Book Title: Aagam Manjusha 11 Angsuttam Mool 11 Vivagsuyaam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003911/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH On Line -AgamamaMjUSA [11] vivAgasUyaM * saMkalana evaM prastutakartA * muni dIparatnasAgara M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata-1998, I.sa.1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgarasarijI ma.sA.ne kiyA thA| Aja taka unhI ke prasthApita-mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa.-2012,vikrama saMvata-2068,vIra saMvata-2538 meM vo hI Agama-maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| * mUla Agama-maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * [1]Avazyaka sUtra-(Agama-40) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niyukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama-38) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai| [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA tic [4] "oghaniyukti"-(Agama-41) ke vaikalpika Agama "piMDaniyukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| -muni dIparatnasAgara muni dIparatasAgara : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ nA zrIvipAkadazAGgam te kAleNaM teNaM samaeNaM caMpA NAmaM NayarI hotthA vaNNao. puNNabhade cehae vaNNao, teNaM kAleNa0 samaNassa bhagavao mahAvIrassa aMtevAsI ajasuha " mme NAma aNagAre jAisaMpaNNe vaNNao cohasaputrI cauNANokagae paMcahiM aNagArasaehiM saddhiM saMparikhuDe puvANupudhiM jAva jeNeva puNNabhadde ceie ahApa. DirUvaM jAca viharai, parisA niggayA, dhamma socA nisamma jAmeva disaM pAumbhUyA tAmeva disaM paDigayA, teNaM kAleNaM. ajasuhammassa aMtevAsI ajajaMbUNAmaM aNagAre sanussehe jahA goyamasAmI tahA jAva prANakoTThovagae viharati, tate NaM ajajaMghRNAma aNagAre jAyasaDDhe jAva jeNeva ajjasuhamme aNagAre teNeva uvAgae tikkhutto AyAhiNapayA-(134) 536 vipAkazrutAMgaM, mAmA muni dIparatsAgara Page #4 -------------------------------------------------------------------------- ________________ hiNaM karevi ttA vaMdati namaMsati ttA jAva phajuvAsati ttA evaM v0-11| jati NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM dasamassa aMgassa paNhAvAgaraNANaM ayamaDhe paM0 ekArasamassa NaM maMte! aMgassa vivAgasuyassa samaNeNaM jAva saMpatteNaM ke aTThe paM0?. tate NaM ajasuhamme aNagAre jaMbU aNagAraM evaM va0-evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM ekkArasamassa aMgassa vivAgasuyassa do suyakkhaMdhA paM0 taM0-duhavivAgA yamuhavivAgA ya, jati NaM maMte ! samaNeNaM jAva saMpatteNaM ekArasamassa aMgassa vivAgasuyassa do suyakkhaMdhA paM0 taM0-duhavivAgA ya suhavivAgA ya paDhamassa NaM bhaMte! suyakkhaMdhassa duhavivAgANaM samaNeNaM jAca saMpatteNaM kai ajjhayaNA paM01, tate NaM ajasuhamme aNagAre jaMbU aNagAraM evaM va0-evaM khalu jaMbU! samaNeNaM jAva saMpatteNaM duhavivAgANaM dasa ajjhayaNA paM0- miyAutte ujjhiyate abhagNa sagaDe vahassatI nNdii| uMcara soriyadatte ya devadattA ya aMjU ya 10 // 1 // jati NaM bhaMte ! samaNeNaM jAva saMpatteNaM duhavivAgANaM dasa ajjhayaNA paM020- miyAutte jAva aMjU ya paDhamassa NaM bhaMte! ajjhayaNassa duhavivAgANaM samaNeNaM jAva saMpatteNaM ke aDhe paM0?, tate NaM se suhamme aNagAre jaMbU aNagAraM evaM va0-evaM khalu jaMbU ! teNaM kAleNaM0 miyaggAme NAmaM Nagare hotyA vaNNao, tassaNaM miyaggAmassa Nagarassa bahiyA uttarapuracchime disIbhAe caMdaNapAyave NAma ujANe hotthA saJbouya0 vaNNao, tattha NaM suhammassa jakkhassa jakkhAyayaNe hotthA cirAtIe jahA puNNabhadde, tattha NaM miyaggAme Nagare vijae NAmaM khanie rAyA parivasati vaNNao, tassa NaM vijayassa khattiyassa miyA NAmaM devI hotthA ahINa0 vaNNao, tassa NaM vijayassa khattiyassa putte miyAdevIe attae miyAputte nAmaM dArae hotthA jAtiaMdhe jAtimUe jAtibahire jAtipaMgule huMDe ya vAyave, natthi NaM tassa dAragassa hatthA vA pAyA vA kaNNA vA acchI vA nAsA vA, kevalaM se tesiM aMgovaMgANaM AgiI Agitimitte, tate NaM sA miyAdevI taM miyAputtaM dAragaM rahassiyaMsi bhUmigharaMsi rahassiteNaM bhattapANaeNaM paDijAgaramANI viharati / 2 / tattha NaM miyaggAme Nagare ege jAtiaMdhe purise parivasati, se NaM egeNaM sacakkhuteNaM puriseNaM purato daMDaeNaM pagaDDhijamANe2 phuTTahaDAhaDasIse macchiyAcaDagarapahakareNaM apiNajamANamagge miyaggAme Nagare gihe 2kAlaNavaDiyAe vitti kappemANe viharati, teNaM kAleNaM. samaNe bhagavaM mahAvIre jAva samosarite jAva parisA niggayA, tate NaM se vijaye khattie imIse kahAe labaDe samANe jahA kRNie tahA nimgate jAva pajjuvAsati, tate NaM se jAtiaMdhe purise taM mayAjaNasahaM ca jAva suNettA taM purisaM evaM va0-kiNNaM devANuppiyA! ajja miyaggAme nayare iMdamaheti vA jAva niggacchati?, tate NaM se purise taM jAtiaMdhapurisaM evaM va0no khalu devA0 iMdamahe jAva nimgae, evaM khalu devANupiyA! samaNe jAva viharati, tate NaM ee jAva niggacchati, tate NaM se jAtiaMdhapurise taM purisaM evaM va0-gacchAmo NaM devANuppiyA! amhevi samaNaM bhagavaM jAva pajjuvAsAmo, tate NaM se jAtiaMdhapurise purato daMDaeNaM pagaDhijjamANe 2 jeNeva samaNe bhagavaM mahAvIra teNeva uvAgate ttA tikkhutto AyAhiNapayAhiNaM kareti ttA vaMdati namaMsati ttA jAva pajjuvAsati, tate NaM samaNe vijayassa0 tIse ya0 dhammamAikkhai0 parisA jAva paDigayA vijaevi ge|3| teNaM kAleNaM0 samaNassa jeTTe aMtevAsI iMdabhUtI NAmaM aNagAre jAva viharati, tate NaM se bhagavaM gotame taM jAtiaMdhapurisaM pAsati ttA jAyasaDhe jAva evaM va0-asthi NaM bhaMte ! keI purise jAtiaMdhe Aya(jAi)aMdhArUve?, haMtA asthi, kahiM NaM bhaMte! se purise jAtiaMdhe jAtiaMdhArUve?, evaM khalu gotamA ! iheva miyamgAme Nagare vijayassa putte miyAdevIe attae miyAutte NAmaM dArae jAtiaMdhe jAtiaMdhArUce, natthi NaM tassa dAragassa jAva Agatimitte, tate NaM sA miyAdevI jAva paDijAgaramANI 2 viharati, tate NaM se bhagavaM gotame samaNaM bhagavaM mahAvIraM vaMdati namaMsati abbhaNaNNAte miyApattaM dArayaM pAsittae, ahAsahaM devANappiyA!. tateNaM se bhagavaM gotame samaNeNaM bhagavayA0 abbhaNaNNAte samANe hahatuDe samaNassa bhagavao mahAvIrassa aMtitAto paDiniksamai ttA aturiyaM jAva sohemANe 2 jeNeva miyAgAme gagare teNeva uvAgacchati ttA miyaggAmaM NagaraM majhamajheNaM aNupavisai ttA jeNeva miyAe devIe gihe teNeva uvAgae, tate NaM sA miyAdevI bhagavaM gotamaM ejamANaM pAsati ttA haTTha0 jAva evaM va0-saMdisaMtu NaM devANuppiyA! kimAgamaNapayoyaNaM?, tate NaM bhagavaM gotame miyaM devi evaM va0 ahaSNaM devANuppie ! tava puttaM pAsittu havamAgate, tate NaM sA miyAdevI miyAputtassa dAragassa aNumaggajAyae cattAri putte sabAlaMkAravibhUsie kareti ttA bhagavato gotamassa pAesu pADeti ttA evaM va0-eeNaM bhaMte ! mama putte pAsaha, tate NaM se bhagavaM gotame miyaM devi evaM va0- no khalu devANuppie ! ahaM ee tava putte pAsiuM havamAgae, tatya NaM je se tava jeTTe putte miyAputte dArae jAtiaMdhe jAva aMdhArUve jaNNaM tuma rahassiyaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI 2 viharasi taM NaM ahaM pAsiu~hAmAgate, tate NaM sA miyAdevI bhagavaM gotamaM evaM va0 sekeNaM gotamA! se tahArUveNANI vA tavassI vA jeNaM tava esamaDhe mama tAva rahassakate tumme habamakkhAte jato gaM tumbhe jANaha !, tate NaM bhagavaM gotame miyaM devi evaM va0-evaM khalu devANuppie! mama dhammAyarie0 samaNe bhagavaM mahAvIre jAva tato NaM ahaM jANAmi, jAvaM ca NaM miyAdevI bhagavayA gotameNaM sadi 537 vipAkazrutAMga, ma 0 / muni dIparatnasAgara Page #5 -------------------------------------------------------------------------- ________________ / evamaTTha saMlavati tAvaM ca NaM miyAputtassa dAragassa bhattabelA jAyA yAvi hotyA, tate NaM sA miyAdevI bhagavaM goyama evaM va-tummeNaM bhaMte ! iha ceva ciTThaha jANaM ahaM tumbhe miyApurta dArayaM uvadaMsemittikaTu jeNeva bhattapANagharae teNeva uvAgacchati ttA vasthapariyaI kareti ttA kaTusamaDiyaM geNhati ttA vipulassa asaNapANakhAtimasAtimassa bhareti ttA taM kaTThasagaDiyaM aNukaDhemANI 2 jeNeva bhagavaM gotame teNeva uvAgacchati cA bhagavaM gotamaM evaM kyAsI-eha NaM tumbhe bhaMte! mamaM (mae sadi) aMNugacchaha jA NaM ahaM tumbhaM miyAputsaM dArayaM uvadaMsemi, tate NaM se bhagavaM gotame miyaM deviM piDao samaNugacchati, vate NaM sA miyAdevI taM kadrusagaDiyaM aNukaDDhamANI 2 jeNeva bhUmighare teNeva uvAgacchati tnA cauppuDeNaM vatyeNaM muhaM baMdhe muhaM baMdhemANI bhagavaM gotamaM evaM va0-tumbhevi yaNaM bhaMte! muhapottiyAe muhaM baMdhaha, tate NaM bhagavaM gotame miyAdevIe evaM vutte samANe muhapottiyAe muhaM baMdheti (baMdhai), tate NaM sA miyAdevI paraMmuhI bhUmIgharassa duvAre vihAr3eti, tato NaM gaMdhe niggacchati se jahAnAmae ahimaDeti vA jAva tatovi ya NaM aNidvaitarAe ceva jAva gaMdhe paNNatte, tate NaM se miyAputte dArae tassa II vipulassa asaNapANakhAimasAimassa gaMdhaNaM abhibhUte samANe tasi vipulaMsi asaNANakhAimasAimaMsi macchitevipalaM asaNaM. AsaeNaM AhAreti tA khippAmeva viddhaMseti. tato pacchA pUyattAe ya soNiyattAe ya pariNAmeti, taMpi ya NaM pUrva ca soNiyaM ca AhAreti, tate NaM bhagavato gotamassa taM miyAputtaM dAsyaM pAsittA ayameyAruve ajjhasthite. samuSpajitthA-aho NaM ime dArae purA porANANaM duciNNANaM duSpaDikaMtANaM asubhANaM pAvANaM kaDANaM kammANaM pAvagaM phalavittivisesaM paJcaNubhavamANe viharati, Na me diTThA NaragA vA NeraDyA vA pacakkhaM khalu ayaM purise nasyapaDirUviyaM veyaNaM veevittikaTu miyaM devi Apucchati ttA miyAe devIe gihAo paDinikkhamati ttA miyaggAmaM NagaraM majhamajheNaM niggacchati ttA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati ttA samaNaM bhagavaM mahAvIraM tiksutto AyAhiNapayAhiNaM kareti ttA vaMdati namaMsati ttA evaM va0-evaM khalu ahaM tubhehi abhaNuNNAe samANe miyaggAmaM nagaraM majhamajheNaM aNupavisAmi ttA jeNeva miyAe devIe gihe teNeva uvAgate, tate NaM sA miyA devI mamaM ejjamANaM pAsati ttA haTTataM ceva sarva jAva pUrva ca soNiyaM ca AhAreti, tate NaM mama ime ajjhatthite. samuSpajjitthA-aho NaM ime dArae purA jAba viharati / 4 / se NaM bhaMte ! purise putrabhave ke AsI kinAmae vA kiMgottae vA kayaraMsi gAmaMsi vA nagaraMsi vA kiMvA dacA kiM vA bhocA kiMvA samAyarittA kesivA purA porANANaM jAva viharati ?, goyamAI ! samaNe bhagavaM mahAvIre bhagavaM gotama evaM va0-evaM khalu gotamA! teNaM kAleNaM0 iheba jaMbuddIve dIve mArahe vAse sayaduvAre NAma Nagare hotthA ridasthimita vaNNao, tastha NaM sayaduvAre Nagare dhaNavatI nAma rAyA hotyA, tassa NaM sayaduvArassa Nagarassa adUrasAmaMte dAhiNapuracchime disIbhAe vijayabadamANe NAma kheDe hotthA riddha0, tassa NaM vijayavaddhamANassa kheDassa paMca gAmasayAI Abhoe yAvi hotthA, tattha NaM vijayakramANe kheDe ekAI nAma rahakUDe hotyA ahammie jAva duSpaDiyANaMde, seNaM ekAI rahakUr3e bijayavatamANassa kheDassa paMcaNhaM gAmasayANaM AhevayaM jAva pAlemANe viharati, tate NaM se ekAI vijayapaddhamANassa kheDassa paMca gAmasayAI pahahiM karehi ya bharehi ya vidIhi ya ukoDAhiya parAbhavehi ya dijehi ya bhejehi ya tehi ya lekhaposehiya AlIvaNehi ya paMcakoDehi ya tate NaM se ekAI rahakaDe vijayavaiDhamANassa kheDassa bahaNaM rAIsara jAva satyavAhANaM aNNesi ca bahUNaM gAmeGagapurisANaM bahUsu kajjesu kAraNesu ya saMtesu ya gujjhesu ya nicchaema ya vavahAresu ya suNamANe bhaNati na suNemi asuNamANe bhaNati suNemi evaM passamANe bhAsamANe gehamANe jANamANe, tate NaM se ekAI rahakUDe eyakamme eyappahANe eyavije eyasamAyAre subahuM pAvaM kamma kalikalusa samajiNamANe viharati, tate NaM tassa egAiyassa rahakUDassa apraNayA kayAI sarIragaMsi jamagasamagameva solasa rogAyaMkA pAumbhUyA, taM0-sAse kAse jare dAhe kucchisUle bhagaMdare / arise ajIrate diTThI mubasUle 10akArae // 2 // acchiveyaNA kaNNaveyaNA kaMDU daodare koDhe 16, tate NaM se ekAI raTTakUDe solasahiM rogAtaMkehiM abhibhUte samANe koDubiyapurise saMdAveti ttA evaM va0-gacchaha NaM tumbhe devANuppiyA! vijaya. vaDDhamANe kheDe saMghADagatiyacaukacacaramahApahapahesu mayA 2 saheNaM ugdhosemANA 2evaM vayaha-evaM khalu devANuppiyA ! ekkAI0 sarIragaMsi solasa rogAyaMkA pAumbhUtA-sAse kAse jare jAva koDhe taM jo NaM icchati devANuppiyA! vejo vA vejapatto vA jANuo vA jANuyaputto vA tegicchio vA teicchiyaputto vA egAtissa tersi solasaNhaM rogAyaMkANaM egamavi rogAyaka uvasAmittate tassa NaM ekAI rahakUDe vipulaM atyasaMpayANaM dalayati, doccapi tabaMpi ugghoseha tA eyamANattiyaM paJcappiNha, tate NaM te koDhuMbiyapurisA jAca paJcappiNati, tate jaM se vijayavaddhamANe kheDe imaM eyArUvaM ugghosaNaM socA Nisamma bahave vejA ya0 satyakosahatthagayA saehiM saehiM gehehito paDinikkhamaMti ttA vijayakdamANassa kheDassa majjhamajheNa jeNeca egAirahakUDassa gehe teNeva uvAgacchaMti ttA egAisarIrayaM parAmasaMti ttA tesiM rogANaM nidANaM pRcchati ttA ekAtIraDakUDassa bahuhiM abhaMgehi ya ubaTTaNAhi ya siNe538 vipAkazrutAMgaM, TATOP-R muni dIparanasAgara Page #6 -------------------------------------------------------------------------- ________________ hapANehi ya vamaNehi ya vireyaNAhi ya (pa0 seyaNAhi ya) avahAhaNAhi ya avaNhANehi ya aNuSAsaNAhi ya vasthikammehi ya nimhehi ya sirovedhehi ya tacchaNehi ya pacchaNehi ya siro. vatthIhi ya tappaNehi ya puDapAgehi ya chADIhi ya malehi ya kaMdehi ya pattehi ya puSphehi ya phalehi ya vIehi ya siliyAhi ya guliyAhi ya osahehi ya bhesajjehi ya icchaMti tesi so. lasaNhaM royAkANaM egamavi royAyaka uvasAmittae No ceva