंत-पंत-लक्खणा हीणपण्णचाउद्दसिया सिरि-हिरि-धिइ-कित्ति-परिवज्जिया! धम्मकामया पन्नकामया सग्गकामया मोक्खकामया धम्मकंखिया पन्नकंखिया सग्गकंखिया मोक्खकंखिया धम्मपिवासिया पन्नपिवासिया सग्गपिवासिया मोक्ख-पिवासिया! नो खलु कप्पड़ तव देवाणुप्पिया! जंसीलाइं वयाइं वेरमणाई पच्चक्खाणाइं पोसहोववासाइं चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जइ णं तुमं अज्ज सीलाई जाव पोसहोववसाई न छड्डेसि न भंजेसि तो तं अहं अज्ज इमेणं नीलप्पल जाव असिणा खंडाखंडि करेमि, जहा- णं तमं देवाणप्पिया! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि | तए णं से कामदेवे समणोवासए तेणं दिव्वेणं पिसायरूवेणं एवं वृत्ते समाणे अभीए अतत्थे अणुव्विग्गे अखुभिए अचलिए असंभंते तुसिणीए धम्मज्झाणोवगए विहरइ । अज्झयणं-२ [२२] तए णं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ पासित्ता, दोच्चं पि तच्चं पि कामदेवं समणोवासयं एवं वयासी हं भो कामदेवा! समणोवासया अपत्थियपत्थिया जइ णं तमं अज्ज जाव जीवियाओ ववरोविज्जसि | तए णं से कामदेवे समणोवासए तेणं दिव्वेणं पिसायरूवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता आसुरत्ते जाव तिवलियं भिउडिं निडाले साहट्ट कामदेवं समणोवासयं नीलुप्पल-जाव असिणा खंडाखंडि करेइ । तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ । [२३] तए णं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणित्तए वा ताहे संते तंते परितंते सणियं सणियं पच्चोसक्कड़ पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ पडिकणिक्खमित्ता दिव्वं पिसायरूवं विप्पजहइ विप्पजहित्ता । एगं महं दिव्वं हत्थिरूवं विउव्वइ-सत्तंगपइद्वियं सम्मं संठियं सजातं परतो उदग्गं पिद्वतो वराहं अयाच्छिं अलंबकच्छिं पलंब-लंबोदराधरकरं अब्भग्गय-मउल-मल्लिया-विमल-धवलदंतं कंचणोसीपविट्ठदंतं आणामिय-चावललिय-संवेल्लियग्गसोंडं कम्म-पडिपण्णचलणं वीसतिनखं अल्ली जुत्तपच्छं मत्तं मेहमिव गुलगुलेतं मण-पवण-जइणवेगं-दिव्वं हत्थिरूवं विउव्वित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी हं भो! कामदेवा! समणोवासया तहेव भणइ न भंजेसि तो तं अहं अज्ज सोंडाए गेण्हामि गेण्हित्ता पोसहसालाओ नीणेमि नीणेत्ता उड्ढं वेहासं उव्विहामि उव्विहित्ता तिक्खेहं दंतमुसलेहिं पडिच्छामि पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि जहा- णं तुम देवाणुप्पिया! अट्ट-दुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से कामदेवे समणोवासए तेणं दिव्वेणं हत्थिरेणं एवं वृत्ते समाणे अभीए जाव विहरइ। [मुनि दीपरत्नसागर संशोधितः] [12] [७-उवासग दसाओ] Page #14 -------------------------------------------------------------------------- ________________ तए णं से दिव्वे हत्थिरूवे कामदेवं समणओवासयं अभीयं जाव विहरमाणं पासइ पासित्ता दोच्चं पि तच्चं पि कामदेवं [समणोवासयं एवं वयासी- हं भो कामदेवा! तहेव जाव सोऽवि विहरइ । तए णं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता आसुरत्ते रूढे कविए चंडिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं सोंडाए गेण्हेति गेण्हित्ता उड्ढं वेहासं उव्विहइ उव्विहित्ता तिक्खेहिं दंतमसलेहिं पडिच्छड़ पडिच्छित्ता अहे धरणितलंसि तिक्त्तो पाएस् लोलेइ । तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ । [२४] तए णं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियंसणियं पच्चोसक्कइ पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ पडिणिक्खमित्ता दिव्वं हत्थिरूवं विप्पअज्झयणं-२ जहइ विप्पजहित्ता एगं महं दिव्वं सप्परूवं विउव्वइ उग्गविसं चंडविसं घोरविसं महाकायं मसीमसाकालगं नयणविसरोसपण्णं अंजणपंज-निगरप्पगासं रत्तच्छं लोहियलोयणं जमलजयलचंचलचलंत-जीहं घरणीयलवेणिभूयं उक्कड-फुड-कुडिल-जडिल-कक्कस-वियड-फडाडोवकरणदच्छंलोहागर-धम्ममाण-धमधमेतघोसं अणाग-लियदिव्व-पचडरोसंदिव्वं सप्परूवं विउववित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ उवागच्छित्ता कामेदेवं समणोवासयं एवं वयासी हं भो कामदेवा! समणोवासया जाव न भंजेसि तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि वेढित्ता तिक्खाहिं विसपरिगताहिं दाढाहिं उरंसि चेव निकट्टेमि जहा- णं तुमं देवाणुप्पिया! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से कामदेवे समणोवासए तेणं दिव्वेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरड़, सोऽवि दोच्चं पि तच्चं पि भणइ, कामदेवोऽवि जाव विहरइ । तए णं से दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ पासित्ता आसुरत्ते रुढे कविए चंडिक्किए मिसिमिसीयमाणे कामदेवस्स सरसरस्स कायं दुरुहइ दुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढे वेढित्ता तिक्खाहिं विसपरिगताहिं दाढाहिं उरंसि चेव निकट्टेइ । तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेड़ । [२५] तए णं से दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्ते वा ताहे संते तंते परितंते सणियं सणियं पच्चोसक्कड़ पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ पडिणिक्खमित्ता दिव्वं सप्परूवं विप्पजहइ विप्पजहित्ता एगं महं दिव्वं देवरूवं विउव्वइ-हार-विराइय-वच्छं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं दिव्वं देवरूवं विउव्वइ विउव्वित्ता कामदेवस्स समणोवासयस्स पोसहसालं अनप्पविसइ अनुप्पविसित्ता अंतलिक्खपडिवण्णे संखिखिणियाइं पंचवण्णाइं वत्थाई पवर परिहिए कामदेवं समणोवासयं एवं वयासी हं भो कामदेवा! समणोवासया, घण्णे सि णं तुमं देवाणुप्पिया! सपुण्णे कयत्थे कयलक्खणेसि सुलद्धे णं तव देवाणप्पिया! माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्घा पत्ता अभिसमण्णागया । एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया जाव सक्कंसि [मुनि दीपरत्नसागर संशोधितः] [13] [७-उवासग दसाओ] Page #15 -------------------------------------------------------------------------- ________________ सीहास-णंसि चउरासीईए सामाणियसाहस्सीणं जाव अण्णेसिं च बहणं देवाण य देवीण य मज्झगए एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ एवं खल देवा! जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बंभचारी जाव दब्भसंथारो-वगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ, नो खल से सक्के केणइ देवेण वा दाणवेण वा जाव गंधव्वेण वा निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा, तए णं अहं सक्कस्स देविंदस्स देवरण्णो एयम असद्दहमाणे अपत्तियामाणे अरोएमाणे इहं हव्वमागए, तं अहो णं देवाणप्पियाणं! इड्ढी जाव अभिसमण्णागए, तं दिहा णं देवाणुप्पियाणं इड्ढी जाव अभिसमण्णागए । तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया! खंतुमरिहंति णं देवाणुप्पिया! नाइं भज्जो करणयाए त्ति कट्ट पायवडिए पंजलिउडे एयमद्रं भुज्जो-भज्जो खामेइ खामेत्ता जामेव दिसं अज्झयणं-२ पाउब्भूए तामेव दिसं पडिगए । तए णं से कामदेवे समणोवासए निरुवसग्गमिति कट्ट पडिमं पारे । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ । [२६] तए णं से कामदेवे समणोवासए इमीसे कहाए जाव लद्धढे समाणे- एवं खलु समाणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता ततो पडिणियत्तस्स पोसह पारेत्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता जाव सुद्धप्पावेसाई मंगल्लाई वत्थाई जाव अप्पमहग्घ० जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमित्ता चंपं नयरिं मज्झंमज्झेणं निग्गच्छद निग्गच्छित्ता जेणेव पन्नभद्दे चेइए जहा- संखे जाव पज्जवासइ । तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालियाए परिसाए जाव धम्म परिकहेइ धम्मकहा समत्ता । [२७] कामदेवाइ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी- से नणं कामदेवा! तुब्भं पव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिए पाउब्भूए । तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ विउव्वितत्ता आसुरत्ते रुढे कुविए चंडिक्किए मिसिमिसीयमाणे एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी- हं भो कामदेवा! जाव जीवियाओ ववरोविज्जसि, तं तमं तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिन्निवि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवो पडिगओ, से नणं कामदेवा अढे समढे? हंता अत्थि, अज्जो! ति समणे भगवं महावीरे बहवे समणे निग्गंथे य निग्गंथीओ य आमंत्तेत्ता एवं वयासी- जइ ताव अज्जो! समणोवासगा गिहिणो गिहमज्झावसंता दिव्व-माणुस-तिरिक्खजोणिए उवसग्गे सम्म सहति जाव अहियासेंति, सक्का पुणाई अज्जो! समणेहिं निग्गंथेहिं दुवालसंगं गणिपडिगं अहिज्जमाणेहिं दिव्व-माणुस-तिरिक्खजोणिए उवसग्गे सम्म सहित्तए जाव अहियासित्तए | ततो ते बहवे समणा निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स तह त्ति एयमढे विणएणं पडिसुणेति । [मुनि दीपरत्नसागर संशोधितः] [14] [७-उवासग दसाओ] Page #16 -------------------------------------------------------------------------- ________________ तणं से कामदेवे समणोवास हट्ठतुट्ठ- जाव समणं भगवं महावीरं पसिणाइं पुच्छइ अट्ठमादियइ, समणं भगवं महावीरं तिक्खुत्तो वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । तए णं समणे भगवं महावीरे अण्णदा कदाइ चंपाओ नयरीओ पडिणिक्खमइ पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । [२८] तए णं से कामदेवे समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ, तए तणं से कामदेवे समणोवासए बहूहिं जाव भावेत्ता वीसं वासाइं समणोवासगपरियागं पाठणित्ता एक्कारस य उवासगपडिमाओ सम्मं कारणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सट्ठि भत्ता अणसणाए छेदेत्ता आलोइय पडिक्कंते समाहिं पत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुत्थिमे णं अरुणाभे विमाणे देवत्ताए उववण्णे । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, कामदेवस्स वि देवस्स अज्झयणं-२ चत्तारि पलिओवमाइं ठिई पन्नत्ता ? से णं भंते! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गमिहिइ कहिं उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ० I राया, ० • बीअं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीअं अज्झयणं समत्तं [] तइयं अज्झयणं-चुलणीपित्ता [] ० [२९] उक्खेवो तइयस्स अज्झयणस्स । एवं खलु जंबू! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू तत्थ णं वाणारसीए नयरीए चुलणीपिता नामं गाहावई परिवसइ, अड्ढे जाव अपरिभूए, सामा भारिया अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ वुढिपत्ताओ अट्ठ हिरण्णकोडीओ पवित्थरपउत्ताओ, अट्ठ वया दसगोसाहस्सिएणं वएणं जहा आणंदो, राईसर जाव सव्वकज्ज वट्टावए यावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपिया वि जहा आणंदो तहा निग्गओ, तहेव गिहिधम्मं पडिवज्जइ, गोयमा पुच्छा तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए बंभयारी० समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसपज्जित्ता णं विहरइ । [३०] तए णं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिय पाउब्भू । तए णं से देवे एगं महं नीलुप्पल- जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासीहं भो चुलणीपिता! समणोवासया जहा कामदेवो जाव न भंजेसि तो ते अहं अज्ज जेठपुत्तं साओ गिहाओ नीम नीणेत्ता तव अग्गओ घाएमि घाएत्ता तओ मंससोल्ले करेमि करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि अद्दहेत्ता तव गायं मंसेणं य सोणिएणं य आयंचामि जहा- णं तुमं अट्ट दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । [मुनि दीपरत्नसागर संशोधितः] [15] [ ७-उवासग दसाओ] Page #17 -------------------------------------------------------------------------- ________________ तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरड़ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता दोच्चं पि तच्चं पि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिया समणोवासया! तं चेव भणइ सो जाव विहरइ, तए णं से देवे चुलणिपियं समणोवासयं अभीयं जाव पासइ पासित्ता आसुरत्ते रुढे चंडिक्किए मिसिमिसीयमाणे चुलणीपियस्स समणोवायस्स जेठ पुत्तं गिहाओ नीणेइ नीणेत्ता अग्गओ घाएइ घाएत्ता तओ मंससोल्ले करेइ करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेइ अद्दहेत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएण य आयंचड़ । तए णं से चुलणीपित्ता समणोवासए तं उज्जलं जाव अहियासेइ । तए णं से देवे चलणीपियं समणोवासयं अभीयं जाव पासइ पासित्ता दोच्चपि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिता समणोवासया! अपत्थियपत्थया जाव न भंजेसि तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि जहा जेटु पत्तं तहेव भणइ तहेव अज्झयणं-३ करेइ एवं तच्चपि कणीयसं जाव अहियासेइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ पासित्ता चउत्थं पि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिया समणोवासया! अपत्थियपत्थिया जाव जइ णं तुम जाव न भंजेसि, तओ ते अहं अज्ज जा इमातव माया भद्दा सत्यवाही देवयगुरुजणणी दक्कर-दक्करकारि साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि घाएत्ता तओ मंससोल्ले करेमि करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि अद्दहेत्ता तव गायं मंसेणं य सोणिएण य आइंचामि जहा- णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुलणीपिय समणोवासयं अभीयं जाव विहरमाणं पासइ पासित्ता चलणीपियं समणोवासयं दोच्चं पि तच्चं पि चुलणीपियं समणोवासयं एवं वयासी- हं भो चुलणीपिता समणोवासया! तहेव जाव ववरोविज्जसि । तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए० समप्पज्जित्था- अहो णं इमे परिसे अणारिए अणारियबद्धी अणारियाई पावाई कम्माइं समाचरति, जे णं ममं जेटुं पत्तं साओ गिहाओ नीणेइ नीणेत्ता मम अग्गओ घाएइ घाएत्ता जहा कयं तहा चिंतेइ जाव गायं० आयंचइ, जे णं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयंचइ, जे णं ममं कणीयसं पत्तं साओ गिहाओ तहेव जाव आइंचइ, जा वि य णं इमा ममं माया भद्दा सत्थवाही देवतं गुरु-जणणी दुक्कर-दुक्करकारिया तं पि हाओ नीणेत्ता मम अग्गओ घाएत्तए- तं सेयं खल् ममं एयं परिसं गिण्हित्ते त्ति कट्ट उद्धाविए, से वि य आगासे उप्पइए, तेणं च खंभे आसाइए, महया-महया सद्देणं कोलाहले कए | [मुनि दीपरत्नसागर संशोधितः] [16] [७-उवासग दसाओ] Page #18 -------------------------------------------------------------------------- ________________ तए णं सा भद्दा सत्थवाही तं कोलाहलसद्दं सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ उवागच्छित्ता चुलणीपियं समणोवासयं एवं वयासी- किण्णं पुत्ता ! तुमं महया -महा सद्देणं कोलाहले कए? तए णं से चुलणीपिया समणोवासए अम्मयं भद्दं सत्थवाहिं एवं वयासी- एवं खलु अम्मो! न याणामि के वि पुरिसे आसुरत्ते० एगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी- हंभो चूलणीपिया समणोवासया ! अपत्थिय पत्थिया० जाव जइ णं तुमं जाव ववरोविज्जसि, तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासइ पासित्ता ममं दोच्चंपि तच्चंपि एवं वयासी- हं भो चुलणीपिया समणोवसया! तहेव जाव गायं आयंचइ | तए णं अहं त उज्जलं जाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आयचड़, अहं तं उज्जल जाव अहियासेमि । तणं से पुरिसे ममं अभीयं जाव पासइ पासित्ता ममं चउत्थं पि एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थिय पत्थिया० जाव जाव न भंजेसि, तो ते अहं अज्ज जा इमा माया देवत्तं गुरु जाव ववरोविज्जसि । तणं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे दोच्चं अज्झयणं-३ पि तच्चं पि ममं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अज्ज जाव ववरोविवज्जसि । तए णं तेणं पुरिसेणं दोच्चं पि तच्चं पि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए० अहो णं इगे पुरिसे अणारिए जाव समाचरति, जे णं ममं जेट्ठ पुत्तं साओ गिहाओ व जाव कणीयसं जाव आइंचइ, तुब्भे वि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए त्ति कट्टु उद्धाविए, से वि य आगासे उप्पइए मए वि य खंभे आसा महया - महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी- नो खलु केइ पुरिसे तव जेट्ठपुत्तं जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ नीणेत्ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं तुमे विदरिसणे दिट्ठे, तं णं तुमं इयाणिं भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तं णं तुमं पुत्ता! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि । तए णं से चुलणीपिता समणोवासए अम्माए भद्दाए सत्थवाहीए तह त्ति एयमट्ठे विणएणं पडिसुणेइ पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ । [३१] तए णं से चुलणीपिता समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरड़, पढमं उवासगपडिमं अहासुत्तं जहा आणंदो जाव एक्कारसवि । तए णं से चुलणीपित्ता समणोवासए तेणं ओरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरत्थिमेणं अरुणप्पभे विमाणे देवत्ताए उववण्णे, चत्तारि पलिओवमाइं ठिई पन्नत्ता, महाविदेहे वासे सिज्झिहिइ० निक्खेवो । तइयं अज्झयणं समत्तं मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइअं अज्झयणं समत्तं • ० [मुनि दीपरत्नसागर संशोधितः] o [17] ० [ ७-उवासग दसाओ] Page #19 -------------------------------------------------------------------------- ________________ । चउत्थं अज्झयण-सुरादेवे । [३२] उक्खेवो चउत्थस्स अज्झयणस्स, एवं खलु जंबू! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसतू राया, सुरादेवे गाहावड़, अड्ढे, छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं, धन्ना भारिया, सामी समोसढे, जहा आणंदो तहेव पडिवज्जइ गिहिधम्म जहा कामदेवो जाव समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्ति उवसं-पज्जित्ता णं विहरइ । [३३] तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे एगं महं नीलप्पल- असिं गहायं सुरादेवं समणोवासयं एवं वयासी- हं भो सुरादेवा समणोवासया! अप्पत्थिपत्थिया० जाव णं तमं सीलाई जाव न भंजेसि, तो ते अहं अज्ज जेढपत्तं साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि घाएत्ता पंच मंससोल्ले करेमि करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि अहहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि जहा- णं तमं० अकाले चेव जीवियाओ ववरोविज्जसि, एवं मज्झिमयं, कणीयसं, एक्केक्के पंच सोल्लया तहेव करेइ जहा चुलणीपियस्स, नवरं एक्केक्के पंच सोल्लया, तए णं से देवे सुरादेवं समणोवासयं चउत्थं पि एवं वयासी- हं भो सुरादवे समणोवासया! अपत्थियपत्थिया० जाव न परिच्चयासि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायंके पक्खिवामि अज्झयणं-४ तं जहा- सासे कासे जाव कोढे, जहा- णं तुमं अट्ट-दुहट्ट- जाव ववरोविज्जसि । तए णं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चं पि तच्चं पिभणइ जाव ववरोविज्जसि । तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए० अहो णं इमे पुरिसे अणारिए जाव समायरइ जे णं ममं जेट्टपुत्तं जाव कणीयसं जाव आयंचइ, जे वि य इमे सोलस रोगायंका ते वि य इच्छइ मम सरीरंसि पक्खिवित्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए त्ति कट्ठ उद्घाविए, से वि य आगासे उप्पइए, तेण य खंभे आसाइए महया-महया सद्देणं कोलाहले कए । तए णं सा धन्ना भारिया कोलाहलसदं सोच्चा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छड़ उवागच्छित्ता एवं वयासी- किण्णं देवाणप्पिया! तब्भे णं महया-महया सद्देणं कोलाहले कए तए णं से सुरादेवे समणोवासए धन्ने भारियं एवं वयासी-एवं खल देवाणप्पिया न याणामि के वि परिसे तहेव कहेइ जहा चुलणी पिया, धन्नाऽवि पडिभणइ जाव कणीयसं, नो खलु देवाणुप्पिया! तुब्भं केऽवि पुरिसे सरीरं सि जमगसमगं सोलस रोगायंके पक्खिवइ, एस णं केऽवि पुरिसेतुब्भं उवसग्गं करेइ, सेसंजहा चुलणीपियस्स तहा भणइ एवं सेसं जहा चुलणीपियस्स निरवसेसं जाव सोहम्मे कप्पे अरुणकंते विमाणे उववण्णे, चत्तारि पलिओवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ० निक्खेवो । . चउत्थं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं अज्झयणं समत्तं . ॥ पंचमं अज्झयणं-चुल्लसयए । [मुनि दीपरत्नसागर संशोधितः] [18] [७-उवासग दसाओ] Page #20 -------------------------------------------------------------------------- ________________ [३४] एवं खलु जंबू! तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, संखवणे उज्जाणे, जियसत्तू राया, चुल्लसयए गाहावई परिवसइ-अड्ढे जाव छ हिरण्णकोडीओ जाव छ व्वया दसगोसाहस्सिएणं वएणं, बहुला भारिया, सामी समोसढे, जहा आणंदो तहा गिहिधम्म पडिवज्जइ, सेस जहा कामदेवो जाव धम्मपन्नत्ति उवसंपज्जित्ता णं विहरइ । [३५] तए णं तस्स चुल्लसयगस्स समणोवासयस्स पव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं जाव असिं गहाय एवं वयासी-हंभो चुल्लसयगा समणोवासया! न भंजेसि तो ते अहं अज्ज जेट्ठपत्तं साओ गिहाओ नीणेमि एवं जहा चलणीपियं, नवरं एक्केक्के सत्त मंससोल्लिया जाव कणीयसं जाव आयंचामि, तए णं से चुल्लसयए समणोवासए जाव विहरइ । तए णं से देवे चुल्लसयगं समणोवासयं चउत्थं पि एवं वयासी- हं भो चुल्लसयगा समणोवासिया! जाव न भंजसि तो ते अज्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ वढिपउत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि नीणेत्ता आलभियाए नयरीए सिंघाडग-जाव पहेस् सव्वओ समंता विप्पइरामि, जहा- णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववराविज्जसि | तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासइ पासित्ता दोच्चंपि तच्चं पि तहेव भणइ जाव ववरोविज्जसि । अज्झयणं-५ तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्तस्स समाणस्स अयमेयारूवे अज्झत्थिए०-अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिंतेइ जाव कणीयसं जाव आयंचइ । जाओ वि य णं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ ढिपउत्ताओ छ पवित्थरपउत्ताओ, ताओ वि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आलभियाए नयरीए सिंघाडग जाव विप्पइरित्तए । तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए त्ति कट्ठ उद्घाविए जहा- सुरादेव तहेव भारिया पुच्छड़, तहेव कहेइ० | [३६] सेसंजहा चलणीपियस्स जाव सोहम्मे कप्पे अरुणसिटे विमाणे उववन्न, चत्तारि पलिओवमाई ठिई सेसं तहेव जाव महाविदेहे वासे सिज्झिहिइ । निक्खेवो० . पंचमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं . । छद्रं अज्झयणं-कुंडकोलिए । [३७] छट्ठस्स उक्खेवओ० एवं खलु जंबू! तेणं कालेणं तेणं समएणं कंपिल्लपुरे नयरे, सहस्संबवणे उज्जाणे, जियसत्तू राया, कुंडकोलिए गाहावई, पूसा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुढिपुत्ताओ छ पवित्थरपउत्ताओ छव्वया दसगोसाहस्सिएणं वएणं । सामी समोसढे, जहा कामदेवो तहा सावयधम्म पडिवज्जइ । सच्चेव वत्तव्वया जाव पडिलाभेमाणे विहरइ ।। [मुनि दीपरत्नसागर संशोधितः] [19] [७-उवासग दसाओ] Page #21 -------------------------------------------------------------------------- ________________ [३८] तए णं से कंडकोलिए समणोवासए अण्णदा कदाइ पच्चावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पढविसिलापट्टए तेणेव उवागच्छद उवागच्छित्ता नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टए ठवेइ ठवेत्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ । तए णं तस्स कुंडकोलियस्स समणोवासयस्स एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टयाओ गेण्हइ गेण्हित्ता सखिंखिणिं अंतलिक्खपडिवण्णे कंडकोलियं समणोवासयं एवं वयासी- हं भो कंडकोलिया समणोवासया! संदरी णं देवाणप्पिया गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती- नत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा परिसक्कारपरक्कमे इ वा नियता सव्वभावा, मंगली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती-अत्थि उट्ठाणे इ वा जाव परक्कमे इ वा अनियया सव्वभावा, तए णं से कुंडकोलिए समणोवासए तं देवं एवं वयासी- जइ णं देवाणुपिया! सुंदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती नत्थि उट्ठाणेइवा जाव नियमा सव्वभावा, मंगली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती अत्थी उट्ठाणे इ वा जाव अनियता सव्वभावा, तुमे णं देवाणुप्पिया! इमा एयारुवा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणभावे किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए किं उठाणेणं जाव पुरिसक्कार-परक्कमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं? तए णं से देवे कुंडकोलियं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पिया! मए इमा अज्झयणं-६ एयारुवा दिव्वा देविड्ढी० अणट्ठाणेणं जाव अपरिसक्कारपरक्कमेणं लद्धे पत्ते अभिसमण्णागए | तए णं से कुंडकोलिए समणोवासए तं देवं वयासी-जइ णं देवाणुप्पिया! तुमे इमा एयारूवा दिव्वा देविड्ढी० अनट्ठाणेणं जाव अपरिक्कारपरक्कमेणं लद्धे पत्ते अभिसमण्णागए, जेसि णं जीवाणं नत्थि उहाणे इ वा परक्कमे इ वा ते किं न देवा? अह णं तब्भे इमा एयारूवा दिव्वा देविड्ढी० उट्ठाणेणं जाव परक्कमेणं लदघे पत्ते अभिसमण्णागए तो जं वदसि संदरी णं गोसालस्स मंखलिपत्तस्स धम्मपन्नत्ती नत्थि उट्ठाणे इ वा जाव नियता सव्वभावा, मंगली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती-अत्थि उहाणे इ वा जाव अणियता सव्वभावा, तं ते मिच्छा । तए णं से देवे कंडकोलिएणं समणोवासएणं एवं वत्ते समाणे संकिए जाव कलससमावण्णे नो संचाएइ कुंडकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्खित्तए, नाममुद्दगं च उत्तरिज्जयं च पुढविसिलपट्टए ठवेइ ठवेत्ता जामेव दिसं पाउब्भए ताममेव दिसं पडिगए । तेणं कालेणं तेणं समएणं सामी समोसढे, तए णं से कंडकोलिए समणोवासए इमीसे कहाए लद्घढे हट्ठ जहा- कामदेवो तहा निगच्छइ जाव पज्जुवासइ, धम्मकहा | [३९] कंडकोलिया इ समणे भगवं महावीरे कुंडकोलियं समणोवासयं एवं वयासी-से नूणं कुंडकोलिया! कल्लं तुब्भं पच्चावरण्हकालसमयंसि असोवणियाए एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे नाममुद्दगं च तहेव जाव पडिगए । तं धन्ने सि णं तमं कंडकोलिया जहा कामदेवो से नणं कंडकोलिया अढे समढे? हंता अत्थि, अज्जोति समणे भगवं महावीरे, समणा निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वयासी-जइ ताव अज्जो गिहिणो गिहिमज्झावसंता अण्णउत्थिए अटेहि हेऊहि य पसिणेहि य कारणे हि य वागरणेहि य [मुनि दीपरत्नसागर संशोधितः] [20] [७-उवासग दसाओ] Page #22 -------------------------------------------------------------------------- ________________ निप्पट्ठ-पसिणवागरणे करेंति सक्का पणाइं अज्जो समणेहिं निग्गंथेहि द्वालसंगं गणिपिडगं अहिज्जमाणेहिं अण्णउत्थिया अडेहिं य जाव निप्पट्ठ-पसिणवागरणा करेत्तए । तए णं ते समणा निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स तहा त्ति एयमढे विगएणं पडिस्णेति । तए णं से कुंडकोलिए समणोवासए समण भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता पसिणाई पुच्छड़ पुच्छित्ता अट्ठमादियइ अट्ठमादियत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, सामी बहिया जणवयविहारं विहरइ । [४०] तए णं तस्स कुंडकोलियस्स बहूहि सील जाव भावेमाणस्स चोद्दस संवच्छराई वीइक्कंताई पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नदा कदाइ जहा कामदेवो तहा जेट्ठपत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंते काहिइ || निक्खेवो. • छई अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छठें अज्झयणं समत्तं . । सत्तमं अज्झयणं-सदालपुत्ते ।। [४१] सत्तमस्स उक्खेवो. अज्झयणं-७ पोलासपुर नाम नयरं, सहस्संबवणं उज्जाणं, जियसत्तू राया, तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुंभकारे आजीविओवासए परिवसइ, आजीवियसयमयंसि लद्धढे गहियढे पच्छियढे विणिच्छियढे अभिगयढे अद्विमिंजपेमाणरागरत्ते य अयमाउसो! आजीवियसमए अढे अयं परमटे सेसे अणढे त्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । तस्स णं सद्दालपत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउताओ एक्का वढिपउत्ताओ एक्का पवित्थरपउत्ताओ एक्के वए दसगोसाहस्सिएणं वएणं । तस्स णं सद्दालपुत्तस्स आजीविओवास- गस्स अग्गिमित्ता नामं भारिया होत्था । तस्स णं सद्दालपत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभकारावणसया होत्था । तस्स णं बहवे परिसा दिण्णभइ-भत्तवेयणा कल्लाकल्लिं बहवे करए य वारए य पिहडए य घडए य अद्धघडए य कलसए य अलिंजरए य जंबूलए य उट्ठियाओ य करेंति, अण्णे य से बहवे पुरिसा दिण्ण-भइ-भत्तवेयणा कल्लाकल्लिं तेहिं बहुहं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा विहरंति । [४२] तए णं से सद्दालपुत्ते आजीविओवासए अण्णदा कदाइ पच्चावरण्हकालसमयंससि जेणेव असोगवणिया तेणेव उवागच्छइ उवागच्छित्ता गोसालस्स मंखलिपत्तस्स अंतियं धम्मपन्नत्तिं उवसं-पज्जित्ता णं विहरइ ।। तए णं तस्स सद्दालपत्तस्स आजीविओवासगस्स एक्के देवे अंतियं पाउब्भवित्था, तए णं से देवे अंतलिक्खपडिवण्णे सखिंखिणाई जाव परिहिए सद्दालपत्तं आजिविओवासयं एवं वयासी [मुनि दीपरत्नसागर संशोधितः] [21] [७-उवासग दसाओ] Page #23 -------------------------------------------------------------------------- ________________ एहिइ णं देवाणुप्पिया कल्लं हई महामाहणे उप्पन्ननाणदंसणधरे तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सव्वण्णू सव्वदरिसी तेलोक्कवहिय-महिय-पूइए सदेवमण्यासुरस्स लोगस्स अच्चणिज्जे पूयणिज्जे वंदणिज्जे नमंसणिज्जे सक्कारणिज्जे संमाणाणिज्जे कल्लाणं मंगलं देवंय चेइयं जाव पज्जवासणिज्जे तच्च-कम्मसंपयासंपउत्ते, तं णं तमं वंदेज्जाहि जाव पज्जवासेज्जाहि, पाडिगहारिएणं पीढ-फलग-सेज्जासंथारएणं उवनिमंतेज्जाहिं, दोच्चं पि तच्चं पि एवं वयइ वइत्ता जामेव दिसं पाउब्भए तामेव दिसं पडिगए । तए णं तस्स सद्दालपुत्तस्स आजिविओवागस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पण्णे- एवं खल ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपत्ते- से णं महामाहणे उप्पन्न-नाणदंसणधरे तच्च-कम्मसंपया-संपउत्ते से णं कल्लं इह हव्वमागच्छिस्सति । तए णं तं अहं वंदिस्सामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमंतिस्सामि । [४३] तए णं कल्लं जाव