NaM saMcAeMti uvasAmittate, tate NaM te bahave vejjA ya vejapunA ya0 jAhe no saMcAeMti tesiM solasaNhaM royAtakANaM egamavi royAyakaM uvasAmittae tAhe saMtA taMtA paritaMtA jAmeva disaM pAumbhUtA tAmeva disaM paDigatA, tate NaM ekkAI kinjehi ya0 paDiyAikkhie pariyAragaparicatte niviNNosahabhesajje solasarogAtakehiM abhibhUte samANe raje ya raTTe ya jAva aMteure ya mucchite rajaM ca raTuM ca AsAemANe patyemANe pIhemANe ahilasamANe aduhaddavasaTTe aDDhAijAI vAsasayAI paramAuM pAlayittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosasAgarovamaTTitIema neraiemu NeraiyattAe ubavaNNe, se NaM tato aMNataraM upaTTittA iheva miyaggAme nagare vijayassa khattiyassa miyAe devIe kucchisi puttattAe ubavaNNe, tate NaM tIse miyAe devIe sarIre veyaNA pAumbhUyA ujjalA jAva jalaMtA, jappabhitiM ca NaM miyAputte dArae miyAe devIe kucchisi gambhattAe uvavaNNe tappabhitiM ca NaM miyAdevI vijayassa khattiyassa aNiTThA arkatA appiyA amaNuSNA amaNAmA jAyA yAvi hotyA. tate NaM tIse miyAe devIe apaNayA kayAI pavarattAvarattakAlasamayaMsi kahaMbajAgariyaM jAgaramANIe ime eyArUbe ajjhasthite jAva samppaNNe evaM khala ahaM vijayassa khattiyamsa pazciM ihA ghe(the)jA vesAsiyA aNamayA AsI jappabhitiM ca NaM mama ime gambhe kucchisi gambhattAe uvavane tappabhitiM ca NaM vijayassa ahaM aNiTTA jAva amaNAmA jAyA yAvi hotthA, necchati NaM vijae panie mama nAma bA gAttaM vA giNihattate, kimaMga puNa daMsaNaM cA paribhogaM cA? seyaM khalu mama eyaM gambhaM vahahiM gambhasADaNAhi ya pADaNAhi ya gAlaNAhi ya mAraNAhi ya sADinae vA.evaM saMpeheti ttA bahUNi khArANi ya tUbarANi ya gambhasADaNANi ya khAyamANI ya pIyamANI ya icchati taM gabhaM sADittae vA0, no cevaNaM se gambhe saDaDa vA0, tate NaM sA miyAdevI jAhe no saMcAeti taM gambha sADittae vA0 tAhe saMtA taMtA paritaMtA akAmiyA asayaMvasA taM gambhaM duhaMduheNaM parivahati, tassa NaM dAragassa gambhagayassa ceva aTThaNAlIo abhaMtarappavahAo, aTTha nAlIo bAhirappavahAo aTTha pUyappavahAo aTTa soNiyappavahAo duve 2 kaNNaMtaresu duve 2 acchitarasu duve 2 nakaMtaresu duve 2dharmA parissavamANIo2 ceva ciTThati, tassa rNa dAragassa gabhagayassa ceva aggie nAmaM vAhI pAunbhUte je NaM se dArae AhAreti se NaM khippAmeva vidaMsamAgacchati pUyanAe soNiyanAe ya pariNamati, taMpi ya se pUyaM ca soNiyaM ca AhAreti, tate NaM sA miyAdevI aNNayA kayAtI NavaNhaM mAsANaM bahupaDipuNNANaM dAragaM payAyA jAtiaMdhe jAva Amitimine. nate NaM sA miyAdevI taM dArayaM huMDaM aMdhArUbaM0 pAsati nA bhIyA0 ammaghAti sahAveti ttA evaM va0-gacchaha NaM devA tuma eyaM dAragaM egate ukuruDiyAe ujjhAhi. tate NaM sA ammadhAnI miyAe devIe tahatti etamadaM paDimuNeti ttA jeNeva vijae khattie neNeva uvAgacchai ttA karayalapariggahIyaM jAva evaM va0-evaM khalu sAmI! miyAdevI navaNhaM jAva AgitimittaM tate NaM sA miyAdevI ta huMDaM aMdhAruvaM pAsati tA bhIyA0 mamaM sahAveti ttA eva va0-gaccha NaM tuma devA! evaM dAragaM egate ukkuruDiyAe ujjhAhi. taM saMdisaha NaM sAmI ! na dAragaM ahaM egane ujjhAmi udAhu mA?, tate NaM se vijae nIse amma0 aMtite socA taheva saMbhaMte uTThAte uddeti nA jeNeva miyAdevI teNeva uvAgacchati ttA miyaM devi evaM ca0-devANu tujha par3hamagambhe taM jar3a NaM tuma evaM egate ukkuDiyAe ujmAsi to NaM tujA payA no thirA bhavissati te NaM tumaM evaM dAragaM rahassiyaMsi bhUmidharaMsi rahassineNaM bhattapANeNaM paDijAgaramANI2 viha. rAhi, to NaM tujhaM payA cirA bhavissati, tateNaM sA miyAdevI vijayamsa khattiyassa tahatti eyamaTuM viNaeNaM paDisuNeti tAnaM dAragaM raha bhUmighara bhana0 paDijAgaramANI viharati, evaM khalu gotamA ! miyAputte dArae purA porANANaM jAva paJcaNubhavamANe viharati / 5 / miyAputte NaM bhaMte ! dArae io kAlamAse kAlaM kicA kahiM gamihini kahiM uvavajihini?, gotamA ! miyAputne dArae chapIsaM vAsAtiM paramAuyaM pAlainA kAlamAse kAlaM kicA iheba jaMbuDIce dI bhArahe vAse veyaDhagiripAyamUle sIhakalaMsi sIhanAe paJcAyAhini. se NaM tattha sIhe bhabissati ahammie jAva sAhasine subahuM pAvakammaM jAba samajiNati ttA kAlamAse kAlaM kicA imIse rayaNappabhAe puDhapIe ukosasAgarovamaTTiesu jAva uvavAnjihini se NaM tato aNaMtaraM upaTTittA sarIsavesu uvavAjihiti tatya NaM kAlaM kicA docAe puDhavIe ukoseNaM tinnisAgarovamaThiI se NaM nato arNanaraM ubadvittA pakkhIsu uvavanihini natyavi kAlaM kiyA tacAe puDhavIe sattasAgaro0 tato sIhesu tayANataraM cautthIe urago paMcamIe-itthI uDIe maNuo* ahe sanamAe nano aNaMtaraM ubahinA se jAI imAI jalayarapaMciMdiyatirikvajoNiyANaM macchakacchabhagAhamagarasuMmumArAdINaM addhaterasajAtikulakoDIjoNipamuhasatasahassAI nantha NaM egamegaMsi joNIvihANaMsi aNegasayasahamsakmyuno 539 vipAkadhUnAMga. tayaNa-1 muni dIparanasAgara Page #7 -------------------------------------------------------------------------- ________________ udAittA 2 tatyeva bhujjo 2 pacAyAissati se NaM tato uccaTTittA evaM cauppaesa uraparisappe bhuyaparisappe khayaresu cauridiesa teIdie beiMdiesa vaNapphatikaDuyakkhesu kaDuyadudiesa bAu0 teu0 Au0 ! * puDhavI0 aNegasatasahassakkhutto se NaM tato anaMtaraM ucaTTittA supatidvapure nagare goNattAe pacAyAhiti se NaM tattha ummukabAlabhAve aNNayA kayAtI paDhamapAusaMsi gaMgAe mahAnadIe khalINamaTTiyaM khaNamANe taDIe pechite samANe kAlagate tattheva supaiTThapure nagare siTTikulaMsi pumattAe pacAyAissaMti se NaM tattha ummuka0 jAva jovaNamaSpatte tahArUvANaM yeNaM aMtie dhammaM socA nisamma muMDe bhavittA agArAo aNagAriyaM pavaissati, se NaM tattha aNagAre bhavissati IriyAsamite jAva baMbhayArI se NaM tattha bahuI vAsAI sAmaNNapariyAgaM pAuNittA AloiyapaDikaMte samAhipatte kAlamAse kAlaM kivA sohamme kappe devattAe uvavajjihiti se NaM tato anaMtaraM cayaM caittA mahAvidehe vAse jAI imAI kulAI bhavaMti aDDhAI0 jahA daDhapatiSNe sA caiva vattazyA kalAo jAva sijjhihiti, sevaM bhaMte! 2ti bhagavaM goyame0, evaM khalu jambU ! samaNeNaM bhagavatA mahAvIreNa jAva saMpatteNaM duhavivAgANaM paDhamassa ajjhayaNassa ayamaDe paNNattettivemi / 6 // iti mRgAputrIyAdhyanaM 1 // jati NaM bhaMte! samaNeNaM jAva saMpatteNaM duhavivAgANaM paDhamassa ajjhayaNassa ayamadve paM0 dobassa NaM bhaMte! ajjhayaNassa duhavivAgANaM samaNeNaM jAva0 saMpatterNa ke adve paM01, tate gaM se suhamme aNagAre jaMM aNagAraM evaM va0 evaM khalu jambU ! teNaM kAleNaM0 vANiyaggAme NAmaM nagare hotyA riddha0, tassa NaM vANiyaggAmassa uttarapuracchime disIbhAe dUtipalAse nAmaM ujjANe hotyA, tatya NaM dUipalAse0 suhammassa jakkhassa jakkhAyataNe hotyA, tattha vANiyamNAme mitte nAmaM rAyA hotyA vaNNao, tattha NaM mittassa raNNo sirI nAmaM devI hotyA vaNNao, tattha NaM vANiyaggAme kAmajjhayA NAmaM gaNiyA hotyA ahINa0 jAva surUvA bAvattarIkalApaMDiyA causadvigaNiyAguNovaveyA ekUNatIsavisese ramammANI ekavIsaratiguNappahANA battIsapurisovayArakusalA NavaMgasuttapaDibohiyA aTThArasadesI bhAsAvisArayA siM gArAgAracAruvesA gIyaratiyagaMdhavanaTTakusalA saMgatagata suMdaratthaNa0 UsiyadhayA sahassalabhA vidiSNachattacAmaravAlavIyaNiyA kaNNIrahappayAyA yAvi hotyA bahUNaM gaNiyAsahassANaM AhevacaM jAva viharati / 7 / tattha NaM vANiyaggAme vijayamitte nAmaM satthavAhe parivasati aDDhe0, tassa NaM vijayamittassa subhaddA nAma bhAriyA hotyA ahINa, tassa NaM vijayamitarasa putte sumaddAra bhAriyAe attae ujjhiyae nAmaM dArae hotyA ahINa jAva surUve, teNaM kAleNaM0 samaNe bhagavaM mahAvIre samosaDhe parisA niggatA rAyA nimmao jahA kUNio niggao dhammo kahio parisA paDigao rAyA ya, teNaM kAleNaM0 samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI iMdabhUtI jAba lese chachadveNaM jahA paNNattIe paDhamAe jAva jeNeva vANiyagAme teNeva uvA0 vANiyaggAme uccaNIya0 aDamANe jeNeva rAyamagge teNeva ogADhe, tattha NaM bahave ityI pAsati saNNabaddhavammiyaguDiye uppIliyakacche uddAmiyaghaMTe NANAmaNirayaNavivigevijjauttarakaMcuijje paDikappite jhayapaDAgavarapaMcAmelaArUDhahatthArohe gahiyAuhapaharaNe aNNe ya tattha bahave Ase pAsati saNNabaddhavammiyaguDite AdiguDe osA riyapakkhare uttarakaMcuiyaocUlamuha (pra0 cuDAmuhA) caMDAgharacAmarathAsakaparimaMDiyakaDIe ArUDhajassArohe gahiyAuhapaharaNe aNNe ya tattha bahave purise pAsati saNNadbhavadbhavammiyakavae uppIliyasarAsaNapaTTIe piNaDageveje bimalavarabaddhaciMdhapaTTe gahiyAuhapaharaNe tesiM caNaM purisANaM majjhagayaM purisaM pAsati avaoDagabaMdhaNaM ukittakaNNanAsaM nehatuppiyagataM bajjhakarakaDijuyaniyatthaM kaMTheguNarattamadAmaM cuNNaguMDiyagAtaM vRNNayaM (pra0 ghuNNaMtaM) vajjhapANapIyaM tilaMtilaM caiva chijamANaM kAkaNimasAI khAviyaMtaM pAvaM khakara(eka) saehiM hammamANaM aNeganaranArIsaMparivuDaM caccare caccare khaMDapaDahaeNaM ugghosijamANaM imaM ca NaM eyArUvaM ugghosaNaM suNeti no khalu devANuppiyA! ujjhiyagassa dAragassa keI rAyA vA rAyaputte vA avarajjhati appaNI se sayAI kammAI avarajjhati / 8 / tate gaM se bhagavao gotamassa taM purisaM pAsittA ime ajjhatthite 0 aho NaM ime purise jAva narayapaDirUviyaM veyaNaM vedetittikaTTu vANiyaggAme nagare uccanIyakule jAva aDamANe ahApajattaM sAmuyANiyaM geShati ttA vANiyaggAmaM nagaraM majjhamajjheNaM jAva paDidaMseti, samaNaM bhagavaM mahAvIraM vaMdati NamaMsati ttA evaM va0evaM khalu ahaM bhaMte! tumbhehiM ambhaNuSNAte samANe vANiyaggAme taheba jAva veeti se NaM bhaMte! purise putrabhave ke AsI0 jAva pacaNubhavamANe viharati ?, evaM khalu gotamA ! teNaM kAlenaM0 iheba jaMbuddIve dIve bhArahe vAse hatthiNAure nAmaM nayare hotyA riddha0, tattha NaM hatthiNAure Nagare suNaMde nAmaM rAyA hotyA mahayAhi0, tattha NaM hatthiNAure nagare bahumajjhadesabhAe ettha NaM mahaM ege gomaMDave hotyA aNegakhaMbhasayasaMniviTTe pAsAIe0 tattha NaM vahave nagaragorUvANaM saNAhA ya aNAhA ya NagaragAvIo ya NagarabalIvadA ya nagarapaDiyAo ya NagaravasabhA ya parataNapANiyA nivbhayA nisvasaggA (viggA) suhaMsuheNaM parivasaMti, tattha NaM hatthiNAure nagare bhIme nAma kUDaggAhe hotthA adhammie jAva duppaDiyANaMde, tassa NaM bhImassa kUDaggAissa uppalA nAma bhAriyA hotyA ahINa0 tate NaM uppalA kUDaggAhiNI aNNayA kayAI AvaNNasattA jAyA yAvi hotyA, tate NaM tIse uppalAe kUDaggAhiNIe tinhaM mAsANaM bahupaDhipuNNANaM ayameyArUve dohale pAumbhUte-ghaNNAo tAo ammayAo jAva suddhe jammajIvi (yaphale) jAo NaM bahUNaM nagaragorUvANaM saNAhANa ya jAva vasabhANa ya uhehi (135) muni dIparatnasAgara 540 vipAkazrutAMgaM, anya-ra Page #8 -------------------------------------------------------------------------- ________________ ya thaNehi ya basaNehi ya chappAhi ya kakuhehi ya vahehi ya kamehi ya acchIhi ya nAsAhi ya jimbhAhi ya oDehi ya kaMbalehi ya soDehi ya talitehi ya bhajitehi ya parisukkehi ya lAva Niehi ya suraM ca madhuM ca meragaM ca jAtiM ca sIdhuM ca pasaNaM ca AsAemANIo visAemANIo paribhAemANIo paribhujemANIo dohalaM viNeti, taM jahaNaM ahamavi bahaNaM nagara jAba viNejAmittikaTTha taMsi dohalaMsi aviNijjamANaMsi sukkhA bhukkhA nimmaMsA uluggA uluggasarIrA nitteyA dINavimaNavayaNA paMDulliyamuhI omaMthiyanayaNavayaNakamalA jaho. iyaM puSphavatyagaMdhamAlaMkArahAraM aparibhujamANI karayalamaliyantra kamalamAlA ohaya jAva jhiyAti imaM caNaM bhIme kUDaggAhe jeNeva uppalA kUDaggAhiNI teNeva uvA ttA ohaya. jAva pAsati ttA evaM va0-kiNNaM tuma devANuppiyA ohaya jAva jhiyAsi ?, tate NaM sA uppalA bhAriyA bhImaM kUDa0 evaM va0-evaM khalu devANuppiyA! mamaM tiNhaM mAsANaM bahupaDipuNNANaM dohale pAumbhUte-dhaNNA NaM0 jAo NaM bahUrNa go0 Uhehi ya0 lAvaNiehi ya0 suraM ca* AsA0 dohalaM viNiti tate NaM ahaM devANu0 taMsi dohalaMsi aviNijamANaMsi jAva jhiyAmi, tate NaM se bhIme kuDa0 uppalaM mAriyaM evaM va0-mA NaM tuma devANu0 ohaya jAva jhiyAhi ahaM NaM tahA karihAmi jahANaM tava dohalassa saMpattI bhavissada tAhiM iTThAhiM jAva samAsAseti, tate NaM se bhIme kuDa0 aDharattakAlasamayaMsi ege abIe sapaNa jAva paharaNe sayAo gihAo niggacchati ttA hathiNAraM majhamajheNaM jeNeva gomaMDave teNeva uvAgate ttA vahaNaM NagaragorUvANaM jAva vasabhANa ya appegaiyANa Uhe chiMdati jAva appegaiyANaM kaMbalae chiMdati appegaiyANaM aNNamaNNAI aMgovaMgAI viyaMgeti tAjeNeva sae gihe teNeva uvAgacchati tA uppalAe kUDaggAhiNIe uvaNeti, tate NaM sA uppalA bhAriyA tehiM bahUhiM gomaMsehiM soDehiM jAva suraM ca AsA0 taM dohalaM viNeti, tate NaM sA uppalA kUDamgAhI saMpuNNadohalA saMmANiyadohalA viNI(mANi)yadohalA vocchiNNadohalA saMpa(pu)nadohalA taM gambhaM suhaMsuheNaM parivahati, tate NaM sA uppalA kUDa aNNayA kayAtI NavaNhaMmAsArNa bahupaDipuNNANaM daargNpyaataa|| tate NaM teNaM dAraeNaM jAyametteNaM ceva mahayA 2 saheNaM vidhuDhe ciJcIsare Arasite, tate NaM tassa dAragassa ArasiyasaI socA nisamma hathiNAure Nagare bahave nagaragoruvA jAva vasabhA ya bhIyA ukviggA sacao samaMtA vippalAitthA, tate NaM tassa dAragassa ammApiyaro ayameyArUvaM nAmadhenaM kareMti jamhA NaM amhe imeNaM dAraeNaM jAyametteNaM ceva mahayA 2 saddeNaM vigdhuDhe cicIsare Arasite tate NaM eyassa dAragassa ArasitasaI socA nisamma hasthiNAure bahave NagaragorUvAya jAva bhIyA0 savato samaMtA vippalAitthA tamhA NaM hou amhaM dArae gottAsae nAmeNaM, tate NaM se gottAse dArae ummukkabAlabhAve jAva jAte yAvi hotthA, tate NaM se mIme kUDaggAhe aNNayA kayAtI kAladhammuNA saMjutte tate NaM se gottAse dArae bahuNA mittaNAiNiyagasayaNasaMbaMdhiparijaNeNaM sadi saMparikhuDe roamANe kaMdamANe vilavamANe bhImassa kUDaggAhassa nIharaNaM kareti ttA cahUI loiyAI mayakiccAI kareti, tate NaM se sunaMde rAyA gottAsaM dArayaM aNNayA kayAtI sayameva kUDamgAhittAe Thaveti, tate NaM se gottAse dArae kUDamgAhe jAe yAvi hotthA ahammie jAva duSpaDiyANaMde, tate NaM se gottAse dArae kUDamgAhe kaDAkaliM aDDharattakAlasamayaMsi ege abIe saNNabaddhakavae jAva gahiyAuhapaharaNe sayAto gihAto nijAti jeNeva gomaMDave teNeva uvA0 bahUNaM NagaragorUvANaM saNA jAba viyaMgeti ttA jeNeva sae gihe teNeva uvA,tate NaM se gottAse kaDa0 tehiM bahahiM gomaMsehi ya soDehi yamajhaMca jAva saraMca. AsA viharati. tate NaM se gottAse kaMDaeyakamme0 subaha pAvaM kammaM samajiNittA paMcavAsasayAiM paramAuM pAlayittA adRduhaTTovagate kAlamAse kAlaM kiccA doccAe puDhavIe ukkosaM tisAgaro0 uvavaNe / 10 / tate NaM sA vijayamettassa sasthavAhassa subhadA NAmaM bhAriyA jAtaniMduyA yAvi hotthA jAyA jAyA dAragA vinihAyamAvajaMti, tate NaM se gottAse kUDa dopacAo puDhavIo aNaMtaraM ubaTTittA iheva vANiyaggAme Nagare vijayamittassa satyavAhassa subhahAe bhAriyAe kuJchisi puttattAe uvavaNNe, tate NaM sA subhadA satthavAhI aNNayA kayAI navaNhaM mAsANaM bahupaDipuNNANaM dAragaM payAyA tate NaM sA subhaddA satyavAhI taM dAragaM jAtamettayaM ceva egate ukkuruDiyAe ujjhAveti ttA docaMpi geNhAveti ttA ANuputreNaM sArakkhamANI saMgovemANI saMvaDDheti, tate NaM tassa dAragassa a. mmApiyaro ThitipaDiyaM ca caMdasUradasaNaM ca jAgariyaM ca mayA iDDhisakArasamudaeNaM kareti, tate NaM tassa dAragassa ammApitaro ekkArasame divase nivatte saMpatte vArasAhe ayameyArUvaM goNaM guNanipphaNNaM nAmadheja kareMti jamhA NaM ahaM ime dArae jAyamettae ceva egate ukuruDiyAe ujjhite tamhA NaM hou amhaM dArae ujjhiyae nAmeNaM, tate NaM se ujjhiyae dArae paMcadhAtIpariggahIte taM0-khIradhAtIe majaNa0 maMDaNa kIlAvaNa0 aMkaghAtIe jahA daDhapatiNNe jAva nivAghAye girikaMdamaDINeca caMpayapAyave suhaMsuheNaM viharati, tate NaM se vi. jayamitte satyavAhe annayA kayAI gaNimaM ca dharimaM ca mejaM ca paricchejaM ca cauvihaM bhaMDagaM gahAya lavaNasamuhaM poyavahaNeNaM uvAgate, tate NaM se vijayamitte tattha lavaNasamudde potavivattIe NibuDDabhaMDasAre attANe asaraNe kAladhammaNA saMjutte, tate NaM taM vijayamittaM satyavAhaM je jahA vahave IsaratalavaramADaMbitakoDuMbiyainbhasevisatyavAhA lavaNasamudde poyaviva541 vipAkazrutAMgaM, ansA -2 muni dIparanasAgara Page #9 -------------------------------------------------------------------------- ________________ ttIe vivattiyaM nibuiDabhaMDasAraM kAladhammuNA saMjuttaM surNeti te tahA hasthinikkhevaM ca bAhirabhaMDasAraM ca gahAya egate avakamaMti, tate Ne sA subhadA satyavAhI vijayamittaM satyavAha lavaNasamudde potavikttIe vivattiyaM NibuDDabhaMDasAraM kAladhammuNA saMjuttaM suNeti ttA mayA patisoeNaM apphuNNA samANI parasuniyattAviva caMpagalatA dhasatti dharaNItalaMsi savaMgehiM saMnivaDiyA, tate NaM sA subhadA satyavAhI muhurtatareNaM AsatyA samANI bahUhi mitta jAva parikhuDA royamANI kaMdamANI bilavamANI vijayamittassa sasthavAhassa loiyAI mayakiccAI kareti, tate NaM sA subhaddA satyavAhI aNNayA kayAtIlavaNasamudottaraNaM ca lacchiviNAsaM ca satthaviNAsaM ca potaviNAsaM ca patimaraNaM ca aNuciMtemANI 2kAladhammuNA saMjuttA / 12 / tate NaM te NagaraguttiyA mubhaI satya kAlagayaM jANittA ujjhiyagaM dAragaM sAto gihAto NicchubhaMti ttAtaM gihaM aNNassa dalayaMti, tate NaM se ujiAyate dArae sayAto gihAto nicchuDhe samANe vANiyagAme nagare siMghADagajAvapahesu jUyakhalaesu vesiyAgharaesu pANAgAresu ya suhaMsuheNaM parivaDDhai, tate NaM se ujjhitae dArae aNohahie aNivArie sacchaMdamatI sairappayAre majappasaMgI corajUyavesadArappasaMgI jAte yAvi hotyA, tate NaM se ujjhiyate aNNayA kayAI kAmajhayAe gaNiyAe sardi saMpalagge jAte yAvi hotthA kAmajhayAe gaNiyAe sardi viulAI urAlAI mANussagAI bhogabhogAI bhuMjamANe viharati, tate NaM tassa mittassa rapaNo aNNayA kayAI sirIe devIe joNisUle pAunbhUte yAvi hotyA, no saMcAeti vijayamitte rAyA sirIe devIe saddhiM urAlAI mANusagAI bhogabhogAI muMjamANe viharittae tate NaM se vijayamite rAyA aNNayA kayAtI ujjhiyayaM dArayaM kAmajjhayAe gaNigAe gehAo Nicchu- 2 bhAvei ttA kAmamayaM gaNiyaM ambhitariyaM ThAveti ttA kAmajjhayAe gaNigAe saddhiM urAlAI jAva viharati, tate NaM se ujjhiyae dArae kAmajjhayAe gaNiyAe gihAto nicchubhie samANe kAmajhayAe gaNiyAe mucchite giddhe gaDhite ajjhovavaNNe aNNastha katthaI suiMca ratiM ca dhitiM ca aviMdamANe tacitte tammaNe tase tadajjhavasANe tadabokutte tayappiyakaraNe tabbhAvaNAbhAvite kAmajjhayAe gaNiyAe bahUNi aMtarANi ya chihANi ya vivarANi ya paDijAgaramANe 2 viharati, tae NaM se ujjhiyae dArae aNNayA kayAI kAmajjhayAe gaNiyAe aMtaraM labheti kAmajjhayAe gaNiyAe giha rahassiyagaM aNuppavisaittA kAmajjhayAe gaNiyAe saddhiM urAlAI mANussagAI bhogabhogAI bhuMjamANe viharati, imaM ca NaM mitte rAyA hAte jAva pAyacchite sabAlaMkAravibhUsite maNussavaggurAparikkhitte jeNeva kAmajjhayAe gaNiyAe gihe teNeva uvAgacchati ttA tattha NaM ujjhiyayaM dArayaM kAmajjhayAe gaNiyAe saddhiM urAlAI bhogabhogAI jAva viharamANaM pAsati ttA Asurutte tivaliyabhiuDi niDAle sAhaTu ujjhiyayaM dArayaM purisehiM geNhAveti ttA aTThimuDijANukopparapahArasaMbhaggamahitagattaM kareti ttA avaoDagabaMdhaNaM kareti ttA eeNaM vihANeNaM vajjhaM ANAveti, evaM khalu gotamA! ujjhiyae dArae purA porANANaM kammANaM jAva pacaNubhavamANe viharati / 12 / ujhiyaeNaM bhaMte ! dArae io kAlamAse kAlaM kiccA kahiM gacchihiti kahiM uvavajihiti?, gotamA ! ujjhiyae dArae paNavIsaM vAsAI paramAuM pAlahattA ajeca tibhAgAvasese divase sUlabhiSaNe kae samANe kAlamAse kAlaM kicA imIse rayaNappabhAe puDhavIe meraiyattAe uvavajihiti, se NaM tato aNaMtaraM uccaTTittA iheva jaMbuddIve dIve bhArahe vAse veyaDdagiripAyamUle vAnarakulaMsi vANarattAe uvavajihiti, se NaM tattha ummukkabAlabhAve tiriyabhoesu mucchite giddhe gaDhite ajjhovavaNNe jAte jAte vAnarapellae vahehiti taM eyakamme0 kAlamAse kAlaM kiccA iheba jaMbuddIve dIve bhArahe vAse iMdapure nayare gaNiyAkulaMsi puttattAe paJcayAhiti, tate NaM taM dArayaM ammApitaro jAyamettakaM vadehiMti napuMsagakammaM sikkhAvehiMti, tate NaM tassa dAragassa ammApitaro NivattavArasAhassa imaM eyArUvaM NAmadheja karehiMti, taM0-hou NaM piyaseNe NAmaM NapuMsae, tate NaM se piyaseNe NapuMsate ummukkabAlabhAve jodhaNagamaNuppatte viNNAyapariNayamette rUveNa ya jodhaNeNa ya lAvaNNeNa ya ukkiTTe ukiTThasarIre bhavissati, tate NaM se piyaseNe NapuMsae iMdapure Nagare bahave rAIsarajAvapabhiio bahUhiM ya vijApaogehi ya maMtacuNNehi ya hiyauDDAvaNehi ya kAuDDAvaNehi ya niNhavaNehi ya paNhavaNehi ya vasIkaraNehi ya Abhiogiehi ya abhiogittA urAlAI mANussayAI bhogabhogAI bhuMjamANe viharissati, tate NaM se piyaseNe NapuMsae eyakamme subahuM pAvaM kammaM samajiNittA ekavIsaM vAsasayaM paramAuM pAlayittA kAlamAse kAlaM kiccA imIse rayaNappahAe puDhavIe NeraiyattAte uvavajihiti, tato sirIsivesu susumAre saMsAro taheva jahA paDhame jAva puDhavI0,se NaM tao aNaMtaraM upaTTittA iheva jaMbuhIve dIye bhArahe vAse caMpAe nayarIe mahisattAe paccAyAhiti, se NaM tattha aNNayA kayAtI goDiDiehiM jIviyAo vavarovie samANe tattheva caMpAe nayarIe seTTikulaMsi putta(pra0mattAe paccAyAhiti, se NaM tattha ummakabAlabhAye tahArUvANaM therANaM aMtite kevalaM cohiM0 aNagAre sohamme kappe0 jahA paDhame jAva aMtaM krehitti| nikkhevo|13|| iti ujjhitakAdhyayanaM 2 // taccassa ukkhevo, evaM khalu jaMbU ! teNaM kAleNaM. purimatAle NAma Nagare hotyA riddha0, tassa NaM purimatAlassa nagarassa uttarapuracchime disIbhAe ettha NaM amohadaMsI ujjANe, tatya NaM amohadaMsissa jakkhassa jakkhAyayaNe hotthA, tattha NaM purimatAle 542vipAkazrutAMgaM, mansamA muni dIparatnasAgara Page #10 -------------------------------------------------------------------------- ________________ mahambale NAmaM rAyA hotyA, tassa NaM purimavAlassa Nagarassa uttarapuracchime disIbhAe desappaMte aDavI saMThiyA, ettha NaM sAlADavI NAmaM corapallI hotthA visamagirikaMdarakolaMbasaNNi viTThA baMsIkalaMkapAgAraparikkhittA chiNNaselavisamappavAyapharihovagUDhA ambhitarapANiyA sudullumajalaperaMtA aNegakhaMDIviditajaNadiNNanimAmappavesA subahuyassavi kaviyassa jaNassa vA duppahaMsA yAci hotyA, tattha NaM sAlADavIe corapADIe vijae NAmaM coraseNAvatI parivasati ahammie jAba viharahaNachinabhitraviyattae lohiyapANIbahaNagaraNipAtajase sare daDhappa hArI sAhasite sahavehI asilaTThipaDhamamADe, seNaM tatya sAlADavIe corapaDIe paMcavha corasatANaM AhebaccaM jAva viharati / 14 / tate NaM se vijae coraseNAvatI bahUNaM corANa ya pAradAriyANa ya gaMThibheyagANa ya saMdhicheyANa ya khaMDapahANa ya aNNesi va bahUNaM chiNNamiNNavAhirAhiyANaM kuDaMge yAvi hotyA, tate NaM se vijae coraseNAvaI burimatAlassa Nagarassa uttarapuracchimila jaNavayaM bahahiM gAmaghAtehi ya nagarapAtahi ya goggahaNehi ya baMdirAhaNehi ya paMthako hi ya khattakhaNaNehi ya ovIlemANe 2 viddhaMsemANe tajjemANe tAlemANe nityANe nidaNe nikaNe kappAyaM karemANe viharati, mahambalassa raNyo abhikkhaNaM 2 kappAyaM gehati, tassa NaM vijayassa coraseNAvaiyassa khaMdasirI NAmaM bhAriyA hotyA ahINa0, tassa NaM vijayacoraseNAvaissa putte khaMdasirIe bhAriyAe attae abhamgaseNe nAmaM dArae hotyA ahINa0, teNaM kAleNaM0 samaNe bhagavaM mahAvIre purimatAlanagare samosaDhe parisA niggayA rAyA niggao dhammo kahio parisA rAyA ya paDigao, teNaM kAleNaM0 samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI goyame jAva rAyamagaM samogADhe, tatya gaM bahave hatthI pAsati bahave ra Ase0 purise saNNapaddhakavae, tesiM NaM pussiANaM mamagata egaM purisaM pAsati avaoDaya0 jAva ugghosejamANaM, tate NaM taM purisaM rAyapurisA paDhamaMsi caccaraMsi nisIyAveti ttA aTTha cula piue aggao pAeMti ttA kasappahArehiM tAlemANA 2 kaluNaM kAkaNimasAI khAveMti ttA rahirapANaM ca pAeMti,tadANaMtaraM ca NaM docaMsi cacaraMsi aTTha cumAuyAo aggao pAeMti tA evaM tacce caccare aTTha mahApiue cautthe aTTha mahAmAuyAo paMcame putte chaTTe suShAo sattame jAmAuyA aTTame ghUyAo Navame NatuyA dasame NattuIjo ekArasame NatuyAvaI bArasame NattuiNIo terasame piussiyapatiyA coisame piussiyAo paNNarasame mAusiyApatiyA solasame mAussiyAo sattarasame mAmiyAo aTThArasame avasesa mittanAiniyagasayaNasaMbaMdhipariyaNaM aggao ghAteti ttA kasappahArehiM tAlemANA 2 kaluNaM kAkaNimasAI khAveMti ruhirapANaM ca pAeMti / 15 / tate NaM se bhagavaM gotame va purisaM pAsati ttA ime eyArUve ajjhathie0 samuppaNNe jAva taheva Nigmate evaM va0-evaM khalu ahaM bhaMte! taM ceva jAva se NaM bhaMte ! purise puSabhave ke AsI jAya viharati, evaM khalu gotamA ! teNaM kAleNaM. iheba jaMbuddIve dIve bhArahe vAse purimatAle nAma nagare hotyA rida0, tatya NaM purimatAle nagare udiodae nAma rAyA hotyA mahayA0, tattha NaM purimatAle nicae nAmaM aMDayavANiyae hotthA aDDhe jAva aparibhUte ahammie jAva duppaDiyANaMde, tassa NaM NiNNayassa aMDayavANiyagassa bahave purisA diNNabhatibhattaveyaNA kalAkAhiM kohAliyAo ya patthiyApiDae ya gehaMti, purimavAlassa Nagarassa pariperaMtesu bahave kAiaMDae ya pUtiaMDae ya pArevai0 TihibhivagimayUrikukkuDiaMDae ya aNNesiba bahUrNa jalayasthalayarakhaDyaramAINaM aMDAI geNhati tA patthiyapiDhagAI bhareMti ttA jeNeva nigae aMDavANiyae teNeva uvAtA ninnayassa aMDavANiyagassa uvaNeti, tate NaM tassa nitrayassa aMDavANiyagassa bahave purisA diNNabhai0 bahave kAiaMDae ya jAva kukuDiaMDae ya aNNesiM ca bahurNa jalayarapalayarakhayaramAINaM aMDae tavaesu ya kavADIsu ya kaMtUsu ya bhajaNaesu ya iMgAlesu ya taleMti bhajeti sociti ttA rAyamamge aMtarAvarNasi aMDayapaNieNaM vittiM kappemANA viharati appaNAvi ya NaM se nizcayae aMDavANiyae tehiM bahuhiM kAiaMDaehi ya jAva kukuDiaMDaehi ya soDehi ya taliehi ya bhajiehi ya suraM ca0 AsAemANe0 viharati, tate NaM se nibae aMDavANiyae eyakamme0 subahuM pAvaM kammaM samajjiNittA egaM vAsasahassaM paramAuM pAlaittA kAlamAse kAlaM kiyA taccAe puDhavIe ukosasattasAgarovamadvitIesu Neraiesu NeraiyattAe ubavaNNe / 16 / se NaM tao aNaMtaraM uccaTTittA iheva sAlADavIe corapADIe vijayassa coraseNAvaissa khaMdasirIe bhAriyAe kuJchisi putta(pa0ma)tAe uvavaNNe, tate NaM tIse khaMdasirIe mAriyAe aNNayA kayAI tiNhaM mAsANaM bahupaDipuNNANaM ime eyArUve dohale pAumbhUte-dhaNNAo NaM tAo ammayAo0 jAo NaM bahahiM mittaNAiniyagasayaNasaMbaMdhipariyaNamahilAhiM aNNAhi ya coramahilAhiM saddhi saMparikhuDA NhAyA jAya pAyacchittA sabAlaMkAravibhUsitA viulaM asaNaM pANaM khAimaM sAimaM suraM ca0 AsAdemANA0viharaMti, jimiyabhuttuttarAgayAo purisanevasthiyA saNNava jAca paharaNAvaraNA bhariehiM phalaehiM NikiTThAhiM asIhiM aMsAgatehiM toNehiM sajIvahiM dhaNUhiM samukkhittehiM sarehiM samuchAsiyAhi ya dAmAhiM laMbiyAhi ya UrughaMTAhiM lippatUreNaM vajjamANeNaM mayA ukkiTTha jAva samuharavabhUyaMpiva karemANIo sAlADavIe cora. pADIe sAo samaMtA oloemANIo 2 AhiMDemANIo 2 dohalaM viNeti taM jANaM ahaMpi jAva viNijAmittikaTu tasi dohalaMsi aviNijamANaMsi jAva jhiyAti, tate NaM se 543vipAkazrutAMgaM, maLamaya-3 muni dIparabasAgara Page #11 -------------------------------------------------------------------------- ________________ Y -MA B vijae corasegAvatI khaMdasiribhAriyaM ohata jAva pAsati ttA evaM va0-kiNNaM tumaM devANu0! ohata jAva jhiyAsi ?, vate NaM sA khaMdasirI vijayaM evaM va0-evaM khalu devANu0! mama viNhaM mAsANaM jAba jhiyAmi, tate NaM se vijae coraseNAvatI khaMdasirIbhAriyAe aMtite eyamaI soccA nisamma0 khaMdasiribhAriyaM evaM va0-ahAsuhaM devANuppietti eyamaTuM paDisu. Neti, tate NaM sA khaMdasirIbhAriyA vijaeNaM coraseNAvatiNA abmaNuNNAyA samANI hahu bahUhi mitta jAva aNNAhi ya bahUhiM coramahilAhiM sardi saMparikhuDA vhAyA jAva vibhUsitA 15 vipaLa asaNaM0 saraM ca0 AsAdemANIviharati. jimiyamuttattarAgayA parisaNevatthiyA saNNaddhabaddha jAba AhiMDamANI DohalaM viNAta, tate Na sA khaMdasirimAriyA sapuNNadAhalA samA- NiyadohalA viNI(mANi)yadohalA vocchiNNadohalA saMpanadohalA taM gambha suhasuheNaM parivahati, vate NaM sA khaMdasirI coraseNApatiNI NavaNhaM mAsANaM bahupaDipuNNANa dAragaM payAtA, tate NaM se vijae coraseNAvatI tassa dAsgassa mahayA iDhisakArasamudaeNaM dasarattaM ThiivaDiyaM kareti, tate NaM se vijae coraseNAvatI tassa dAragassa ekkArasame divase vipulaM asaNaM0 uvakkhaDAveti mittanAti0 AmaMteti ttA jAva tasseva mittanAti purao evaM ba0-jamhA NaM amhaM imaMsi dAragaMsi gambhagayaMsi samANasi ime eyArUce dohale pAumbhUte tamhANaM hou amhaM dArae abhamgaseNe NAmeNaM, tate NaM se abhamAseNe kumAre paMcadhAI jAva parivaDdati / 17 / tate NaM se amarAseNakumAre ummakabAlabhAve yAbi hotthA, aTTha dAriyAo jAva aDao dAo upipAsAe maMjamANe viharati, tate NaM se vijae coraseNAvatI aNNayA kayAtI kAladhammaNA saMjace. tate NaM se abhaggaseNe kumAre paMcahiM corasatehiM saddhiM saMparikhuDe royamANe kaMdamANe vilavamANe vijayassa coraseNAvaissa mahayA iDhisakArasamudaeNaM NIharaNaM kareti ttA bahUI loiyAI mayakiccAI kareti ttA kevaikAleNaM appasoe jAte yAvi hotyA, tate NaM tAI paMca corasayAI azayA kayAtI amamAseNaM kumAraM sAlADavIe corapallIe mahayA0 cauraseNAvaittAe abhisiMcaMti, tate NaM se abhaggaseNe kumAre coraseNAvatI jAte ahammie jAva kappAyaM geNhati, tate NaM te jANavayA parisA abhaggaseNeNaM coraseNAbaviNA bahugAmaghAyAvaNAhiM0 tAviyA samANA aNNamaNNaM sahAveti ttA evaM va0-evaM khalu devANu0 abhaggaseNe cosseNAvatI purimatAlassa Nagarassa uttarilaM jaNavayaM yahUhiM gAmaghAtehiM jAva nivarNa karemANe viharati, taM seyaM khalu devANuppiyA ! purimatAle Nagare mahambalassa raNNo etamaDhaM viza vittate (pa. nivedittae) tate gaM te jANavayapurisA etamahU~ aNNamaNNaM paDisurNeti ttA mahatthaM mahagdhaM maharihaM rAyarihaM pAhuDhaM geNhaMti sA jeNeca purimatAle Nagare jeNeva mahabbale mahabbalassa raNotaM mahatthaM jAva pAirDa uvaNeti ttA karayala0 aMjaliM kaTa mahabbalaM rAyaM evaM va0-evaM khala sAmI! sAlADavIe corapaDIe abhaggaseNe coraseNAvatI amhe bahUhiM gAmaghAtehi ya jAca nidhaNe karemANe viharati taM icchAmi NaM sAmI! tubha bAhucchAyApariggahIyA nimbhayA NiruciggA suhasuheNaM parivasittaettikaTTha pAdapaDiyA paMjaliuDA mahabbalaM rAyaM etamaDha viNNAti, vate NaM se mahambale rAyA vesiM jANavayANaM purisANaM aMtie eyamahU~ socA nisamma Asurute jAba misimisemANe tivaliyaM bhiuDi niDAle sAhaTu daMDaM sahAveti ttA evaM va0-gacchaha NaM tuma devANuppiyA! sAlADaviM corapaliM vilupAhi tA abhAgaseNaM coraseNAvaI jIvaggAhaM geNhAhi ttA mama uvaNehi, tate NaM se daMDe tahatti viNaeNaM eyamahU~ paDisuNeti, tate NaM se daMDe bahUhiM purisehiM saNNaddha jAva paharaNehiM saddhiM saMparikhuDe maggaiehiM phalaehiM jAba chippatUreNaM vajamANeNaM maDyA 2 jAva karemANe purimatAlaM NagaraM majhamajheNaM nimgacchati ttA jeNeva sAlADavI corapar3I teNeva pahAretya gamaNAe, tate NaM tassa abhaggaseNassa coraseNAvaissa cArapurisA imIse kahAe lavaTThA samANA jeNeva sAlADavI corapADI jeNeva abhaggaseNe coraseNAvaI teNeva uvAgacchati karayala jAva evaM va0- evaM khalu devANuppiyA ! purimatAle gare mahabbaleNaM raNNA mahayA maDacaDagareNaM daMDe ANatte-gacchaha gaM tume devANu0 ! sAlADaviM corapachi vilupAhi sA abhaggaseNaM coraseNAvatiM jIvaggAha meNhAhi ttA mamaM uvaNehi, tate NaM se daMDe mahayA bhaDacaDagareNaM jeNeva corapAlI teNeva pahAretya gamaNAe, tate NaM se abhamAseNe tesiM cArapurisANaM aMtie eyamahU~ soccA nisamma paMcacorasatAI sadAveti ttA evaM va0-evaM khalu devANuppiyA! pusmitAle Nagare mahabbale jAva teNeva pahAretya gamaNAe Agate, tate NaM se abhaggaseNe tAI paMcacorasatAiM evaM va0-taM seyaM khalu devANuppiyA! amhaM taM daMDaM sAlADaviM corapalDiM asaMpattaM aMtarA ceva paDisehittae, tate NaM tAI paMcacorasatAI abhaggaseNassa coraseNAvahassa tahatti jAva paDisuNeti, tate NaM se abhaggaseNe coraseNAvatI vipulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveti ttA paMcahiM corasatehiM saddhiM bahAte jAva pAyacchite bhoyaNamaMDabaMsi taM vipulaM asaNaM suraM ca0 AsAemANe viharati, jimiyabhututtarAgatevi yaNaM samANe Ayate cokkhe paramasuIbhUte paMcahiM corasatehiM saddhiM AI cammaM durUhati sAsaNNabajAva paharaNehiM mamgAitehiM jAva kheNaM puchA (ma0 pacA)varaNahakAlasamayaMsi sAlADavIo corapaDIo Niggacchati ttA visamadumgagahaNaM Thite gahiyabhattapANie taM daMDaM paDivAlemANe ciTThati, tate NaM se daMDe jeNeva abhamgaseNe coraseNAvatI teNeva uvAgacchati ttA abhaggaseNeNaM coraseNAvaiNA sadi saMpalagge yAvi hotyA, tate NaM se abhaggaseNe coraseNAvaI taM daMDaM khippAmeva hayamAhiya jAva paDiseheti, tate NaM se daMDe amagga0 corase ya0 jAva paDisehite samANe athAme acale avIrie apu-(136) 544 vipAkazrutAMgaM, ansa -3 muni dIparatnasAgara Page #12 -------------------------------------------------------------------------- ________________ ka risakAraparaka me adhAraNijjaminikaTTu jeNeva purimatAle nagare jeNeva mahaccale rAyA teNeva uvA0 ttA karayala0 jAtra evaM va0 evaM khalu sAmI ! abhaggaseNe corase visamaduggagahaNaM Thite gahitamattapANie no khalu se sakA i subahu eNAvi AsavaleNa vA harithabaleNa vA johabaleNa vA rahabaleNa vA cAuraMgepi uraMureNaM gevhittate tAhe sAmeNa ya bhedreNa ya uvappadANeNa ya vIsaMbhamANeuM payatte yAvi hotyA. jetriya se agbhitaragA. sIsagabhamA bhittanAtiniyagasayaNasaMbaMdhipariyaNaM ca vipulaghaNakaNagarayaNasaMtasArasAvatejjeNaM bhiMdati, abhaggaseNassa ya corase0 abhikkhaNaM 2 mahatthAI mahagghAI maharihAI rAyArihAI pAhuDAI peseti abhaggaseNaM ca corase vIsaMbhamANei / 18 / tate gaM se mahabbale rAyA aNNayA kayAI purimavAle nagare evaM mahaM mahatimahAlayaM kUDAgArasAlaM kareti aNegakhaMbhasatasaMnividdhaM pAsAIyaM tate gaM mahaccale rAyA aNNayA kayAI puzmitAle nagare ussukaM jAva dasarataM pamoyaM ugghosAveni kociyapurise sahAveti nA evaM vaH gacchaha NaM tucbhe devANu ! sAlADavIe corapaDIe tattha NaM tuSbhe abhaggaseNaM corase : karayala jAva evaM va0 evaM khalu devA ! pUrimatAle nagare mahancalarasa raNNo usake jAva dasarane pamode ghositaM kiNaM devA! viulaM asaNaM pupphavatthagaMdhamAlaMkAre ya ihaM havamANijau uyAhu sayameva gacchatthA ? tate NaM koTuMbiyapurisA mahaccalarasa raNNo kara0 jAva purimatAlAoM NagarAo paDi0nA NAniviki hiM addhANehiM suhehiM vasahipAyarAsehiM jeNeva sAlADavI corapaDI teNeva uvA0 abhaggaseNaM coraseNAvati karayala0 jAva evaM va0 evaM khalu devANu ! purimatAle nagare mahabbalassa raNNo usake jAva udAhu sayameva gacchitthA ? tate | abhaggaH corase te koTuMbiyapurise evaM va0 aharaNaM devANu 0 ! purimatAlaM nagaraM sayameva gacchAmi, te koTuMbiyapurise sakAreti0 paDivisajeti tate NaM se abhaggaseNe corase bahahiM mitta0 jAva parivRDe pahAte jAtra pAyacchi savAlaMkAravibhUsite sAlADavIo corapaDIo paDinikkhamati tA jeNeva purimatAle nagare jeNeva mahabbale rAyA teNeva uvA0tA karayala mahambalaM rAyaM jaeNaM vijaeNaM vaddhAveti tA mahanthaM jAva pAhuDaM upaNeti tate gaM se mahaJcale rAyA abhaggaNassa corase0 taM mahatthaM jAva paDicchati abhaggaseNaM cora sakAreti saMmANeti tA paDivisajeti kUDAgArasAlaM ca se AvasahaM dalayati tate NaM se abhaggaseNe coraseNAvatI mahantraleNaM raNNA visajjite samANe jeNeva kUDAgArasAlA teNeva uvAgacchati, tate NaM se mahanAle rAyA kohuMtriyapurise sahAveti tA evaM vaH gacchaha NaM tumbhe devANu ! viulaM asaNaM uvakkhaDAveha ttA taM viulaM asaNaM suraM ca subahaM pupphavatthagaMdhamahAlaMkAraM ca abhaggaseNassa corase 0 kUDAgArasAlAe uvaNeha, tate NaM te koDuMciyapurisA karayala0 jAva uvarNeti, tate NaM se abhaggaseNe coraseNAvaI bahUhiM mittaH saddhi saMparivuDe pahAte jAva savAlaMkAravibhUsie taM viulaM asaNaM suraM caH AsAeH - pamate viharati, tate NaM se mahambale rAyA kociyapurise sahAveti ttA evaM va0 gacchaha NaM tucbhe devANuH purimatAlassa nagarassa dubArAI pidheha nA abhAseNaM coraseNAvaI jIvamgAhaM geNhaha tAM mamaM uvaNeha tate gaM ne koniyA karayala jAna paDisurNeti ttA purimatAlassa nagarassa dubArAI piha~ti abhaggaseNaM corase0 jIvaggAhaM gevhaMti mahambalassa raNNo uvarNeti tate NaM se mahaccale rAyA abhaggaseNaM coraseH eteNaM vihANeNaM vajnaM ANaveti evaM khalu gotamA ! abhaggaseNe coraseNAvatI purA jAva viharati, abhaggaseNe NaM bhaMte! coraseNAvatI kAlamAse kAlaM kivA kahiM gacchadi kahiM uvavajjihiti ? gotamA ! abhaggaseNe coraseH sanatIsaM vAsAI paramAuyaM pAlaittA ajJeya tibhAgAvasese divase sUlabhiNNe kate samANe kAlagate imIse rayaNappabhAe puDhavIe ukkosa neraiesa uvavajjihiti se NaM tato anaMtaraM ubaTTittA evaM saMsAro jahAM paDhame jAva puDhavIe tato ubaTTinA vANArasIe nagarIe sUyarattAe paccAyAhiti se NaM tattha soyariehiM jIviyAu vabarovie samANe tatyeva vANArasIe nagarIe seTThikulaMsi putta ( pra ma ) tAe paJcAyAhiti se NaM tattha ummukkavAlabhAve evaM jahA paDhane jAva aMtaM kAhiti / nikkhevo / 19 // iti abha ggaseNajjhayaNaM 3 // jati NaM bhaMte!0 cautthassa ukkhevo, evaM khalu jambU! teNaM kAleNaM0 sAhaMjaNI NAmaM NagarI hotthA riddhasthimiya0, tIse NaM sAhaMjaNIe bahiyA uttarapuracchime disIbhAe devaramaNe NAmaM ujjANe hotyA, tantha amohassa jakkhassa jakkhAyataNe hotthA purANe0, tattha NaM sAhaMjaNIe jayarIe mahacaMde nAmaM rAyA hotyA mahatA0, tassa NaM mahacaMdassa raNNo suseNe NAmaM amace hotyA sAmadAmabheyadaMDaniggahasale, tattha NaM sAhaMjaNIe nagarIe sudarisaNA NAmaM gaNiyA hotyA vaNNao, tattha NaM sAhaMjaNIe NayarIe subhadde nAmaM satthavAhe parivasai aDDhe0, tassa NaM subhahassa satyavAhassa bhaddA nAma bhAriyA hotyA ahINaH, tassa NaM subhadassa satthavAhamsa pune mahAe bhAriyAe annae sagaDe nAma dArae hotyA ahINa, teNaM kAleNaM samaNe bhagavaM mahAvIre samosaDhe parisA rAyA ya niggate dhammo kahio parisA paDigayA, teNaM kAle samaNassa jeTTe aMtevAsI jAva rAyamaggaM ogADhe, nRtya NaM hatthI Ase purise0 tesiM ca NaM purisANaM majjhagataM pAsati egaM saitthiyaM purisaM avaoDagabaMdhaNaM ukittakaNNanAsaM jAva ugghosaNaM ciMtA taheva jAya bhagavaM vAgareti evaM khalu gotamA ! teNaM kAleNaM iheba jaMbuddIce dIve bhArahe vAse chagalapure NAmaM nagare hotthA, tattha sIhagirI NAmaM rAyA hotthA mahayAH, tattha NaM chagalapure nagare chaNNie NAmaM chAgalie parivasati aDDe ahammie jAva duppaDiyANaMDe, tassa NaM chaNNiyassa chAgaliyamsa bahave ayANa ya elyANa ya rojjhANa ya vasabhANa ya sasyANa ya pasayANa ya sUyarANa va siMghANa ya hariNANa ya maUrANa ya mahisANa ya satatradANa ya sahassabadvANa ya jUhANi vADagaMsi saNirudAI ciTThati, aNNe ya tattha bahave purisA diSNabhaibhattaH bahave ae ya jAva mahise ya sArakkhemANA saMgovemANA cidvaMti, aNNe ya se bahave purisA diSNabhati bahave ae ya jAva mahise ya sayae ye sahassae ya jIviyAo vavaroviti ttA masAI kappaNIkappiyAI kareMti chaNNiyassa chAgaliyassa uvarNeti, aNNe ya se bahave purisA tAI bahuyAI ayamaMsAI jAva mahisamaMsAI tabaesa ya kavaDIsa ya kaMdResa ya bhajjaNaesa iMgAlesa ya tarheti ya bhajeti ya soDiMti ya ttA ya rAyamaggaMsi vittiM kappemANA viharaMti, appaNAvi ya NaM se uNNiyae chAgalie tehi bahUhiM jayamaMsehi ya jAva mahisamaMsehi ya sohi ya taliehi ya bhajiehi ya suraM ca0 AsAdemANe viharati, tate gaM se chaNNie chAgalie eyakamme0 subahu pAvakammaM kalikalusaM samajiNittA sattavAsasayAI paramAuM pAlaittA kAlamAse kAlaM kiyA cautthIe puDhavIe ukkoseNaM dasasAgarovamaThitIesa Neraiesa NeraiyattAe uvavaNNe / 20 / tate NaM sA vassa subhaddassa satyavAhassa bhaddA bhAriyA jAva NiduyA 545 vipAkazrutAMgaM, matsyaNe- 4 * muni dIparatnasAgara Page #13 -------------------------------------------------------------------------- ________________ yAvi hotyA jAtA 2 dAragA viNihAyamAvajaMti, tate NaM se chaNNie chAgalie cautthIe puDhavIe anaMtaraM ucaTTittA iheba sAhaMjaNIe NayarIe subhaddassa satyavAhassa bhaddAe bhAriyAe kucchisi puttattAe ubavaNNe, tate NaM sA bhaddA satyavAhI aNNayA kayAI NavaNhaM mAsANaM bahupaDipuNNANaM dAraNaM payAyA, tate NaM taM dAragaM ammApiyaro jAyamettaM caiva sagaDassa heTTao ThaveMti ttA dobaMpi geNhAveti aNuputreNaM sArakkhati saMgoti saMbadvaiti jahA ujjhiyae jAva jamhA NaM amhaM ime dArae jAyamettae caiva sagaDassa heDao Thavite tamhA NaM hou NaM amhaM esa dArae sagaDe nAmeNaM sesaM jahAM ujjhiyae, subhadde lavaNe kAlagao mAyAvi kAlagatA sevi gihAo nicchUTe, tate NaM se sagaDe dArae sAo gihAo nicchUDhe samANe siMghADaga0 taheba jAva sudarisaNAe gaNiyAe saddhiM saMpalagge yAvi hotthA, tate gaM se suseNe amace taM sagaDaM dAsyaM aNNayA kathAI sudarisaNAe gaNiyAe gihAo nicchubhAveti tA sudaMsaNiyaM gaNiyaM agbhitarayaM ThAveti ttA sudarisaNAe gaNiyAe saddhiM urAlAI mANussagAI bhogabhogAI bhuMjamANe viharati, tate NaM se sagaDe dArae sudarisaNAe gihAo nicchUDhe samANe aNNattha kasthavi satiM vA0 alabhamANe aNNayA kayAI rahassiyaM sudarisaNAgihaM aNupavisati ttA sudarisaNAe saddhiM urAlAI bhogabhogAI bhujamANe viharati imaM ca NaM suseNe amace pahAte jAva vibhUsite maNusvaggurAe parikkhite jeNeva sudarisaNAgaNiyAe gihe teNeva uvA0 tAsaga dArayaM sudarisAe gaNiyAe saddhiM urAlAI bhogabhogAI bhuMjamANaM pAsati tA Asurute jAva misimisemANe tivaliyaM bhiuDiM pilADe sAha sagaDaM dArayaM purisehiM geNhAveti tA aTTi jAva mahiyaM kareti tA ayaoDagabaMdhaNaM kareti ttA jeNeva mahacaMde rAyA teNeva uvA0 karayala0 jAva evaM va0 evaM khalu sAmI sagaDe dArae mamaM aMtepuraMsi avarade, tate NaM mahacaMde rAyA suseNaM amacaM evaM va0 tumaM ceva NaM devANu0! sagaDassa dAragassa daMDaM Nitratehi, tae gaM se suseNe amace mahacaMdeNaM raNNA ambhaNuSNAe samANe sagaDaM dArayaM sudarisaNaM ca gaNiyaM eeNaM vihANeNaM vajjhaM ANAveti taM evaM khalu gotamA ! sagaDe dArae purA porANANaM dubiNNANaM jAva viharati / 21 / sagar3e NaM bhaMte! dArae kAlagate kahiM gacchahiti kahiM uvavajjihiti ?, goThamA ! sagaDe NaM dArae satAvaNNaM vAsAI paramAuM pAlayittA ajeva vibhAgAvasese divase evaM mahaM ajomayaM tattasamajoibhUyaM itthipaDimaM avayAsAcie samANe kAlamAse kAlaM kicA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavajjihiti se NaM tato anaMtaraM ugrahittA rAyagihe nagare mAtaMgakulaMsi jamalattAe pazcAyAhiti, tate NaM tassa dAragassa ammApiyaro NizvattamArasAhassa imaM eyArUcaM goNNaM NAmadhejjaM karissaMti taM0-hou NaM dArae sagaDe NAmeNaM hoU NaM dAriyA sudarisaNA NAmeNaM, tate NaM se sagaDe dArae ummukabAlabhAve joDaNa0 bhavissati, tae NaM sA sudarisaNAvi dAriyA ummukabAlabhAvA viSNAya jovaNagamaNuppattA rUveNa ya joDaNeNa ya lAvaNNeNa ya ukkiTThA ukidusarIrA yAvi bhavissati, tae NaM se sagaDe dArae sudarisaNAe rUpeNa ya joDaNeNa ya lAvaNNeNa ya mucchite. sudarisaNAe bhaiNIe saddhiM urAlAI mANussagAI bhogabhogAI bhuMjamANe viharissati, tate gaM se sagaDe dArae aNNayA kayAI sayameva kUDaggAhataM upasaMpajittANaM viharissati, tate NaM se sagaDe dArae kUDaggAhe bhavissati ahammie jAva duppaDiyANaMde eyakamme subahuM pAvaM jAva samajjiNittA kAlamAse kAlaM kiyA imIse rayaNappabhAe puDhavIe NeraiyattAe ubavaNNe saMsAro taheba jAva puDhavI, se NaM tato anaMtaraM uDDaTTittA vANArasIe NayarIe macchattAe uvavajjihiti se NaM tattha macchiehiM vadhie tattheva vANArasIe NayarIe sehikulaMsi putattA pacAyAhiti bohI pajjA sohamme mahAvidehe sijjhihiti0, nikkhevo / 22 // iti zakaTAdhyayanaM 4 // jati NaM bhaMte! paMcamassa akSayaNassa ukkhevo, evaM khalu jambU ! teNaM kAle0 kosaMbI NAmaM NagarI hotthA riddha0, bAhi caMdotaraNe ujjANe seyabhadde jakkhe, tattha NaM kosaMbIe nagarIe savANIe NAmaM rAyA hotyA mahayA0, miyAvatI devI, tassa NaM sayANIyassa putte miyAvatIe attae udAyaNe NAmaM kumAre hotthA ahINa0 juvarAyA, tassa NaM udAyaNassa kumArassa paumAvatI NAma devI hotyA, tassa NaM sayANIyassa somadatte nAmaM purohie hotthA riuveda0, tassa NaM somadattassa purohiyassa vasudattA NAmaM bhAriyA hotyA, tassa NaM somadattassa putte vamudattAe attae bahassaidatte nAma dArae hotthA ahINa0, teNaM kAleNaM0 samaNe bhagavaM mahAvIre samosaraNaM, veNaM kAleNaM0 bhagavaM gotame taheva jAva rAyamaggaM ogADhe taheba pAsati hatthI Ase purise majjhe purisaM ciMtA taheva pucchati putrabhavaM bhagavaM vAgareti evaM khalu gotamA ! teNa kAlenaM0 iheba jaMbuddIve dIve bhArahe vAle saGghaobhadde NAmaM nagare hotyA riddha0, tatya NaM savatobhadde nagare jivasattU NAmaM rAyA hotyA, tassa NaM jitasattussa raNNo mahesaradatte nAmaM purohie hotthA riuveda0 jAva asale yA hotthA, tate NaM se mahesaradatte purohite jitasattussa raNNo rajjabalavivaddhaNaTTayAe kalAkaliM egamegaM mAhaNadAragaM egamegaM khattiyadAragaM egamegaM vaissadAragaM egamegaM sudadAragaM gevhAveti nA tesiM jIvaMtagANaM caiva hiyayauMDae geNhAveti ttA jitasattussa raNNo saMtihomaM kareti, tate NaM se mahesaradatte purohite ahamicaudasIsa duve mAhaNakhattiyavessasudadArage caunhaM mAsANaM cattAri 2 chan mAsANaM aTTa 2 saMccharassa solasa 2 jAhe jAheviya NaM jitasattU rAyA paravaleNaM abhijujjhati tAhe tAhevi ya NaM se mahesaradatte purohie asayaM mAhaNadAragANaM aTTasayaM khattiyadAragANaM asayaM vaissadAragANaM aTTasayaM sudAragANaM purisehiM giNhAveti tA tesiM jIvaMtagANaM caiva hiyauMDae geNhAveti sA jitasattussa raNNo saMtihomaM kareti, tate NaM se paravalaM khippAmeva viddhaMseti vA paDisehijjati vA / 23 / tate NaM se mahesaradatte purohite eyakamme subahuM pAvaM jAva samajiNittA tIsaM vAsasayAI paramAuM pAlayittA kAlamAse kAlaM kiccA paMcamAe puDhavIe ukkoseNaM sattarasasAgarovamadvitie narage ubavaNNe, se NaM tato anaMtaraM ucaTTittA iheba kosaMbIe NayarIe somadattassa purohitassa vasudattAe bhAriyAe puttattAe ubavaNNe, tate NaM tas dAragassa ammApitaro nivattavArasAhassa imaM eyArUvaM nAmadhijaM kareMti jamhA NaM amhaM ime dArae somadattassa purohiyassa putte vasudattAe attae tamhA NaM hou amhaM dArae vahassatidatte nAmeNaM, tate gaM se bahassatidatte dArae paMcadhAtIpariggahIte jAva parivati, tate NaM se bahassatidatte ummukabAlabhAve jovaNa0 viSNAya hotyA, se NaM udAyaNassa kumArassa piyabAlavayaMse yAvi hotyA sahajAyae sahavayie sahapaMsukIliyae, tave NaM se sathANIe rAyA aNNayA kayAI kAladhampuNA saMjutte, tate NaM se udAyaNe kumAre bahUhiM rAIsarajAksatyavAhampabhitIhiM saddhiM saMparivuDe royamANe kaMdamANe vilavamANe sayANIyassa raNNo mahayA iTTisakArasamudAeNaM NIharaNaM kareti tA bahUI loDa546 vipAkazrutAMgaM asaNe-pa muni dIparatnasAgara Page #14 -------------------------------------------------------------------------- ________________ 13yAI mayakiccAI kareti, tate NaM te bahave rAIsarajAvasatyavAhA udAyaNaM kumAra mahayA rAyAbhisegeNaM abhisiMcaMti, tateNaM se udAyaNe kumArerAyA jAte mayA0, tate NaM se vahassatidate dArae udAyaNassa raNNo purohiyakammaM karemANe sabahANesu sababhUmiyAsu aMteure ya.diNNaviyAre jAte yAvi hotthA, tate NaM se vahassatidatte purohite udAyaNassa rapaNo aMteuraM belAsu ya avelAsu ya kAle ya akAle ya rAo ya biyAle ya pavisamANe aNNayA kayAI paumAvatIe devIe saddhi saMpalagge yAvi hotyA, paumAvatIe devIe saddhiM urAlAI0 bhuMjamANe viharati, imaM ca NaM udAyaNe sayA pahAe jAva vibhUsite jeNeca paumAvatI devI teNeva uvA0 ttA cahassatidattaM purohitaM paumAvatIe devIe sadi urAlAI0 muMjamANe pAsati ttA Asurute tivaliyaM bhiuDi sAhaTu bahassatidattaM purohitaM purisehiM giNhAveti ttA jAva eteNaM vihANeNaM bajjJa ANaveti, evaM khalu gotamA! cahassatidatte purohite purA porANANaM jAba viharati, bahassatidatte NaM bhaMte ! dArae purohite io kAlagate samANe kahiM gacchihiti kahiM uvavajihiti?, gotamA ! bahassatidatte NaM dArae purohite causaDhei vAsAI paramAuM pAlayittA ajeba tibhAgAvase divase sUlabhiNNe kate samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe0 saMsAro taheva puDhavI, tato hatthiNAure Nagare miyattAe pacAyAissati, se NaM tatvaM vAuriehiM vahite samANe tattheva hatthiNAure Nagare seTTikulaMsi puttattAe0 cohI0sohamme0 mahAvi. dehe sijjhihitikANikkhevo / 24 // iti bRhaspatidattAdhyayanaM 5 // jati NaM bhaMte ! chaTThassa ukkhevo| evaM khalu jaMcU ! teNaM kAleNaM mahurA NagarI bhaMDarI ujANe sudarisaNe jakkhe siridAme rAyA baMdhusirI bhAriyA putte NaMdivaddhaNe NAma kumAra ahINa. jAva juvarAyA, tassa siridAmassa subadhUnAma amaca hAtthA sAmadaDa0, tassa Na subadhussa am tAputta NAmadArae hAtyA ahANa0,tassa Na siridAmassa raNNA citte NAma alaMkAriehatyiA, siridAmassa rapaNo cittaM bahuvihaM alaMkAriyakammaM karemANe savvaTThANesu sababhUmiyAsu ya aMteureya diNNaviyAre yAvi hotyA, teNaM kAleNaM0 sAmI samosaDhe parisA rAyA ya nimgao jAva parisA paDigayA, teNaM kAleNaM0 samaNassa jeTTe jAba rAyamagaM ogADhe taheva hatthI Ase purise tesiM ca NaM purisANaM majhagayaM ega purisaM pAsati jAva naranArIsaMparibuddha, sate NaM taM purisaM rAyapurisA baccaraMsi tattaMsi aomayasi samajoibhUyasiMhAsaNaMsi nivesAveti tayANaMtaraM ca NaM purisANaM majhagayaM bahUhiM ayokalasehiM tattehiM samajoibhUtehiM appegaiehiM taMbabhariehiM appe0 tauyabhariehiM appe0 sIsagabhariehiM appe kalakalabhariehiM appe0 khAratelabhariehiM mahayA mahayA rAyAbhiseeNaM abhisiMcaMti tayANaMtaraM ca NaM tattaM aomayaM samajotibhUyaM aomayaM saMDAsaeNaM gahAya hAraM piNadaMti tayANaMtaraM ca NaM avahAraM jAva paTTa mauDaM ciMtA taheva jAva vAgareti, evaM khalu gotamA ! teNaM kAleNaM. iheba jaMbuddIve dIve bhArahe vAse sIhapure NAmaM Nagare hotthA riddha0, tattha NaM sIhapure Nagare sIharahe NAmaM rAyA hotyA, tassa NaM sIharahassa rapaNo dujohaNe nAmaM cAragapAle hotthA adhammie jAca duppaDiyANaMde, tassaNaM dujohaNassa cAragapAlassa ime eyArUve cAragabhaMDe hotyA, tassa NaM dujohaNassa cAragapAlassa bahave ayakuMDIo appegatiyAo taMbabhariyAo appe tauyabhariyAo appe0 sIsagabhariyAo appe0 kalakalabhariyAo appe khArateimariyA ciTThati, tassa NaM dujohaNassa cAraga vahave uTTiyAo AsamuttabhariyAo appe hatyimuttabhariyAo appe0 uddamuttamariyAo appe0 gomuttabhariyAo appe0 mahisamuttabhariyAo appe0 ayamuttabhAriyAo appe0 elamuttamariyAo bahupaDipuNNAo ciTThati, tassa NaM dujohaNassa cAragapAlassa caDhe hatthaMduyANa ya pAyaMduyANa ya haDINa ya niyalANa ya saMkalANa ya puMjA nigarA ya saNNikkhittA ciTuMti, tassa NaM dujohaNassa cAragapAlassa bahave veNu. layANa ya vettalayANa ya ciMcAchiyANa ya kasANa ya vAyarAsINa ya puMjA NigarA ciTuMti, tassa NaM dujjohaNassa cA0 bahave silANa ya lauDANa ya muggarANa ya kaNaMgarANa ya puMjA NigarA ciTThati, tassa NaM dujohaNassa bahave taMtINa ya varattANa ya vAgarajaNa ya vAlarajjaNa ya suttarajaNa ya puMjA NigarA ya saMnikkhittA ciTuMti, tassa NaM dujohaNassa bahave asipattANa ya karapattANa ya khurapattANa ya kalaMcacIrapattANa ya puMjA girA ciTThati, tassa NaM tujjohaNassa cAraga bahave lohakhIlANa ya kaDasakarANa ya cammapahANa ya antANa ya puMjA NigarA ciTuMti, tassaNaM dujohaNassa cAraga bahave sUINa ya DaMbhaNANa ya kohilANa ya puMjA NigarA ciTThati, tassa NaM dujohaNassa cAragabahave satyANa ya pippalANa ya kuhADANa ya nahacheyaNANa ya dabbhANa ya pujA NigarA ciTThati, tate NaM se dujjohaNe cAragapAle sIharahassa raNNo bahave core ya pAradArie ya gaMThibhede ya rAyAvagArI ya aNadhArae ya cAlaghAtI ya vIsaMbhaghAtI ya jUtikAre ya khaMDapaTTe ya purisehiM geNhAveti ttA uttANae pADeti ttA lohadaMDeNaM muhaM vihADeti ttA appegatie tattataMcaM pajeti appegatie tauyaM pajeti appegatie sIsagaM pajeti appe0 kalakalaM pa0 appe khArateI pa0 appegatiyANaM teNaM ceva abhisegaM kareti appe0 uttANe pADeti ttA AsamuttaM pajeti appe0 hatyimuttaM pajeti jAva elamuttaM pajeti appe0 heDAmuhe pADeti chalachalassa camAveti tA appegatiyANaM teNaM ceva ovIlaM dalayati appe hatthaMduyAhi baMdhApra vei appe0 pAyaMduyAhi appe0 haDibaMdhaNaM kareti appe niyalabaMdhaNaM kareti appe0 saMkoDiyamoDiyae kareti appe0 saMkalabaMdhaNe kareti appe0 hatyachiNNae kareti jAva satyovADie kareti appe0 veNulayAhi ya jAva vAyarAsIhi ya(pa0 paharaNAtihi ya) haNAveti appe0 uttANae kAraveti ure silaM dalAveti ttA laDalaM chubhAveti ttA purisehiM ukaMpAveti appe taMtIhi ya jAva suttarajUhi ya hatthesu ya pAdesu ya baMdhAveti agaDaMsi ucUlaM bolagaM pajeti appe0 ki asipattehi ya jAva kalaMbacIrapattehi ya pacchAveti khArater3eNaM abhigAveti appegatiyANaM NiDAlesu ya avasu ya kopparesu ya jANUsa ya khaluesu ya lohakIlae ya kaDasakarAo ya davAveti alie bhaMjAveti appegatiyANaM sUIo ya daMbhaNANi ya hatthaMguliyAsu pAyaMguliyAsu ya kohiAuehiM AoDAveti ttA bhUmiM kaMDUyAveti appe0 satthaehi ya jAva nahacchedaNaehi ya aMgaM pacchAvei dabbhehi ya kusehi ya uttacamme(ba)hi ya veDhAveti AyavaMsi dalayati ttA sukkhe samANe caDacaDassa uppADeti, tate NaM se dujohaNe cAra0 eyakamme subahuM pAvaM samajiNittA egatIsaM vAsasatAI paramAuM pAlayittA kAlamAse kAlaM kiccA chaTThIe puDhapIe ukoseNaM bAvIsasAgarovamaTTitIema neraiesu nerahayattAe uvavaSNe / 25 / se NaM tato aNaMtaraM upadvittA iheva mahurAe NayarIe siridAmassa raco baMdhusirIe devIe kucchiMsi pumattAe uvavaNNe, tate NaM baMdhusirI navaNha mAsANaM bahupaDipuNNANaM jAva dAragaM payAyA, tate NaM tassa dAragassa 547 vipAkazrutAMgaM, anya muni dIparatnasAgara Page #15 -------------------------------------------------------------------------- ________________ ammApitaro Nizvatte cArasAhe imaM eyArUvaM NAmadhaijvaM kareMti hou NaM amhaM dArage NaMdiseNe nAmeNaM, tate gaM se gaMdiseNe kuH paMcadhAtIparivRDe jAva parivaDDhati, tate gaM se gaMdiseNe kumAre ummukabAlabhAve jAva viharati jAva juvarAyA jAte yAca hotyA, tate NaM se maMdiseNe kumAre rajje ya jAva aMteure ya mucchite icchati siridAmaM rAyaM jIvitAo vavarovittae sayameva rajja siriM kAremANe pAlemANe viharittae, tate gaM se maMdiseNe kumAre siridAmassa raNNo bahuNi aMtarANi ya chiddANi ya virahA (varA) Ni ya paDijAgaramANe viharati, vate NaM se NaMdiseNe kumAre siridAmassa raNNo aMtaraM0 alabhamANe aNNayA kayAI cittaM alaMkAriya sahAveti tA evaM va0 tumaM NaM devANu siridAmassa raNNo savaTThANe savabhUmisu aMteure ya diNNaviyAre siridAmassa raNNo abhikkharNa alaMkAriyaM kammaM karemANe viharasi, taNNaM tumaM devANuppiyA! siridAmassa raNNo alaMkAriyaM kammaM karemANe gIvAe khuraM nivesehi taSNaM ahaM tumaM adarajiyaM karissAmi tuma amhe hiM saddhiM urAlAI bhogabhogAI bhuMjamANe viharissasi tate gaM se