जलंते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ । तए णं सेसद्दालपुत्ते आजीवओवासए इमीसे कहाए लद्धटे समाणे- एवं खल समण भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि, एवं संपेहेइ संपेहेत्ता अज्झयणं-७ ण्हाए जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता पोलासपुरं नयरं मज्झं-मज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेड़ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता जाव पज्जुवासइ । तए णं समणे भगवं महावीरे सद्दालपत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता | सद्दालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी- से नूणं सद्दालपत्ता! कल्लं तुम पच्चावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि ।। तए णं तुब्भं एगे देवे अतियं पाउब्भवित्था, तए णं से देवे अंतलिक्खपडिवण्णे० एवं वयासी- हं भो सद्दालपुत्ता! तंचेव सव्वं जाव पज्जुवासिस्सामि । से नूणं सद्दालपुत्ता! अढे समढे? हंता अत्थि, तं नो खलु सद्दालपुत्ता तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय एवं वुत्ते । तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे सम्प्पण्णे एस णं समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरे जाव तच्च-कम्मसंपया-संपउत्ते, तं सेयं खलु ममं समणं भगवं महावीरं वंदित्ता नमंसित्ता पाडिहारिएणं पीढ-फलग सेज्जा-संथराएणं उवनिमंतेत्तए एवं संपेहेइ संपेहेत्ता उट्ठाए उद्वेइ उद्वेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- एवं खल भंते! मम पोलासपुरस्स नयरस्स बहिया पंच कुंभारावणसया, तत्थ णं तुब्भे पाडिहारियं पीढ-फलग-सेज्जा-संथरयं ओगिण्हित्ता णं विहरइ । [मुनि दीपरत्नसागर संशोधितः] [22] [७-उवासग दसाओ] Page #24 -------------------------------------------------------------------------- ________________ तए णं से समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता सद्दालपुत्तस्स आजिवोओवासगस्स पंचसु कुंभारावणसएस फास - एसणिज्जं पाडिहारियं पीढफलग - सेज्जा- संथारयं ओगिण्हित्ता णं विहरइ । [४४] तए णं से सद्दालपुत्ते आजीविओवासए अण्णदा कदाइ वाताहतयं कोलालमंड अंतो सालाहिंतो बहिया नीणेड़ नीणेत्ता आयवंसि दलयइ । तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओ - वासयं एवं वयासी सद्दालपुत्ता ! एस णं कोलालभंडे कहं कतो? तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी- एस णं भंते! पुव्विं मट्टिया आसी, तओ पच्छा उदएणं निगिज्जइ निगिज्जित्ता छारेण य करिसेण य एगयओ मसिज्जइ मीसिज्जित्ता चक्के आरुभिज्जति, तओ बहवे करगा य जाव उट्ठियाओ य कज्जति । तए णं समणे भगवं महवीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी सद्दालपुत्ता एस णं कोलालभंडे किं उट्ठाणेणं जाव पुरिसक्कार परक्कमेणं कज्जति उदाहु अनुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कज्जति? तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी- भंते! अनुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं, नत्थि उट्ठाणे इ वा जाव परक्कमे इ वा, नियता सव्वभावा । तणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी सद्दालपुत्ता ! जइ णं तुब्भं केइ पुरिसे वाताहतं वा पक्केल्लयं वा कोलालभंडं अवहरेज्जा वा विक्खिरेज्ज वा भिंदेज्जा वा अज्झयणं-७ अच्छिं-देज्जा वा परिट्ठवेज्जा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरेज्जा । तस्स णं तुमं पुरिसस्स कं दंडं वत्तेज्जासि ? भंते! अहं णं तं पुरिसं आओसेज्जा वा हणेज्जा वा बंधेज्जा वा महेज्जा वा तज्जेज्जा वा तालेज्जा वा निच्छोडेज्जा वा निब्भच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेज्जा । सद्दालपुत्ता! नो खलु तुब्भं केइ पुरिसे वाताहतं वा पक्केल्लयं वा कोलालभंड अवहरइ वा जाव परिट्ठवेइ वा अग्गिमित्ताए भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरइ, नो वा तुमं तं पुरिसं आओसेसि वा हणेसि वा जाव अकाले चेव जीवियाओ ववरोवेसि, जइ नत्थि उट्ठाणे इ वा जाव परक्कमे इ वा नियता सव्वभावा अहं णं तुब्भं केइ पुरिसे वाताहतं वा जाव परिट्ठेइ वा अग्गिमित्ता वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरइ, तुमं वा तं पुरिसं आओसेसि वा जाव ववरोवेसि तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियता सव्वभावा तं ते मिच्छा, एत्थ णं से सद्दालपुत् आजीविओवास संबुद्धे । तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भं अंतिए धम्मं निसामेत्तए, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्मं परिकहेइ । [४५] तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निम्म हट्ठतुट्ठ जावं हियए जहा आणंदो तहा गिहिधम्मं पडिवज्जइ नवरं एगा हिरण्णको निहाणपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं [मुनि दीपरत्नसागर संशोधितः] [23] [ ७-उवासग दसाओ] Page #25 -------------------------------------------------------------------------- ________________ महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छड़ उवागच्छित्ता पोलासपुरं नयरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छद उवागच्छित्ता अग्गिमित्तं भारियं एवं वयासी एवं खल देवाणुप्पियए! समणे भगवं महावीरे समोसढे तं गच्छाहि णं तुम समणं भगवं महावीरं जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुव्लसविहं गिहिधम्म पडिवज्जाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तह त्ति एयमद्वं विणएणं पडिसुणेइ । तए णं से सद्दालपुत्ते समणोवासए कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवणुप्पिया! लहुकरणजुत्त-जोइयं समखुर-वालिहाण -समलिहियसिंगएहिं जंबूणयामयकलावजुत्तपइविसिअट्ठएहिं रययामयघंटसुत्तरज्जुगवर-कंचण-खचिय-नत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणग-घंटियाजाल-परि-गयं सुजायजुगजुत्त उज्जुग-पसत्थसुविरइय-निम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उव-ट्ठवेह उववेत्ता मम एयमाणत्तियं पच्चप्पिणह । तए णं ते कोइंबियपुरिसा जाव पच्चप्पिणंति । तए णं सा अग्गिमित्ता भारिया बहाया जाव पायच्छित्ता सुद्धप्पावेसाइं जाव अप्पमहग्धाभर-णालंकियसरीरा चेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं दुरुहइ दुरुहित्ता पोलासपुरं नयरं मज्झं-मज्झेणं निग्गच्छद निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छड़ उवागच्छित्ता धम्मियाओ अज्झयणं-७ जाणप्पवराओ पच्चोरुहइ पच्चोरुहित्ता चेडियाचक्कवालपरिकिण्णा जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छित्ता तिक्खुत्तो जाव वंदइ नमसइ वंदित्ता नमंसित्ता नच्चासण्णे नाइदुरे जाव पंजलिउडा ठिझ्या चेव पज्ज्वासइ । तए णं समणे भगवं महावीरे अग्गमित्ताए तीसे य जाव धम्म परिकहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुट्ठ जाव समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- सद्दहामि णं भंते! निग्गंथं पावयणं जाव से जहेयं तब्भे वदह, जहा- णं देवाणप्पियाणं अंतिए बहवे उग्गा भोगा जाव पव्वइया नो खल अहं तहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव अहं णं देवाणप्पियाणं अंतिए पंचाणव्वइयं सत्तसिक्खावइयं- द्वालसविहं गिहिधम्म पडिवज्जिस्सामि, अहासहं देवाणप्पिया! मा पडिबंधं करेहि । तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-द्वालसविहं गिहिधम्म पडिवज्जइ पडिवज्जित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ दुहित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया तए णं समणे भगवं महावीरे अण्णदा कदाइ पोलासपुराओ नगराओ सहस्संबवणाओ उज्जाणाओ पडिणिक्खमइ पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । [४६] तए णं से सद्दालपत्ते समणोवासए जाए- अभिगयजीवाजीवे जाव विहरइ । [मुनि दीपरत्नसागर संशोधितः] [24] [७-उवासग दसाओ] Page #26 -------------------------------------------------------------------------- ________________ तए णं से गोसाले मंखलिपुत्ते इमीसे कहाए लद्धढे समाणे-एवं खलु सद्दालपत्ते आजीवियसमयं वमित्ता समणाणं निग्गंथाणं दिहिं पडिवण्णे, तं गच्छामि णं सद्दालपत्त आजीविओवासयं समणाणं निग्गंथाणं दिहिँ वामेत्ता पुणरवि आजिवियदिहिं गेण्हावित्तए त्ति कट्ट-एवं संपेहेइ संपेहेत्ता आजीवियसंघपरिवड़े जेणेव पोलासपुरे नयरे जेणेव आजिवियसभा तेणेव उइवागच्छड उवागच्छित्ता भंडगनिक्खेवं करेइ करेत्ता कतिवएहिं आजिविएहिं सद्धिं जेणेव सद्दालपत्ते समणोवासए तेणेव उवागच्छड़ तए णं से सद्दालपत्ते समणोवासए गोसालं मंखलिप्त्तं एज्जमाणं पासइ पासित्ता नो आढाति नो परिजाणति अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ तए णं से गोसाले मंखलिपत्ते सद्दालपत्तेणं समणोवासएणं अणाढिज्जमाणे अपरिजाणिज्जमाणे पीढ-फलग-सेज्जा-संथारट्ठयाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपत्तं समणोवासयं एवं वयासी- आगए णं देवाणप्पिया! इहं महामाहणे? तए णं से सद्दालुपत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- के णं देवाणुप्पिया! महामाहणे? तए णं से गोसाले मंखलिपुत्ते सद्दालपत्तं समणोवासयं एवं वयासी- समणे भगवं महावीरे महामाहणे, से केणटेणं देवाणुप्पिया! एवं वच्चइ-समणे भगवं महावीरे महामाहणे एवं खलु सद्दालपुत्ता समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरे जाव महिय-पूइए जाव तच्च-कम्मसंपया-संपउत्ते, से तेणद्वेणं देवाणप्पिया! एवं वच्चइ-समणे भगवं महावीरे महामाहणे । आगए णं देवाणप्पिया! इहं महागोवे? के णं देवाणप्पिया! महागोवे? समणे भगवं महावीरे महागोवे । अज्झयणं-७ से केणटेणं देवाणुप्पिया! जाव महागोवे? एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लप्पमाणे विलुप्पमाणे धम्ममएणं दंडेणं सारक्खमाणे संगोवेमाणे निव्वाणमहावाडं साहत्थिं संपावेइ, से तेणटेणं सद्दालपुत्ता! एवं बच्चइ-समणे भगवं महावीरे महागोवे । आगए णं देवाणप्पिया! इहं महासत्थवाहे? के णं देवाणप्पिया! महासत्थवाहे? सद्दालपत्ता! समणे भगवं महावीरे महासत्थवाहे, से केणटेणं? एवं खल देवाणप्पिया! समणे भगवं महावीरे संसारडवीए बहवे जीवे नस्समाणे विणस्समणे जाव विलुप्पमाणे जाव घम्मपएणं पंथेणं सारक्खमाणे० निव्वाणमहापट्टणाभिमुहे साहत्यिं संपावेइ, से तेणटेणं सद्दालपुत्ता एवं बच्चइ-समणे भगवं महावीरे महासत्थवाहे । आगए णं देवाणुप्पिया! इहं महाधम्मकही? के णं देवाणप्पिया! महाधम्मकही? समणे भगवं महावीरे महाधम्मकही, से केणटेणं० समणे भगवं महावीरे महाधम्मकही? एवं खलु देवाणुप्पिया समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समणे जाव उम्मग्गपडिवण्णे सप्पहविणप्पणढे मिच्छत्तबलाभिमूए अट्ठविहकम्मतमपडल-पडोच्छण्णे बहूहिं अडेहि य जाव वागरणेहि य [मुनि दीपरत्नसागर संशोधितः] [25] [७-उवासग दसाओ] Page #27 -------------------------------------------------------------------------- ________________ चाउरंताओ संसाररकंताओ साहत्थिं नित्थारेइ से तेणद्वेणं देवणुप्पिया एवं वच्चइ- समणे भगवं महावीरे माध । आगए णं देवाणुप्पिया! इहं महानिज्जामए ? के णं देवाणुप्पिया! महानिज्जाम ? सम भगवं महावीरे महानिज्जाम, से केणद्वेणं० ? एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे बुडुमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावा निव्वाणतीराभिमुहे साहत्थिं संपावेइ, से तेणट्ठेणं देवाणुप्पिया! एवं वच्चइ- समणे भगवं महावीरे महानिज्जाम । तए णं से सद्दालतपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- तुब्भे णं देवणुप्पिया! इयच्छेया इयपट्ठा इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता, पभू णं तुब्भे ममं धम्मायरिएणं धम्मोवएसएणं समणेणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ? नो इट्ठे समट्ठे । सेकेणणं देवाप्पिया ! एवं वुच्चइ-नो खलु पभू तुब्भे मम धम्मायरिएणं जाव महावी-रेणं सद्धिं विवादं करेत्तए? सद्दालपुत्ता! से जहानामए केइ पुरिसे तरुणे जुगवं बलवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुकुडं वा तित्तरं वा वट्टयं वा लायवं वा कवोयं वा कविंजलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिंगंसि वा विसावा रोमंसि वा जहिंजहिं गिण्हइ तहिं तहिं निच्चलं निप्फंदं धरेइ, एवामेव समणे भगवं महावीरे ममं बहू अट्ठेहि य हेऊहि य जाव वागरणेहि य जहि-जहिं गिण्हइ तहिं तहिं निप्पट्ठ-पसिण-वागरणं करेड़, से तेणद्वेणं सद्दालपुत्ता एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए । तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- जम्हा णं देवाणुप्पिया तुब्भे मम धम्मायरिस्स जाव महावीरस्स संतेहिं तच्चेहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तु पाडिहारिणं पीढ - फलग - सेज्जा - संथारएणं उवनिमंतेति, नो चेव णं धम्मो त्ति वा तवो त्ति वा, तं गच्छह णं तुब्भे मम कुंभारावणेसु पाडिहारियं पीढ-फलग जाव ओगिण्हिता णं विहरइ । अज्झयणं-७ तणं से गोसाले मंखलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता कुंभारावणेसु पाडिहारियं पीढ-जाव ओगिण्हित्ता णं विहरइ । तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाि य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा ताहे संते तंते परितंते पोलासपुराओ नयरा पडिणिक्खमइ पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । [४७] तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावेमाणस्स चोद्दस संवच्छरा वीइक्कंता पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए० समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्ति उवसंपज्जित्ता णं विहरइ । तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्भवित्था । तए णं से देवे एगं महं नीलुप्पल - जाव [गवलगुलिय- अयसिकुसुमप्पगासं खुरधारं असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासी- जहा चुलणी- पियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्केक्के [मुनि दीपरत्नसागर संशोधितः] [26] [ ७-उवासग दसाओ] Page #28 -------------------------------------------------------------------------- ________________ पत्ते नव मंससोल्लए करेइ जाव कणीयसं घाएइ घाएत्ता जाव आयंचइ, तए णं सद्दालपत्ते समणो वासए अभीए जाव विहरइ । तए णं से देवे सद्दालपत्तं समणोवासयं अभीयं जाव पासइ पासित्ता चउत्थं पि सद्दालपत्तं समणोवासयं एवं वयासी- हं भो सद्दालपत्ता समणोवासया अपत्थियपत्थिया० जाव न भंजेसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहायइ धम्मविइज्जिया धम्माणरागरत्ता समसुहक्खसहायइया तं साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि घाएत्ता नव मंसलोल्लए करेमि करेत्ता आदाणभरियंसि कडा-हयंसि अद्दहेमि अद्दहेत्ता तव गायं मंसेण य सोणिएण य आयंचामि, जहा- णं तुमं अट्ट-दुहट्ट ववरोविज्जसि, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ । तए णं तस्स सद्दालपत्तस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्तस्स समाणस्स अयं अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे सम्प्पज्जित्था-एवं जहा चलणीपिया तहेव चितेइ जे णं ममं जेटुं पुत्तं जे णं ममं मज्झिमं पुत्तं जेणं ममं कणीयसं पुत्तं जाव आइंचइ जाव वि य णं ममं इमा अग्गिमित्ता भारिया० समसुहदुक्खसहाइया तं