citte alaMkArie NaMdiseNassa kumArassa vayaNaM eyamahaM paDisuNeti, tate NaM tarasa cittassa alaMkAriyassa ime eyArUye jAva samuppacitthAjati NaM mamaM siridAme rAyA eyamahaM Agameti tate NaM mamaM Na Najjati keNaI asubheNaM kumAreNaM mArissatittikaTTu bhIe jeNeva siridAme rAyA teNeva uvA0 ttA siridAmaM rAya rahassiyaM karayala0 jAya evaM ba0 evaM khalu sAmI ! diseNe kumAre rajje jAya mucchite icchati tumbhe jIvitAo vavazevettA sayameva rajjasiriM kAremANe pAlemANe viharitae, tate NaM se siridAme rAya cittassa alaMkAriyassa aMtie eyamahaM socA nisamma Asurute jAva sAha diseNaM kumAraM purisehiM saddhiM gevhAveti tA eeNaM vihANeNaM vajjhaM ANaveti, taM evaM khalu gotamA ! NaMdiseNe putte jAva viharati NaM diseNe kumAre io cute kAlamAse kAlaM kiccA kahiM gacchahiti kahiM upavajjihiti ?, gotamA ! dise kumAre saddhiM vAsAI paramAuM pAlayittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe saMsAro taheba tato hatthiNAure nagare macchattAe ubavaNNe, se NaM tattha macchiehiM vahite samANe tattheva siTTikule cohI bohamme mahAvidehe 0 sijjhihiti0, evaM khalu jambU ! Nikkhevo chaTTassa ajjhayaNassa ayamaTTe paNNattettitremi / 26 // iti nandiseNajjhayaNaM 6 // jati NaM bhaMte! ukkhevo sattamassa, evaM khalu jambU ! teNaM kAleNaM0 pAilisaMDe nagare vaNasaMDe nAma ujjANe uMbaradatto jakkho, tatthaNaM pADalisaMDe Nagare siddhatye rAyA, tattha NaM pADalisaMDe sAgaradatte satthavAhe hotthA aDDhe 0, gaMgadattA bhAriyA, tassa NaM sAgaradattassa putte gaMgadattAe bhAriyAe attae uMcaradatte nAmaM dArae honthA ahINa, te kAle0 (pra0 samaNassa bhagavao) samosaraNaM jAva parisA paDigatA, veNaM kAleNaM0 bhagavaM gotame taheva jeNeva pADalisaMDe Nagare teNeva uvA0 pADalisaMDaM nagaraM puracchimileNaM dAreNaM aNuSpavisati tattha NaM pAsati evaM purisaM kacchu koDhiyaM daoyariyaM bhagaMdariyaM arisi N kAsiddhaM (pra0 ghAsihaM) sosihaM sAsi (sogi) syamuhaM sUyahatthaM sUyapAyaM saDiyahatyaguMliyaM saDiyapAyaMguliyaM saDitakaNNanAsiyaM rasiyAe ya pUeNa ya vividhiviMta vaNamuha ki* miuttayaMta pagalaMtapUyaruhiraM lAlApagalaMta kaNNaNAsaM abhikkhaNaM 2 pUyakavale ya ruhirakavale ya kimiyakavale ya vamamANaM kaTTAI karuNAI vIsarAI kUpamANaM macchiyAcaDagara pahagareNaM aNijamANamaggaM phuTTahaDAha isI daMDikhaMDa nivasaNaM khaMDa khaMDaghaDatthagayaM gehe 2 dehaMvaliyAe vitti kappemANaM pAsati ttA tadA bhagavaM bhattapANaM jAloeti bhattapANaM paDidaMseti ttA samaNeNaM agbhaNuNNAte jAva cilamiva pannagabhUteNaM appANeNaM AhAramAhArei saMjameNaM navasA appA bhAvemANe viharati, tate gaM se bhagavaM gotame docaMmi chuTTakkhamaNapAraNagaMsi paDhamAe porisIe jAva pADalisaMDaM nagaraM dAhiNiNaM duvAreNaM aNuppavisati taM caiva purisaM pAsati kacchuddhaM taheba jAva saMjame0 viharati, tate NaM se gotame tami chaTTa0 taheva jAva paccatthimidveNaM duvAreNaM aNupavisamANe taM caiva purisaM kacchu0 pAsati cotthachaTTa* uttareNa0 ime ajjhathie- samuppaNNe-aho NaM ime purise purA porANANaM jAba evaM ba0 evaM khalu ahaM bhaMte! chahassa pAraNayaMsi jAva riyaMte jeNeva pADalisaMDe teNeva uvA0 ttA pADali0 puracchimileNaM dAreNamaNuSpavidve tattha NaM evaM purisaM pAsAmi kacchu jAva kappemANaM taM ahaM docaMmi cha0 pAraNagaMsi dAhiNi dAre taheba tacami chaH paJcatthimeNa taba taM ahaM cautthe chaTTa0 pAraNe uttaradAreNa aNupavisAmi taM caiva purisaM pAsAmi kacchu jAva vitti kappemANe viharati, ciMtA mamaM putrabhavapucchA vAgareti evaM khalu gotamA ! teNaM kAleNaM0 iheva jaMbuddIve dIne bhArahe vAle vijapure NAmaM Nagare hotthA riddha0, tattha NaM vijayapure nagare kaNagarahe NAmaM rAyA hotyA0, tassa NaM kaNagarahassa raNNo ghaNNaMtarI NAmaM veje hotthA ahaMgA udapADhae taM0-phomArabhicaM salAge (pra0 sAlage) sahahate kAyatigicchA jaMgole bhUyaveje rasAyaNe vAjIkaraNe sivahatye suhahatye lahuhatthe, tate NaM se ghaNNaMtarI veje vijayapure nagare kaNagarahassa raNNo aMteure ya aNNesiM ca cahUNaM rAIsara0 jAva satthavAhANaM aNNesiM ca vahaNaM dumbalANa ya gilANANa ya vAhiyANa ya rogiyANa yasaNAhANa ya aNAhANa ya samaNANa ya mAhaNANa ya bhikkhAgANa ya karoDiyANa ya kappaDiyANa ya AurANa ya appegatiyANaM macchamaMsAI uvadisati appe0 kacchamamaM0 appe0 gAhamaM0 appe magaramaM0 appe0 susupAramaM0 appe0 ayamaMsAI evaM elarojjhasyaramigasasayagomahisamaMlAI appe tittiramaMsAI appe0 vaTTa0 kalAcaka0 kavota0 kukuDamayUra0 aNNesiM ca bahUNaM jalayarathalayarakhahayaramAdINaM maMsAI ubadaMseti appaNAvi ya NaM setarI je tehi bahUhiM macchamaMsehi ya jAva mayUramaMsehi ya0 aNNehiM bahUhi ya jalayarathalayarakhahayaramaMsehi ya maccharasehi ya jAva mayUrarasehi ya solahiM taliehiM bhajiehi ya suraM ca0 AsAemANe viharati, tate gaM se ghaNNaMtarI veje eyakamme subahu pAvakammaM samajiNittA battIsaM vAsasavAI paramAuM pAThayittA kAThamAse kAlaM kiyA chaTTIe puDhavIe ukkoleNaM bAvIsasAgarotrama ubavaNNe, tate NaM sA gaMgadattA bhAriyA jAba jiMduyA yAvi hotyA jAtA 2 dAragA viNidhAyamAtrAMti, tate NaM tIse gaMgadattAe satthavAhIe aNNayA kayAI puvarattAvarattaH kuTuMbajAgariyaM jAgaramANIe ayameyArUve ajjhatthieH samuppaNNe evaM khalu ahaM sAgaradatteNaM satthavAheNaM saddhiM bahUI vAsAiM urAlAI mANussagAI bhogabhogAI bhuMjamANI viharAmi No ceva NaM ahaM dAragaM vA dAriyaM vA payAmi taM ghaNNAo NaM tAo ammayAja sapuNNAoM kayatthAo kayalakkhaNAo sulade NaM tAsiM ammayANaM mANussae jammajIviyaphale jAsiM maNNe niyamakucchisaMbhUyAI thaNaduddhaluddhagAI mahurasamujhAvagAI mammaNapayaMpiyAI thaNamUlakakkhadesabhAgaM abhisaramANagAI puNo ya komalakamalovamehiM hatthehiM gevhiUNaM ucchaMganivesiyAI divi samuhAbae sumahure puNo 2 maMjulappabhaNite ahaM NaM adhaNNA apuNNA akayapuNNA etto egamavi na pattA taM seyaM khalu mamaM kaDe jAva jalate sAgaradattaM satthavAhaM ApucchittA subaddhaM pupphavatthagaMdhamalAlaMkAraM gahAya bahUhiM mittaNAtiNiyagasayaNasaMbaMdhipari- (137) 548 vipAkazrutAMgaM, ajjhayaNaM-3 muni dIparatnasAgara bhava Page #16 -------------------------------------------------------------------------- ________________ jaNamahilAhiM saddhiM pADalisaMDAo NagarAo paDiNikkhamittA pahiyA jeNeva uMcaradattassa jakkhassa jakkhAyataNe teNeva uvAgacchittA tattha NaM uMgharadattassa jakkhassa maharihaM puSphacaNaM karetA jANupAdapaDiyAe uvAiNittae jati NaM ahaM devANuppiyA ! dAragaM vA dAriyaM vA payAmi to NaM ahaM tumbhaM jAyaM ca dAyaM ca bhAyaM ca akkhayaNihiM ca aNuvaDDhessAmittikaTu ovAiyaM uvAiNittae evaM saMpeheti tA kAI jAva jalaMte jeNeva sAgaradatte satthavAhe teNeva uvAgacchati ttA sAgaradattaM satthavAhaM evaM va0- evaM khalu ahaM devANu0! tumbhehiM saddhiM jAba na pattA taM icchAmi gaM devANu0! tumbhehiM ambhaNuNNAtA jAva uvAiNittae, tate NaM se sAgaradatte gaMgadattaM bhAriyaM evaM va0-mamapi ya NaM devANuppie! esaceva maNorahe-kahaM NaM tuma dAragaM vA dAriyaM vA payAejasi, gaMgadattaM bhAriyaM eyamahU~ aNujANati, tate NaM sA gaMgadattA bhAriyA sAgaradattasatyavAheNaM etama8 ambhaNuNNAtA samANI subahuM puSpha0 jAva mahilAhiM sahi sAto gihAto paDiNikkhamati tA pAlisaMDaM NagaraM majhamajjheNaM niggacchai ttA jeNeva pukkhariNItIre teNeva uvAgacchati ttA pukkhariNIe tIre subahuM puSphavasthagaMdhamaDAlaMkAraM uvaNeti ttA pukkhariNI ogAheti ttA jalamajaNaM kareti tA jalakiDDa karemANI vhAyA kayakouyamaMgalapAyacchittA uGgapaDasADiyA pukkhariNIo pacuttarati ttA taM puSpha0 geNhati ttA jeNeva uMcaradattassa jakkhassa jakkhAyataNe teNeva uvAttA uMcaradattassa jakkhassa Aloe paNAmaM kareti ttA lomahatyaM parAmasati ttA uMcaradattaM jakkhaM lomahatyaeNaM pamajjati tA dagadhArAe abhukkheti ttA pamhala0 gAyalaTTIo laheti ttA seyAI vatthA dhUrva Dahati jANupAyapaDiyA evaM va0 jati NaM ahaM devANu0! dAragaM vA dArigaM vA payAmi to NaM jAva uvAiNati jAmeva disaM pAunbhUtA tAmeva disaM paDigatA, tate NaM se dhaSaNatarI vejje tAto NaragAo aNaMtaraM upaTTittA iheba pADalisaMDe Nagare gaMgadattAe bhAriyAe kucchisi puttattAe uvavaNNe, tate NaM tIse gaMgadattAe bhAriyAe tiNhaM mAsANaM bahupaDipuNNANaM ayameyArUve Dohale pAubbhUte-dhaNNAo NaM tAo jAva phale jAo NaM viulaM asaNaM0 uvakkhaDAveti ttA bahahiM mitta jAva parivuDAo taM viulaM asaNaM0 suraM ca0 puSphajAca gahAya pAilisaMDaM nagaraM majhamajhegaM paDini0 jeNeva pukkhariNI teNeva uvA0ttA pukkhariNI ogAhaMti vhAyA jAva pAyacchittAo ta viulaM asaNaM0 bahuhiM mittanAti jAva sahiM AsAdeti dohalaM viNaeMti evaM saMpeheti ttA kallaM jAva jalate jeNeva sAgaradatte sasthavAhe teNeva uvA0 sAgaradattaM satyavAhaM evaM ba0-dhanAo NaM tAo jAva viNeti taM icchAmiNaM jAba viNittae, tatetra NaM se sAgaradatte satvavAhe gaMgadattAe bhAriyAe eyamaDhaM aNujANati, tate NaM sA gaMgadattA sAgaradatteNaM satthavAheNaM abbhaNuNNAyA samANI viulaM asaNaM0 ukkkhaDAveti taM viulaM asaNaM0 suraM ca0 subahuM puSpha0 parigaNhAveti bahuhiM jAva vhAyA kaya0 jeNeva uMbaradattassa jakkhAyayaNe jAva dhUrva Dahati ttA jeNeva pukkhariNI teNeva uvAgacchati, tate NaM tAo mittaH jAva mahilAo gaMgadattaM satya sabAlaMkAravibhUsiyaM kareMti, tate NaM sA gaMgadattA bhAriyA tAhika mitta aNNAhi ya bAhiM NagaramahilAhiM sadi taM viulaM asaNaM0 suraM ca0 AsAemANI0 dohalaM viNeti ttA jAmeva disaM pAumbhUtA tAmeva disaM paDigatA, tate NaM sA gaMgadattA bhAriyA pasattha(puNNa)dohalA taM gabhaM suhaMsuheNaM parivati, tate NaM sA gaMgadattA bhAriyA NavaNhaM mAsANaM jAva payAyA Thii0 jAva-jamhANaM amhaM ime dArae uMbaradattassa jakkhassa uvAiyaladdhae taM houNaM dArae uMbaradatte nAmeNaM, tate NaM se uMcaradane dArae paMcadhAtIpariggahite parivaiDhati.tate Na se sAgaradatta satyavAha jahA vijayAmata jAva kAlamAsa kAla kiccA0 gagadattAvi, ubaradatta nicchada jahAujjhiyae, tata Na tassa ubaradattassadArayassa aNNayA kayAI sarIragasi jamagasamagamaMca solasa rogAyaMkA pAunbhayA taM0-sAse khAse jAva koDhe, tate NaM se ubaradate dArae solasahi rogAyakahiM abhibhute samANe saDiyahatthe jAva viharati, evaM khala gotamA! uMbaradatte dArae purA jAva pacaNubhavamANe viharati, tate NaM se uMbaradatte dArae kAlamAse kAlaM kiccA kahiM gacchihiti kahi uvavajihiti?, gotamA! uMbaradatte dArae bAvattari vAsAI paramAuM pAlayittA kAlamAse kAlaM kicA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavaNNe saMsAro taheba jAva puDhavI, tato hasthiNAure Nagare kukkuDattAe paJcAyAhiti (pa0 jAyamette ceva) goDillabahite taheba hatthiNAure seTTI nagare bohI sohamme mahAvidehe sijjhihitiH| Nikkhevo / 27 // iti umbaradattAdhyayanaM 7 // jati NaM bhaMte ! aTThamassa ukkhevo| evaM khalu jaMcU ! teNaM kAleNaM0 soriyapuraM NagaraM soriyavaDiMsarga ujjANaM soriyo jakkho soriyadattorAyA, tassa NaM soriyapurassa Nagarassa cahiyA uttarapuracchime disIbhAe etya NaM ege macchaMdhapADhae hotyA, tattha NaM samuidatte nAmaM macchaMdhe parivasati ahammie jAva duSpaDiyANaMde, tassa NaM samuhadattassa samuhadattA nAma bhAriyA hotthA ahINa, tassa NaM samuhadattassa macchaMdhassa putte samuhadattAe bhAriyAe attae soriyadatte nAmaM dArae hotthA ahINa, teNaM kAleNa0 sAmI samosaDhe jAva paDigayA, teNaM kAleNaM jeTTe sisse jAva soriyapure Nagare uccanIya ahApajjattaM samudANaM gahAya soriyapurAo NagarAo paDinikkhamati tassa macchaMdhapADagassa adUrasAmaMteNaM vIIvayamANe mahatimahAliyAe maNussaparisAe majjhagayaM pAsai ega parisaM sukkhaM bhakkhaM NimmaMsaM aDhicammAvaNadaM kiDikiDiyAbhUyaM NIlasADaganiyatthaM macchakaMTaeNa galae aNulaggeNaM kaTThAI kaluNAI visarAI ukkuvemANaM abhisvarNa 2pUyakavale ya ruhirakavaleya kimikavale ya vamamANaM pAsati ime ajjhathie. purA jAva viharati evaM saMpeheti ttA jeNeva samaNe bhagavaM0 jAva putrabhavapucchA jAca vAgaraNaM, evaM khalu gotamA ! teNaM kAleNaM. iheba jaMcUdIve dIve bhArahe bAse gaMdipure NAma Nagare hotyA, mitte rAyA, tassa NaM mittassa ranno sirie nAma mahANasie hotthA ahammie jAca duppaDiyANaMde, tassa NaM siriyassa mahANasiyassa bahave macchiyA ya bAguriyA ya sAuNiyA ya diSaNabhatika kallAkaTiM bahave sohamacchA ya jAba par3AgAtipaDAge yaM ae ya jAva mahise ya tittireya jAva mayUreya jIvitAo vavaroveti ttA siriyassa mahANasiyassa uvaNeti aNNe ya se bahave tittirAya jAva mayurA ya paMjaraMsi saMniruddhA ciTThati aNNe ya pahave purisA diNNabhati0 te bahave tittire ya jAva mayure ya (pa0 jIvaMtae)ceva niSpakheti siriyassa mahANasiyassa uSaNeti, te NaM se sirie mahANasie bahaNe jalayarathalayarakhahayarANaM maMsAI kappaNIkappiyAI kareti taM0-saNhakhaMDiyANi ya baTTa dIharahassa himapakkANi ya jammaghamma(vega)mAruyapakkANi ya kAlANi ya heraMgANi ya mahiTTANi ya AmalarasiyANi ya muhiyA0kaviTTha dAlimarasiyANi maccharasi0 taliyANi ya bhajiyANi ya 549 vipAkavatAMgaM, asama-8 muni dIparatnasAgara Page #17 -------------------------------------------------------------------------- ________________ O yasoliyANi ya uvakkhaDAveti aNNe ya bahave maccharasae ya eNejarasae ya tittira0 jAba mayUrarasAe ya aNNaM viulaM hariyasAgaM utramkhaDAveti ttA mittassa raNNo bhoyaNamaMDavaMsi bhoyaNavelAe uvaNei appaNAvi ya NaM se sirie mahANasie tesiM ca bahahiM jAva ja00 kha0 maMsehiM rasaehi ya hariyasAgehi ya sohehi ya talehi ya. bhajjehi ya suraM ca0 AsAde0 viharati, tate NaM se sirie mahANasie eyakamme subahuM jAva samajiNittA tettIsa vAsasayAI paramAuM pAlayittA kAlamAse kAlaM kiyA chuTTIe puDhavIe ubavaNNe, tate NaM sA samudadattA bhAriyA niMduyA yAvi hotyA, jAyA 2 dAragA viNighAyamAvajjati, jahA gaMgadattAe ciMtA ApucchaNA uvAtiyaM dohalo jAva dAraNaM payAtA jAva jmh| NaM amhaM ime dArae soriyassa jakkhassa uvAiyaladae tamhA gaM hou amhaM dArae soriyadatte NAmeNaM, tate NaM se soriyadatte dArae paMcadhAI0 jAva ummukabAlabhAve viSNAya pariNayamete jovaNa0 hotyA, tate gaM se samudradatte aNNA kayAI kAladhammaNA saMjutte, tate NaM se soriyadatte dArae bahUhiM mitta0 royamANe samuddadattassa NIharaNaM kareti ttA loiyAI mayakiccAI kareti aNNayA kayAI sayameva macchaMdhamahattaragattaM uvasaMpajjittANaM viharati, tate se sorie dArae macchaMdhe jAte adhammie duppaDiyANaMde, tate NaM tassa soriyamacchaMghassa bahave purisA diSNabhati0 kalAkahiM egaTTiyAhiM jauNaM mahANadiM ogAhiMti tA bahUhi ya dahagalaNehi ya dahamalaNehi ya dahamadaNehi ya dahamahaNehi ya dahavahaNehi ya dahapavAhaNehi ya ayaMpulehi ya payaMpulehi ya jaMbhAhi ya tisarAhi ya bhisarAhi ya ghisarAhi ya visarAhi ya hilIrIhira jhijhirIhi ya lakhirIhi ya jAlehi ya galehi ya kUDapAsehi ya vakabaMdhehi ya sutta baMdhehiya bAlabaMdhehiya bahane saNhamacche ya jAva paDAgAtipaDAge ya gevhaMti ttA emaTTiyAu bhareti ttA kUlaM gArhati tA macchakhalae kareMti AyavaMsi dalayaMti appaNA'viya NaM se soriye macchaMdhae kahAkali egaTTitAe jauNaM mahANadi ogAheti tA sarisavacchidapamANametteNaM jANaM bahave saNhamacche ya jAva geNhati egadviyaM bhareti kulaM gAheti ttA macchakhalae kareti AyavaMsi dalayati, aNNe ya se bahave purisA diSNabhaibhatta AyavatattaehiM macchehiM soliehi liehiM bhajjitehiya rAyamaggaMsi vittiM kappemANA viharaMti, appaNAviya se soriyadatte bahuhiM saNhamacchehiM jAva paDAgA0 soliehi yata0bha0 suraM ca0 AsAde0 viharati, tate NaM tassa soriyadattassa macchaMdhassa aNNayA kayAI te maccha sole yatali0 bhaji0 AhAremANassa maccharkaTae galae lagge yAvi hotyA, tate gaM se soriya mahaIe veyaNAe abhibhUte samANe koTuMbiyapurise sahAveti ttA evaM 60 gacchaha NaM tumbhe devA0 ! soriyapure nagare siMghADagajAvapahesu mahayA sadeNaM ugghosemANA 2 evaM vayaha evaM khalu devA0 ! soriyassa macchakaMTae gale lagge taM jo NaM icchati vejjo vA0 soriyamacchiyassa macchakaMTayaM galAo nIharittae tassa NaM sorie viulaM atyasaMpayANaM dalayati, tate NaM te koTuMbiyapurisA jAva ugghosaMti, tae NaM te bahave vejjA ya0 imaM eyArUvaM ugghosaNaM ugghosijamANaM nisAmaMti ttA jeNeva soriyagihe jeNeva sorie macchaMdhe teNeva uvA0 sA bahUhiM uppattiyAhi ya0 buddhIhiM pariNAmemANA vamaNehi ya chaDDaNehi ya ovIlaNehi ya kavalaggAhehi ya salludaraNehi ya visAikaraNehi ya icchaMti soriyamacchaMdhassa macchakaMTagaM galAo nIharittae0 no ceva NaM saMcAeMti nIharittae vA visohittae vA tate NaM te bahave vejjA ya0 jAhe no saMcAeMti soriyassa macchakaMTagaM galAo nIharittae vA visohittae vA tAhe saMtA jAva jAmeva disaM pAunbhUtA tAmeva disaM paDigatA, tate NaM se sorie macchaMdhe vejjapaDiyAraniviSNe teNaM dukkheNaM mahayA abhibhUte sukke jAva vi harati, evaM khalu gotamA ! soriyadatte purA porANANaM jAva viharati, sorie NaM bhaMte! macchaMdhe io kAlamAse kAlaM kiccA kahiM gacchihiti kahiM uvavajjihiti ?, gotamA ! sarttAraM vAsAI paramAuM pAlayittA kAlamAse kAlaM kicA imIse rayaNappabhAe saMsAro taheva jAva puDhacI tato hariyaNAure macchattAe uvavajihiti se NaM tato macchiehiM jIviyAo vavarovite tatyeva siTTikulaMsi vohI sohamme mahAvidehe vAse sijjhihiti0 / nikvevo / 28 // iti gaurikadattAdhyayanaM 8 // jati NaM bhaMte! ukkhevo Navamassa evaM khalu jambU ! teNaM kAleNaM0 rohIDae nAma nagare hotthA ridva0, puDhavIvaDaMsae ujjANe dharaNe jakkhe besamaNadatte rAyA sirI devI pusaNaMdI kumAre jubarAyA, tattha NaM rohIDae nagare datte NAmaM gAhAvatI parivasati aDDhe0 kaNhasirI bhAriyA tassa NaM dattassa dhUyA kaNhasirIe attayA devadattA nAmaM dAriyA hotyA ahINa0 jAva ukiDasarIrA, teNaM kAlenaM0 sAmI samosaDhe jAva parisA nimgatA, teNaM kAle0 jeTTe aMtevAsI chaTThakkhamaNa0 taheva jAva rAyamaggaM ogADhe hatthI Ase purise pAsati tesiM purisANaM majjhagayaM pAsati egaM itviyaM avaoDagabaMdhaNaM ravittaka0 jAva sUle bhijjamaNaM pAsati ime ajjhatthie taheba Niggate jAba evaM va0 esA NaM bhaMte! itthiyA puvabhave kA AsI 1, evaM khalu goyamA! teNaM kAleNaM0 iheba jaMbuddIve dIve bhArahe vAle supatiTTe NAmaM Nagare hotyA riddha0 maDAseNe rAyA tassa NaM mahAseNassa dhAriNIpAmukkhaM devIsahassaM orAdhe yAtri hotyA. tassa NaM mahAseNassa putte dhAriNIe devIe attae sIhaseNe NAmaM kumAre hotyA ahINa0 juvarAyA, tate NaM tassa sIhaseNassa kumArassa ammApitaro aNNayA kayAI paMca pAsAyavaDaMsagasayAI kareti abbhuggataH tate NaM tassa sIhaseNassa kumArassa aNNayA kayAI tAmApAmokkhANaM paMcaNhaM rAyavarakaNNagasayANaM egadivaseNaM pANi geNhArvesu paMcasayao dAo, tate NaM se sIhaseNe kumAre sAmApAmokkhehiM paMcahiM devIsatehiM saddhiM uppi0 jAva viharati, tate NaM se mahAseNe rAyA aNNayA kayAI kAladhammuNA saMjutte, nIharaNaM, rAyA jAte mahayA0, tate NaM se sIhaseNe rAyA sAmAe devIe mucchite avasesAo devIo No ADhAti No parijAnAti aNADhAyamANe aparijANamANe viharati tate NaM tAsiM eguNagANaM paMcanhaM devIsayANaM ekUNAI paMca mAIsayAI imIse kahAe labaTTAI savaNayAe evaM khalu sIhaseNe rAyA sAmAe devIe mucchite amhaM dhUyAo no ADhAti no parijAnAti aNA0 viharati, taM seyaM khalu amhaM somaM devi aggapaogeNa vA visappa0 satyappa jIviyAo vavarovittae, evaM saMperheti sAmAe devIe aMtarANi ya chidANi ya vivarANi ya paDijAgaramANIo vihati, tate NaM sA sAmA devI imIse kahAe laTTA sabaNayAe evaM va0 evaM khalu mamaM paMcaNhaM savattIsayANaM paMca mAIsayAI imIse kahAe laTTAI samANAI aNNamaNNaM evaM ba0 evaM khalu sIhaseNe jAva paDijAgaramANIo viharaMti, taM na najjati NaM mamaM keNati kumaraNeNaM mArissaMtittikaTTu bhIyA jeNeva kovaghare teNeva uvA ohaya0 jAva jhiyAti, tate NaM se sIhaseNe rAyA imIse kahAe labaTTe samANe jeNeva kovaghare jeNeva sAmA devI teNeva uvA0 ttA sAmaM devi ohaya0 pAsati ttA evaM va0 kiSNaM devA ! ohaya0 550 vipAkazrutAMgaM, anjhayaNaM-5 muni dIparatnasAgara Page #18 -------------------------------------------------------------------------- ________________ jAva jhiyAsi?, tate NaM sA sAmA devI sIhasegeNa raSNA evaM vuttA samANA upphaNauSphaNiyaM sIhaseNaM rAyaM evaM va0 evaM khalu sAmI! mamaM ekUNapaMca savattIsayANaM ekkRNapaMca mAIsayAiM i00 la0 sa0 aNNamaNaM sahAveMti ttA evaM va0 evaM khalu sI0rA0sA0 de0ma0 amhANaM ghRyAo No ADhA. jAva aMtarANi paDi viharaMti, taM Na Najati bhIyA jAba jhiyAmi, tate NaM se sIhaseNe rAyA sAmaM deviM evaM 40-mA NaM tumaM devA ! ohata jAva niyAhi ahaM gaM tahA ghattihAmi jahA NaM tava natyi kattovi sarIrassa AcAhe vA pavAhe vA bhavissatittika1 tAhiM iTAhiM samAsAseti tato paDinikkhamati ttA koTuMbiyapurise sadAveti ttA evaM va0- gacchahaNaM tumme devANu0! supaiTThassa nagarasa pahiyA eNaM mahaM kaDAgArasAlaM kareha aNegakhaMbha0 pAsA eyama8 paba, tate gaM te koiMbiyapurisA karatala jAva paDittA supahadviyanagarassa bahiyA pacasthime disIbhAge ega mahaM kaDAgArasAlaM jAva kareMti aNega0 pAsA0 jeNeva sIharU rAyA teNeva uvA ttA tamANattiyaM pacca0, tate NaM se sIhaseNe rAyA aNNayA kayAI eguNagANaM paMcaNhaM devIsayANaM egRNAI paMca mAisayAI AmaMteti, tate NaM tAsiM eguNagANaM paMcavhaM devIsayANaM egaNAI paMca mAisayAI sIhoNeNaM raNNA AmaMtiyAI samANAI savAlaMkAravibhUsitAI jahAvibhaveNaM jeNeva supaiTTe nagare jeNeva sIha rAyA teNeva uvAgacchaMti, tate NaM se sIhaseNe rAyA egUNagANaM paMcadevIsayANaM egaNagANaM paMcamAisayANaM kuDAgArasAlaM AvasahaM dalayati, tate NaM se sIhaseNe rAyA koDuMbiyapurise sadAveti ttA evaM va0-gacchaha NaM tumbhe devA0 viulaM asaNaM0 uvaNeha, subahuM puSphavatyagaMdhamalAlaMkAraM ca kUDAgArasAla sAhaha, tate gaM te koDupiyA taheva jAva sAharaMti, tate NaM tAsi egRNagANaM paMcavhaM devIsayANaM eguNagAiM paMca mAisayAI jAva savAlaMkAravibhUsiyAiM taM vipulaM asaNaM0 suraM ca0 AsAdemANAI gaMdhavehi ya nADaehi ya uvagijamANAI 2 viharaMti, tate NaM se sIhateNe rAyA aiDharattakAlasamayaMsi bahuhiM purisehiM sadi saMparikhuDe jeNeva kuDAgArasAlA teNeva uvAgacchati ttA kUDAgArasAlAe duvArAI piheti ttA kuDAgArasAlAe savato samaMtA agaNikArya dalayati tate gaM tAsi eguNagANaM paMcaNhaM devIsayANaM eguNagAI paMca mAisayAI sIha raNNA AlIviyAI samANAI royamANAI0 attANAI asaraNAI kAlayammuNA saMjuttAI, tate NaM se sIhaseNe rAyA eyakamme subahuM jAva samajiNittA cottIsaM vAsasayAI paramAuM pAla. yittA kAlamAse kAlaM kiyA laTThIe puDhavIe ukosabAvIsasAgarocamadvitIesu uvavaNNe, seNaM tao aNaMtaraM ubahittA iheva rohIDaeNagare dattassa satyavAhassa kaNhasirIe bhAriyAe kugchisi dAriyattAe uvavaNNe, tate NaM sA kiSTasirI NavaNhaM mAsANaM jAva dAriyaM payAyA sukumAlasurUvaM, tate gaM tIse dAriyAe ammApitaro nivattavArasAhiyAe viulaM asaNaM jAva mitta nAmadhejaM kareMti hou NaM dAriyA devadattA nAmeNaM, tate gaM sA devadattA paMcadhAIpasgihIyA jAva parivaDdati, tate NaM sA devadattA dAriyA ummakabAlabhAvA jodhaNeNaM rUveNaM lAvaNNeNaM jAva atIva ukiTTA ukkiTTasarIrA jAyA yAvi hotyA, tate NaM sA devadattA dAriyA aNNayA kayAI vhAyA jAva vibhUsiyA khujAhiM jAva parikkhittA uppiM AgAsatalagaMsi kaNagatiMdUsaeNaM kIlamANI viharati, imaM ca NaM vesamaNadatte rAyA hAte jAva vibhUsite AsaM durUhati ttA bahUhiM purisehiM sadiM saMparikhuDe AsavAhaNiyAe NijAyamANe dattassa gAhAvaissa gihassa adUrasAmaMteNaM vItIvayati, tate NaM se vesamaNe rAyA jAya vItIvayamANe dAriyaM uppiM AgAsatalagaMsi jAva pAsati ttA devadattAe dAriyAe rUveNa ya jozaNeNa ya lAvaNNeNa ya jAyavimhae koDhuMbiyapurise sahAvetittA evaM va0kassa NaM devANuppiyA ! esA dAriyA kiMca nAmadhijeNaM, tate NaM te koDuMbiyA vesamaNarAyaM karatalaka evaM va0 esa NaM sAmI ! dattassa satthavAhassa dhUyA kaNhasirIe mAriyAe attayA devadattA NAmaM dAriyA ruveNa ya jodhaNeNa ya lAvaNNeNa ya ukiTThA ukiTThasarIrA, tate NaM se vesamaNe rAyA assavAhiNiyAo paDiNiyatte samANe abhitaradvANije purise sadAveti ttA evaM va0- gacchaha NaM tumbhe devA0! dattassa dhUyaM kaNhasirIe attayaM devadattadAriyaM jubaraNyo mAriyattAe vareha jaivi ya sA sabarajasuMkA, tate NaM te ambhitaradvANijA parisA vesamaNaraNNA evaM buttA samANA haTTha0 karayala0 jAva paDhisuNati tA vhAyA jAva sukhapAvesAI saMparibuDA jeNeva dattassa gihe teNeva uvAgayA, tate NaM se datte satyavAhe te purise ejamANe pAsati ttA hava0 AsaNAo ambhuDeti ttA sattaTThapayAI abbhu(pacu gate AsaNeNaM uvanimaMteti ttA te purise Asatthe pIsatye suhAsaNavaragate evaM 10-saMdisaMtuNaM devANu0 kimAgamaNapaoyaNaM, tate NaM te rAyapurisA dattaM satyavAhaM evaM va0- amhe NaM devA0 tava dhUyaM kaNhasirIe attayaM devadattaM dAriyaM pusaNaMdissa juvaraNNo bhArivattAe paremo taM jati NaM jANasi devA0! juttaM cA pattaM vA salAhaNija vA sariso vA saMjogo tA dijau NaM devadattA bhAriyA pUsaNaMdissa juvaraNNo bhaNa devANu0 kiM dalayAmo sukaM ?, tate NaM se datte azmaMtaraTThANije purise evaM va0-etaM ceva NaM devANupiyA! mamaM suMkaM jaM vesamaNe rAyA mama dAriyANimitteNaM aNugiNhA te ThANejapurise viuleNaM puSphavatyagaMdhamattAlaMkAreNaM sakAreti ttA paDiksijeti, tate Na te ThANijapurisA jeNeva vesamaNe rAyA teNeva uvA0ttA vesamaNassa rapaNo etamaDhe nivedaMti, tate NaM se datte gAhAvatI aNNayA kayAI sohaNaMsi tihikaraNadivasaNakkhattamahattaMsi viulaM asaNaM0 uvakkhaDAveti tA mittanAti0 AmaMteti jAva pAyacchitte suhAsaNavaragate teNaM mitta0 saddhiM saMparikhaDe taM viulaM asaNaM AsAde0evaM ca NaM viharati jimitabhuttuttarAgate AyaMte. taM mittaNAi viulagaMdhapuSphajAvaalaMkAreNaM sakAreti tA devadattaM dAriyaM vhAyaM jAva vibhUsiyasarIraM purisasahassavAhiNiM sIyaM durUheti ttA subahumitta0 jApa saMparikhuDhe saciDDhIe jAva nAiyaraveNaM rohIDagaM Nagara majhamajheNaM jeNeva vesamaNaraNNo gihe jeNeva besamaNe rAyA teNeva uvAgacchati ttA karayala0 jAva vaddhAveti ttA vesameNaraNNo devadattaM dAriyaM uvaNeti, tate NaM se vesamaNe rAyA devadattaM dAriyaM uvaNItaM pAsittA haTTa viulaM asaNaM0 uvakkhaDAveti ttA mittanAti0 AmaMteti jAva sakAreti0 ttA pUsaNaMdikumAraM devadattaM dAriyaM ca paTTayaM dukhheti ttA seyApItehiM kalasehiM majAveti ttA karanevatthAI kareti ttA amgihoma kareti pUsaNaMdikumAraM devadattAe pANiM givhAveti, tate NaM se vesamaNe rAyA pRsaNaMdissa kumArassa devadattAe saviDDIe jAca kheNaM mahayA iiDhisakArasamudaeNaM pANiggahaNaM kAraveti ttA devadattAe ammApiyaro mitta0 jAva pariyaNaM ca viulaM asaNavatthagandhamalAlaMkAreNa ya sakAreti ttA paDivisajeti, tate gaM se pRsaNaMdikumAre devadattAe dAriyAe sadi uppi pAsAya. phuha battIsa uvageja jAva viharati, tate NaM se vesamaNe rAyA agNayA kayAI kAladhammuNA saMjutte nIharaNaM jAva rAyA jAe pusaNaMdI, tate gaM se 551 vipAkazrutAMgaM mansaws muni dIparabasAgara Page #19 -------------------------------------------------------------------------- ________________ pUsagaMdI rAyA sirIe devIe mAyAmate yAvi hotyA kallAkali jeNeva sirI devI teNeva uvA0 tA sirIe devIe pAyavadaNaM kareti satapAgasahassapAgehiM telehiM abhigAveti aDisuhAe maMsa tayA0 camma romamuhAe cauvihAe saMvAhaNAe saMvAhAveti surahiNA gandhavakaeNaM upahAveti nA tIhiM udaehiM majjAveti, taM0- usiNodaeNaM sIodaeNaM gandhodaeNaM, viulaM asaNaM0 bhoyAveti sirIe devIe pahAyAe jAya pAyapichattAe jAva jimiyabhutnuttarAgayAe tato pacchA