पि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए तं सेयं खल ममं एयं परिसं गिण्हित्तए त्ति कट्ट उद्धाविए जहा चुलणीपिया तहेव सव्वं भाणियव्वं नवरं अग्गिमित्ता भारिया कोलाहलं णित्ता भणइ, सेसं जहा चुलणीपिया वत्तव्वया नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ, निक्खेवओ० . सत्तमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं अज्झयणं समत्तं . । अहमं अज्झयणं-महासतए । [४८] अट्ठमस्स उक्खेवओ० अज्झयणं-८ तेणं कालेणं तेणं समएणं रायगिहे नयरे गणसिलए चेइए, सेणिए राया, तत्थ णं रायगिहे नयरे महासतए नाम गाहावई परिवसइ, अड्ढे जहा आणंदो नवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ वढिउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, से णं __तस्स णं महासतयस्स रेवतीए भारियाए कोलहरियाओ अट्ठ हिरण्णकोडीओ अट्ठ वया दसगोसाहस्सिएण वएणं होत्था अवसेसाणं दुवालसण्हं भारियाणं कोलहरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । [४९] तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, जहा आणंदो तहा निग्गच्छइ तहेव सावय धम्मपडिवज्जइ, नवरं-अट्ठ हिरण्णकोडीओ सकंसाओ, अट्ठ वया रेवतीपामोक्खाहिंतेरसहिं भारियाहिं अवसेसं मेहणविहिं पच्चक्खाइ, सेसं सव्वं तहेव । इमं च णं एयारूवं अभिग्गहं अभिगेण्हति-कल्लाकल्लिं च णं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए | तए णं से महासतए समणोवासए जाए अभिगय जीवाजीवे जाव विहरइ । तए णं समणे भगवं महावीरे बहिया जणवय-विहारंविहरइ । [मुनि दीपरत्नसागर संशोधितः] [27] [७-उवासग दसाओ] Page #29 -------------------------------------------------------------------------- ________________ [५०] तए णं तीसे रेवतीए गाहावइणीए अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंब जागरियं जागरमाणीए इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं इमासिं दुवालसण्हं सपत्तीणं विघातेणं नो संचाएमि महासतएणं समणोवासएणं सद्धिं ओरालाई माणुस्सयाइं भोगभोगाइं भुंजमाणी विहरित्तए, तें सेयं खलु ममं एयाओ दुवालस वि सवत्तीयाओ अग्गिपओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता एतासि एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपज्जित्ताणं महासतएणं समणोवासएणं सद्धिं ओरालाई जाव विहरित्तए । एवं संपेहेइ संपेहेत्ता तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य पडिजागर - माणी- पडिजागरमाणी विहरइ । तए णं सा रेवती गाहावइणी अण्णदा कदाइ तासिं दुवालसण्हं सवत्तीणं अंतरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेइ, छ सवत्तीओ विसप्पओगेणं उद्दवेइ, उद्दवेत्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवज्जित्ता महासतएणं समणोवासएणं सद्धिं ओरालाई माणुस्सयाइं भोगभोगाई भुंजमाणी विहरइ । तए णं सा रेवती गाहावइणी मंसलोलुया मंसमुच्छिया जाव अज्झोववण्णा बहुविहेहिं मंसेहिं सोल्लेहिं य तलिएहि य भज्झिएहि य सुरं च महुं च मेरगं च मज्जं च सीधुं च पसण्णं च आसाएमा विसाएमाणी परिभाएमाणी परिभुंजेमाणी विहरइ । [५१] तए णं रायिगहे नयरे अण्णदा कदाइ अमाघार घुट्टे यावि होत्था, तए णं सा रेवती गाहावइणी मंसलोलुया मंसमुच्छिया० कोलघरिए पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी तुब्भे देवाणुप्पिया! ममं कोलहरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपोयए उद्दवेह उद्दवेत्ता ममं उवणेह । तए णं ते कोलघरिया पुरिसा रेवतीए गाहावइणीए तह त्ति एयमहं विणएणं पडणंति पडिसुणित्ता रेवतीए गाहावइणीए कोलहरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे-दुव गोणपोयए वहँति वहेत्ता रेवतीए गाहावइणीए उवणेंति । अज्झयणं-८ तए णं सा रेवती गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य० सुरं च० आसाएमाणी० विहरइ । [५२] तए णं तस्स महासतगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोद्द संवच्छरा वीइक्कंता एवं तहेव जेट्ठपुत्तं ठवेइ जाव पोसहसालार धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ । तए णं सा रेवती गाहावइणी मत्ता- लुलिया विइण्ण केसी उत्तरिज्जयं विकड्ढमाणी-विड्ढमाणी जेणेव पोसहसाला जेणेव महासतए समणोवासए तेणेव उवागच्छइ उवागच्छित्ता मोहुम्मायजणणाई सिंगारियाइं इत्थिभावाइं उवदंसेमाणी उवदंसेमाणी महासतयं समणोवासयं एवं वयासी हं भो महासतया समणोवासया! धम्मकामया पुन्नकामया सग्गकामया मोक्खकामया धम्मकंखिया जाव मोक्खकंखिया धम्मपिवासिया जाव मोक्खपिवासिया किं णं तुब्भं देवाणुप्पिया धम्मेणं वा पुन्नेण वा सग्गेण वा मोक्खेण वा ? जं णं तुमं मए सद्धिं ओरालाई माणुस्सयाइं भोगभोगाई भुंजमाणे नो विहरसि । तए णं से महासतए समणोवासए रेवतीए गाहावइणीए एयट्ठे नो आढाइ नो परियाणाइ अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ । [मुनि दीपरत्नसागर संशोधितः] [28] [ ७-उवासग दसाओ] Page #30 -------------------------------------------------------------------------- ________________ तए णं सा रेवती गाहावइणी महासतयं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी- हं भो तं चेव भणइ सोऽवि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ । ते णं सा रेवती गाहावइणी महासतएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । [५३] तए णं से महासतए समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ पढमं अहासत्तं जाव एक्कारस वि, ते णं से महासतए समणोवासए तेणं ओरालेणं जाव किसे घमणिसंतए जाए, तए णं तस्स महासतगस्स समोवासयगस्स अण्णदा कदाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए० सम्प्पज्जित्था, एवं खल अहं इमेणं ओरालेणं जहा आणंदो तहेव अपच्छिम-मारणंतियसलेहणा-झूसणा झूसिए भत्तपाण-पडियाइक्खिए कालं अणवकंखमाणे विहरइ । तए णं तस्स महासतगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पण्णे पुरत्थिमे णं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, दक्खिणे णं० पच्चत्थिमे णं० उत्तरे णं जाव चुल्लहिमवंतं वासहरपव्वयं जाणइ पासइ, उड्ढे जाव सोहम्मं कप्पं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सडिइयं जाणइ पासइ । [१४] तए णं सा रेवती गाहावइणी अन्नदा कदाइ मत्ता जाव उत्तरिज्जयं विकड्ढमाणीविकड्ढमाणी जेणेव पोसहसाला जेणेव महासतए समणोवासए तेणेव उवागच्छद उवागच्छित्ता महासतयं तहेव भणइ जाव दोच्चंपि तच्चपि एवं वयासी- हं भो! तहेव, तए णं से महासतए समणोवासए रेवतीए गाहावइणीए दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरत्ते रुढे कविए चंडिक्किए मिसिमिसीयमाणे ओहिं पउंजइ पउंजित्ता ओहिणा आभोएइ ओभाएत्ता रेवत्तिं गाहावइणिं एवं वयासी-हं भो रेवती! अप्पत्थियपत्थिए० जाव एवं खल तमं अंतो सत्तरत्तस्स अलसएणं बाहिणा अभिभूया समाणी अट्ट-दुहट्ट-वसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीतिवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि । तए णं सा रेवती गाहावइणी महासत्तएणं समणोवासएणं एवं वृत्ता समाणी- रुटे णं ममं अज्झयणं-८ महासतए समणोवासए हीणे णं ममं महासतए समणोवासए अवज्झाया णं अहं महासतएणं समणोवासएणं न नज्जइ णं अहं केणवि कुमारेणं मारिज्जिस्सामि-त्ति कट्ट भीया तत्था तसिया उव्विग्गा संजायभया सणियं-सणियं पच्चोसक्कइ पच्चोसक्कित्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता ओहयमणसंकप्पा जाव झियाइ । तए णं सा रेवती गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्ट-दुहट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलयच्चुए नरए चउरासीतिवाससहस्सट्ठिा-यएस् नेरइएस् नेरइयत्ताए उववन्ना । [१५] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए जाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी- एवं खलु गोयमा! इहेव रायगिहे नयरे ममं अंतेवासी महासतए नामं समणोवासए पोसहसाला अपच्छिममारणंतियसंलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ । [मुनि दीपरत्नसागर संशोधितः] [29] [७-उवासग दसाओ] Page #31 -------------------------------------------------------------------------- ________________ तए णं तस्स महासतगस्स रेवती गाहावइणी मत्ता जाव विकड्ढमाणी-विकड्ढमाणी जेणेव पोसहसाला जेणेव महासतए तेणेव उवागच्छड़ उवागच्छित्ता मोहम्माय जाव एवं वयासी- तहेव जाव दोच्चं पि तच्चं पि एवं वयासी, तए णं से महासतए समणोवासए रेवतीए गाहावइणीए दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरत्ते० जाव ओहिं पउंजइ पउंजित्ता ओहिणा आभोएइ आभोएत्ता रेवत्तिं गाहावइणिं एवं वयासी-जाव उववज्जिहिसि, नो खल कप्पड़ गोयमा! समणोवासगस्स अपच्छिमं जाव झुसियस्स सरीरस्स भत्तपाण-पडियाइक्खियस्स परो संतेहिं तच्चेहिं तहिएहिं सब्भूएहिं अणिटेहिं अकंतेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया! तुम महासतयं समणोवासयं एवं वयाहि--1 प्पिया कप्पड़ समणोवासगस्स अपच्छिम जाव भत्तपाण-पडियाइक्खियस्स परो संतेहि जाव वागरित्तए, तमे य णं देवाणप्पिया! रेवती गाहावइणी संतेहिं. अणिटेहिं० वागरणेहि वागरिया, तं णं तमं एयस्स ठाणस्स आलोएहि जाव अहारिहं पायच्छित्तं तवोकम्म पडिवज्जाहि । तए ण से भगवं गोयमे समणस्स भगवओ महावीरस्स तह त्ति एयमटुं विणएणं पडिस्णेइ पडिसणेत्ता तओ पडिणिक्खमइ पडिणिक्खमित्ता रायगिहं नयरं मज्झंमज्झेणं अनुप्पविसइ अनुप्पविसित्ता जेणेव महासतगस्स समणोवासगस्स गिहे जेणेव महासतए समणोवासए तेणेव उवागच्छद । तए णं से महासतए समणोवासए भगवं गोयमं एज्जमाणे पासइ पासित्ता हट्ठ जाव हियए भगवं गोयमं वंदइ नमसइ तए णं से भगवं गोयमे महासतयं समणोवासयं एवं वयासी- एवं खल देवाणुप्पिया! समणे भगवं महावीरे एवं आइक्खड़ भासइ पन्नवेइ परूवेइ-नो खलु कप्पड़ देवाणुप्पिया समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया! रेवती गाहावइणी सेतंहिं जाव वागरिया, तं णं तमं देवाणप्पिया! एयस्स ठाणस्स आलोएहिं जाव पडिवज्जाहि । तए णं से महासत्तए समणोवासए भगवओ गोयमस्स तह त्ति एयमटुं विणएणं पडिसणेइ पडिसणेत्ता तस्स ठाणस्स आलोएइ जाव अहारिहं पायच्छित्तं तवोकम्म पडिवज्जइ । तए णं से भगवं गोयमे महासतगस्स समणोवासगस्स अंतियाओ पडिणिक्खमइ पडिणिक्खमित्ता रायगिहं नयरं मच्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव समणे भगवं महावीरे तेणेव उवाअज्झयणं-८ गच्छद उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अण्णदा कदाइ रायगिहाओ नयराओ पडिणिक्खमइ पडिणिक्खमित्ता बहिया जणवयविहारंविहरइ । [१६] तए णं से महासतए समणोवासए बहूहिं सील-व्वय-जाव भावेत्ता वीसं वासाइं समणोवासगपरियायं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताई अणसणाए छेदेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडेंसए विमाणे देवत्तए उववण्णो, चत्तारि पलिओवमाइं ठिई पन्नत्ता । महाविदेहे वासे सिज्झिहिइ० निक्खेवो । • अहम अज्झयणं समत्तं . [मुनि दीपरत्नसागर संशोधितः] [30] [७-उवासग दसाओ] Page #32 -------------------------------------------------------------------------- ________________ ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं अज्झयणं समत्तं ० [ ५७ ] नवमस्स उक्खेवो० एवं खलु जंबू! तेणं कालेणं तेणं समएणं सावत्थी नयरी, कोट्ठए चेइए, जियसत्तू राया, तत्थ णं सावत्थीए नयरीए नंदिणीपिया नामं गाहावई परिवसइ - अड्ढे ०, चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ, चत्तारि हिरण्णकोडीओ वुड्ढपुत्ताओ, चत्तारि हिरण्ण- कोडीओ पवित्थरपउत्ताओ, चत्तारि वया दसगोसाहस्सिएणं वएणं, अस्सिणी भारिया, सामी समोसढे जहा आनंदो तहेव गिहिधम्मं पडिवज्जइ, सामी बहिया विहरइ । तए णं से नंदिणीपिया समणोवासए जाए जाव विहरड़ तए णं तस्स नंदिणीपियस्स समणोवासगस्स बहूहिं सील-व्वय-गुण जाव भावेमाणस्स चोद्दस संवच्छ्राइं वीइक्कंताइं तहेव जेट्ठ पुत्तं ठवेइ, धम्मपन्नत्तिं, वीसं वासाइं परियागं, नाणत्त, अरुणगवे विमाणे उववाओ, महाविदेहे वासे सिज्झिहि । [] नवमं अज्झयणं- नंदिणीपिया [] • नवमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं अज्झयणं समत्तं अयमट्ठे पन्नत्ते । [] दसमं अज्झयणं- लेइयापिता [] O [ ५८ ] दसमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं सावत्थीए नयरीए, कोट्ठए चेइए, जियसत्तू राया, तत्थ णं सावत्थीए नयरीए लेइयापिता नामं गाहावई परिवसइ- अड्ढे०, चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वुढिपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तार वया दसगोसाहस्सिएणं वएणं होत्था । फग्गुणी नामं भारिया०, सामी समोसढे जहा आणंदो तहेव गिहिधम्मं पडिवज्जइ, जहा कामदेवो तहा जेट्टं पुत्तं ठवेत्ता पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपजित्ताणं विहरड़, अज्झयणं-१० पन्नत्ते । [मुनि दीपरत्नसागर संशोधितः] नवरं निरुवसग्गाओ, एक्कारसवि उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने | चत्तारि पलिओवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ । [ ५९ ] दसह विपन्नरसमे संवच्छरे वट्टमाणे णं चिंत्ता । दसह वि वीसं वासाइं समणोवासयपरियाओ । एवं खलु जंबू समणेणं भगवया महावीरेणं० उवासगदसाणं दसमस्स अज्झयणस्स o एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स अंगस्स उवासगदसाण अयम [31] [ ७-उवासग दसाओ) Page #33 -------------------------------------------------------------------------- ________________ [६०] उवासगदसाणं सत्तमस्स अंगस्स एगो स्यखंधो दस अज्झयणा एक्कसरगा दसस् चेव दिवसेसु उद्दिस्संति तओ सुयखंधो समुद्दिस्सइ तओ सुयखंधो अनुण्णविज्जइ दोसु दिवसेसु अंगं तहेव। [६१] वाणियगामे चंपा दुवे य वाणारसीए नयरीए । आलभिया य पुरवरी कंपिल्लपुरं च बोद्धव्वं ।। [६२] पोलासं रायगिहं सावत्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होति बोद्धव्वा ।। [६३] सिवनन्द-भद्द-सामा धन्न-बहला-पूस-अग्गिमित्ता य । रेवइ-अस्सिणि तह फग्गणी य भज्जाण नामाई ।। [६४] ओहिन्नाण-पिसाए माया वाहि-धण-उत्तरिज्जे य । भज्जा य सुव्वया दुव्वया निरुवसग्गाया दोन्नि || [६५] अरुणे अरुणाभे खल अरुणप्पह-अरुणकंत-सिटे य । अरुणज्झए य छठे भूय-वडिंसे गवे कीले ।। [६६] चाली सट्ठि असीई सट्टी सट्टी य सट्टी दसहस्सा । असिइ चत्ता चत्ता वए वइयाण सहसाणं ।। [६७] बारस अट्ठारस चउवीसं तिविहं अट्टारसाइ विन्नेयं । धन्नेण ति चोव्वीसं बारस बारस य कोडीओ ।। [६८] उल्लण दंतवणफले अब्भिङ्गणुवट्टणे सिणाणेय । वत्थं विलेवण पुप्फे आमरणं धूव पेज्जाइ ।। [६९] भक्खोयण सूय घए सागे माहर जेमणऽण्णपाणे य । तम्बोले इगवीसं आणन्दाईण अभिग्गहा ॥ [७०] उड्ढे सोहम्म परे लोलए अहे उत्तरे हिमवंते । पज्जसए तह तिदिसिं ओहिनाणं त् दसगस्स ।। [७१] दंसण वय सामाइय पोसहपडिमा अबम्म सच्चित्ते । आरंभ पेस उद्दिढ वज्जए समणभूए य ।। [७२] इक्कारस पडिमाओ वीसं परियाओ अणसणं मासे । सोहम्मे चउपलिया महाविदेहम्मि सिज्झिहिइ ।। ० दसम अज्झयणं समत्तं . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च दसमं अज्झयणं समत्तं उवासगदसाओ-सत्तमं अंगसुत्तं [मुनि दीपरत्नसागर संशोधितः] [32] [७-उवासग दसाओ] Page #34 -------------------------------------------------------------------------- ________________ मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च उवासगदसाओ समत्तं [मुनि दीपरत्नसागर संशोधितः] [33] [७-उवासग दसाओ]