pahAti vA muMjati kA urAlAI mANussagAI bhogabhogAI bhuMjamANe viharati, tate NaM tIse devadattAe devIe aNNayA kayAI puzvarattAvaratta kuTuMbajAgari0 ime eyArUve ajjhasthite. evaM khalu pUsaNaMdI rAyA sirIe devIe mAimase jAva viharati taM eeNaM vakkheveNaM no saMcAemi ahaM pUsaNaMdiNA raNNA saddhiM urA0 muMjamANI viharittae taM seyaM khalu mamaM siri deviM aggippaogeNa vA saltha visappaoeNa vA maMtapayogeNa vA jIviyAo vavarovettA pusaNaMdiNA raNNA saddhiM urA0 muMjamANIe viharittae evaM saMpeheti ttA sirIe devIe aMtarANi ya0 paDijAgaramANI2viharati, tate NaM sA sirI devI aNNayA kayAvi majatI(ma0bI)tA virahiyasayaNijjasi muhappasuttA jAyA yAvi hotthA imaM ca NaM devavattA devI jeNeva sirI devI teNeva uvAgacchati tA siriM devIM majjAvItaM virahiyasayaNijaMsi suhappasuttaM pAsati tA disAloyaM kareti tA jeNeva bhattaghare neNeva uvA0 tA lohadaMDaM parAmusati nA lohadaMDa tAveti tA tattaM samajotibhUtaM phulakiMsuyasamANaM saMDAsaeNaM gahAya jeNeba sirI devI teNeva unA0tA sirIe devIe avANaMsi pakkhiveti, tate NaM sA sirI devI mahatA sadeNaM ArasittA kAladhammuNA saMjuttA, tate NaM tIse sirIe devIe dAsaceDIo ArasiyasaI socA nisamma jeNeva sirI devI teNeva uvA0ttA devadattaM deviM tato avakamamANiM pAsaMti jeNeva sirI devI teNeva uvA0ttA siri devi nipANaM niceTuM jIvavippajadaM pAsaMti hA hA aho akajamitikaTu royamANIo0 jeNeva pUsaNaMdI. rAyA teNeva uvA0ttA pUsaNaMdirAyaM evaM ba0-evaM khalu sAmI ! sirI devI devadattAe devIe akAle ceva jIviyAo vavaroSiyA, tate NaM se pUsaNaMdI rAyA tAsiM dAsaceDINaM aMtie eyamajhu soccA nisamma mahayA mAtisoeNaM apphuNNe samANe parasuniyatteviva caMpagavarapAyave ghasatti dharaNIyalaMsi savaMgehiM saNNivaDite, tate NaM se pusaNaMdI rAyA muhattaMtareNaM Asatthe samANe bahahiM rAIsarajAvasatyavAhehi mitta jAya pariyaNeNa ya sardi royamANe sirIe devIe mahatA iDDhIsakArasamudaeNaM nIharaNaM kareti ttA Asurutte devadattaM deviM purisehiM gevhAveti ttA eteNaM vihANeNaM vajhaM ANAveti, taM evaM khalu gotamA! devadattA devI purA jAba viharati, devadattA NaM bhaMte ! devI ito kAlamAse kAlaM kiyA kahiM gacchihiti kahiM uvavajihiti?, gotamA! asItiM vAsAI paramAuM pAlayittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe uvavajihii saMsAro vaNassati tato aNaMtaraM uvavaTTittA gaMgapure gare haMsattAe pacAyAhiti se NaM tattha sAuNiehiM pahite samANe tatveva gaMgapure sevi0 bohI sohamme mahAvidehe sijjhihiti0,Nikkhevo / 29 // iti devadattAdhyayanaM 9 // jati NaM bhaMte ! samaNeNaM bhagavatA0 dasamassa ukkhebo| evaM khalu jambU ! teNaM kAleNaM0 vaddhamANapure NAmaM Nagare hotyA vijayavaDDhamANe ujjANe mANimahe jakkhe vijayamitte rAyA tattha NaM dhaNadeve nAma satyavAhe hotthA aDDhe0 piyaMgU bhAriyA aMjU dAriyA jAva sarIrA samosaraNaM parisA jAva paDigayA, teNaM kAleNaM0 jeTTe jAva aDamANe vijayamittassa raNNo gihassa asogavaNiyAe adUrasAmaMteNaM vIhavayamANe pAsati egaM ithiyaM sukkhaM bhukkhaM nimmaMsaM kiDikiDibhUyaM advicammAvaNaddhaM NIlasADagaNiyatvaM kaTThAI kaluNAI bIsarAI kRvamANiM pAsittA ciMtA taheva jAva evaM 30-sA NaM bhaMte ! itthiyA puSamave kA? vAgaraNaM-evaM khalu gotamA ! teNaM kAleNaM. iheva jaMbuddIve dIve bhArahe vAse iMdapure NAmaM Nagare tattha NaM iMdadatte rAyA puDhavIsirI NAmaM gaNiyA vaNNajo, tate NaM sA puDhavIsirI gaNiyA iMdapure Nagare bahave rAIsarajAvappabhiyao cuNNappaogehi ya jAva abhiogittA urAlAI mANussagAI bhogabhogAI bhuMjamANI viharati, tate NaM sA puDhavIsirI gaNiyA eyakammA0 subahaM pAva jAva samajiNittA paNatIsaM vAsasatAI paramAuM pAlayittA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkoseraittAe uvavaSNA, sANaM tao upaTTittA iheva vaddhamANe Nagare dhaNadevassa satthavAhassa piyaMgubhAriyAe kucchisi dAriyattAe uvavaNNA, tate NaM sA piyaMgubhAriyA NavaNhaM mAsANaM dAriyaM payAyA nAmaM aMjUsirI sesaM jahA devadattAe, tate NaM se vijae rAyA AsavA0 jaheba vesamaNadate taheva aMjUM pAsati NavaraM appaNo aTThAe vareti jahA tetalI jAva aMjUe dAriyAe saddhiM uppiM jAva viharati, tate NaM tIse aMjUe devIe aNNayA kayAI joNIsUle pAunbhUte yAvi hotyA, tate NaM se vijae rAyA koDubiyapurise saddAveti ttA evaM va0-gacchaha NaM tumbhe devANuppiyA ! badamANapure Nagare siMghA0 jAva evaM vayaha evaM khalu devANu0! vijaya0 aMjUe devIe joNisUle pAunbhUte jo NaM icchati vejo vA jAva ugroseMti tate NaM te bahave vejA ya0 imaM eyArUbaM0 socA nisamma jeNeva vijae rAyA teNeva uvA0 aMjUe devIe bahUhiM uppattiyAhiM0 buddhIhiM pariNAmemANA icchati aMjUe devIe joNisUlaM uksAmittae no saMcAeMti uvasAmittae0 tate NaM te bahave vejjA ya0 jAhe no saMcAeMti aMjUe devIe joNisUlaM ubasAmittae. tAhe saMtA taMtA paritaMtA jAmeva disaM pAumbhUtA tAmeva disaM paDigatA, tate NaM sA aMjU devI tAe veyaNAe abhibhUyA samANI sukkA mukkhA nimmaMsA kaTThAI kaluNAI vIsarAI vilapati, evaM khalu gotamA! aMjU devI purA0 jAba viharati, aMjU NaM bhaMte! devI io kAlamAse kAlaM kiccA kahiM gacchihiti kahiM uvavajihiti?, gotamA ! aMjU NaM devI nauI vAsAiM paramAuM pAlayittA kAlamAse kAlaM kizyA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavanjihii evaM saMsAro, jahA paDhame tahA yaI jAva vaNassatI sANaM tato aNaMtaraM umaTTittA sabaobhadde Nagare mayUrattAe pacAyAhiti, seNaMtatya sAuNiehiM vadhite samANe tatyeva sabaobhadde Nagare seTTikulaMsi puttattAe paJcAyAhiti, seNaM tattha ummuka0 tahArUvANaM therANaM aMtie kevalaM vohiM pujhihiti paJcajA sohamme, tato devalogAo AukkhaeNa0 kahiM gacchihiti kahiM uvavajihiti?, gotamA ! mahAvidehe jahA paDhame jAya sijjhihiti jAva aMtaM kaahiti| evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM duhavivAgANaM dasamassa ajhayaNassa ayamaDhe paM0, sevaM bhaMte !2 // 30 // iti aMjUsutAdhyayanaM 10 // iti prathamaH zrutaskaMdhaH1U teNaM kAleNaM0 rAyagihe Nagare guNasilae ceie sudhamme samosaDhe jaMcU jAva pajuvAsamANe evaM vayAsI-jai NaM bhaMte ! samaNeNaM jAva saMpatteNaM duhavivAgANaM ayamaDhe paM0suhavivAgANaM maMte ! samaNeNaM jAva saMpatteNaM ke aDhe paM0?, tate NaM se suhamme aNagAre jaMbU aNagAraM evaM va0 evaM khalu jaMbU ! samaNeNaM jAva saMpateNaM suhavivAgANaM dasa ajAyaNA paM0 taM0- subAhU bhahanaMdI ya, sujAe ya suvaasve| taheba jiNadAse ya, dhaNapatI ya mahaJcale // 3 // bhahanaMdI mahacaMde vrdtte| jati NaM bhaMte ! samaNeNaM jAva saMpatteNaM suhavivAgANaM basa ajma- (138) 552 vipAkazrutAMgaM, mareer-1 muni dIparatrasAgara Page #20 -------------------------------------------------------------------------- ________________ yaNA paM0 paDhamassagaM bhaMte ! ajAyaNassa suhavivAgANa jAva saMpatteNaM ke aTTe paM01, tate NaM se suhamme jaMbU aNagAraM evaM va0 evaM khalu jaMbU! terNa kAleNaM0 hatyisIse NAmaM Nagare hotthA rida0, tassa NaM hathisIsassa Nagaramsa bahiyA uttarapuracchime visImAge etya NaM puSphakaraMDae NAmaM ujjANe hotyA sahouya0, tatya Na kayavaNamAlapiyassa jakkhassa jakkhAyataNe hotyA dive0, tattha NaM hathisIse Nagare adINasattU nAmaM rAyA hotyA mahayA0, tassa rNa adINasattussa raNNo dhAriNIpAmokkhaM devIsahassaM orohe yAvi hotyA, tate NaM sA dhAriNI devI aNNayA kayAI taMsi tArisagaMsi vAsabhavarNasi sIhaM sumiNe0 jahA mehajammaNaM tahA bhANiyacaM subAhukumAre jAva alaMbhogasamatthaM yAvi jANeti ammApiyaro paMca pAsAyavaDaMsagasayAI kAreMti ambhuggaya0 bhavaNaM evaM jahA mahambalassa rapaNo NavaraM puSphacUlApAmokkhANaM paMcaNhaM rAyavarakaNNagasayANaM egadivaseNaM pANiM geNhAveti taheva paMcasaio dAo jAya uppi pAsAyavaragate phuDa0 jAya viharati, teNaM kAleNaM0 samaNe bhagavaM0 samosaraNaM0 parisA niggayA adINasattU nimgate jahA kuNie subAhUvi jahA jamAlI tahA raheNaM Niggate jAva dhammo kahiorAyA parisA ya paDigatA, tate NaM se subAhU kumAre samaNassa bhagavao. dhammaM socA nisamma haTTha0 uhAe jAva evaM vayAsI-sahahAmi NaM bhaMte ! nigathaM pAvayaNaM jahA NaM devANuppiyANaM aMtie bahave rAIsarajAva no khalu ahaM, ahaM NaM devA0 aMtie paMcANuvatiyaM sattasi. kkhAvatiyaM (duvAlasavihaM) gihidhamma paDivajAmi, ahAsuhaM0, mA paDibaMdha0, tate NaM se subAhu samaNassa0 aMtie paMcANudhatiyaM sattasikkhAvatiyaM gihidhamma paDivajati, tameva rahaM durUhati jAmeva0 disaM pA tAmeva0 paDigate, teNaM kAleNaM0 jeTTe aMtevAsI iMdabhUtI jAva evaM ka0- ahoNaM bhaMte! subAhukumAre iDhe iharUve kaMte. pie. maNuNNe0 maNAme some subhage piyadaMsaNe suruve bahujaNassaviya NaM bhaMte ! subAhU kumAre iDhe some0 sAhujaNassaviya gaM bhaMte ! subAhU kumAre ihe iharUye jAva suruve, subAhuNA bhaMte ! kumAreNaM imA eyAruvA urAlA mANusariddhI kiSNA laddhA kiNNA pattA kiNNA abhisamaNNAgayA ke vA esa AsI putrabhave ?.evaM khalu gotamA ! neNaM kAleNaM. iheba jaMbuddIve dIve bhArahe vAse hasthiNAure NAma Nagare hotyA riba0, tattha NaM hatSiNAure Nagare sumuhe NAma gAhAvatI aDDhe0, teNaM kAleNaM0 dhammaghosA NAmaM gherA jAtisaMpaNNA jAva paMcahi samaNasatehiM saddhiM saMparikhuDA putrANupUrSi caramANA gA0 haja jeNeva hatyiNApure Nagare jeNeva sahassaMbavaNe ujjANe teNeva uvA0ttA ahApaDirUvaM uggahaM u0 saMjameNaM tavasA appANaM bhAvemANA viharaMti, teNaM kAleNaM0 dhammaghosANaM therArNa aMtevAsI sudane nAmaM aNagAre urAle jAva lesse mArsamAseNaM khamamANe viharati, tate NaM se sudatte aNagAre mAsakhamaNapAraNagaMsi par3hamaporisIe sajjhAyaM kareti jahA gotamasAmI ja(ta)heva muhamme(dane) dhammaghose there Apucchati jAva aDamANe mumuhamsa gAhAvatissa gihaM aNapaviTe, tate NaM se sumuhe gAhAvatI sudattaM aNagAraM ejamANaM pAsati ttA hatuDhe AsaNAo abbhuTTeti pAyapIDhAo paJcokahati ttA pAuyAo omayati egasADiyaM utta0 sudattaM aNagAraM sattadRpayAI pacuggacchati tikkhutto AyA. hiNaM payAhiNaM karei ttA vaMdati namaMsati tA jeNeva bhattaghare teNeva uvAgacchati ttA sayahatyeNaM viuleNaM asaNapANa paDilAbhessAmIti tuTTe, tate NaM tassa sumuhassa gAhAvaissa teNaM dazvasudeNaM dAyagasuddheNaM paDigAhagasudeNaM tiviheNaM tikaraNasudeNaM sudatte aNagAre paDilAbhite samANe saMsAre parittIkate maNussAue nibaddhe gihaMsi ya se imAI paMca divAI pAunbhUtAI taM0-vasuhArA buTTA dasavaNNe kusume nivatite ceTukveve kate AhatAo devaduMdubhIo aMtarAvi. yaNaM AgAsaMsi aho dANamahodANaM puDhe ya0, hatthiNAure siMghADagajAvapahesu bahujaNo aNNamaNNassa evaM Aikkhai0 dhaNNe NaM devA0! sumuhe gAhAvatI jAva taM dhaNe NaM devANu sumuhe gAhAvaI, tate NaM se sumuhe gAhAvatI bahUI vAsasatAI AuyaM pAleti ttA kAlamAse kAlaM kiccA iheva hatyisIsae Nagare adINasattussa raNNo dhAriNIe devIe kucchisi puttattAe uvavaNNe, tate NaM sA dhAriNI devI sayaNijaMsi suttajAgarA 2 ohIramANI 2 taheva sIhaM pAsati sesaM taM va jAva uppi pAsAde viharati, taM evaM khalu gotamA ! subAhuNA imA eyArUvA maNussariddhI ladA0, pabhU NaM bhaMte ! subAhukumAre devANu0 aMtie muMDe bhavittA AgArAo aNagAriyaM pavaittae ?, haMtA pabhU, nate NaM se bhagavaM goyame samaNaM bhagavaM vaMdati namaMsati nA saMjameNaM tavasA appANaM bhAvemANe viharati, tate NaM se samaNe bhagavaM0 aNNayA kayAI hatyisIsAo NagarAo puSphagaujjANAo katavaNamAlajakvAyataNAo paDinA bahiyA jaNavayavi hAraM viharati, tate NaM se subAhU kumAre samaNovAsae jAte abhigayajIvAjIce jAva paDilAbhemANe viharati, tate NaM se subAhukumAre aNNayA kayAI cAuddasaTTamudiTTapuNNamAsiNIsu jeNeva posahasAlA teNeva uvA0ttA posahasAlaM pamajati ttA ubArapAsavaNabhUmi paDilehati ttA dambhasaMdhAragaM saMthAreDa dambhasaM0 durUhati aTThamabhattaM pageNhati posahasAlAe posahie aTThamabhattie posahaM paDijAgaramANe viharati, tae NaM tassa subAhussa kumArassa paJcaratnAvarata kAle dhammajAgariyaM jAgaramANassa ime etAruve ajjhasthite0 dhaNNA NaM te gAmAgarajAvasaNNivesA jattha NaM samaNe bhagavaM mahAvIre viharati, dhaNNA NaM te rAIsara je NaM samaNassa atie muMDA jAva pazyaMti, dhaNNA NaM te rAIsara0 je gaM samaNassa0 aMtie paMcANuvatiyaM jAva gihidhamma paDibajbaMti, dhaNNA gaM te rAIsara je NaM samaNassa0 aMtie dhammaM suNeti taM jai NaM samaNe bhagavaM mahAvIre purANupuSviM jAva dUijamANe ihamAgacchejA jAba viharijA tate NaM ahaM samaNassa0 aMtie muMDe bhavittA jAva pathaejA, te NaM samaNe bhagavaM mahAvIre subAhussa kumArassa imaM eyArUvaM ajjhatthiyaM jAva viyANittA puDANupurSika dUijamANe jeNeva hasthisIse Nagare jeNeva puSphagaujjANe jeNeva kayava. NamAlappiyassa jakkhassa jakkhAyataNe teNeva uvA0 ahApaDi0 umga0 saMjameNa jAva viharati parisA rAyA niggatA, tate NaM tassa subAhussa kumArassa taM mahayA. jahA paDhamaM tahA niggao dhammo kahio parisA rAyA paDigatA, tate NaM se subAhU kumAre samaNassa bhagavao0 aMtie dhamma socA nisamma haTTha0 jahA meho tahA ammApiyaro Apucchati NikkhamaNAbhiseo taheva jAva aNagAre jAte IriyAsamite jAva baMbhayArI, tute NaM se subAhU aNagAre sama. jassa bhagavao mahAvIrassa tahAruvANaM gherANaM aMtie sAmAiyamAiyAI ekArasa aMgAI ahijati ttA bahuhiM cautya tavovihANehiM appANaM bhAvettA bahUI vAsAiM sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM musittA saDhi bhattAI aNasaNAe chedittA AlohayapaDikaMte samAhiM patte kAlamAse kAlaM kicA sohamme kappe devattAe uvavaNNe, se NaM tato devaloyAo AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM aNataraM cayaM caittA mANusa viggahaM labhihiti' 553 vipAkazrutAMgaM, asama muni dIparatnasAgara Page #21 -------------------------------------------------------------------------- ________________ nA kevala cohiM vRjmihini nA nahArUvANaM gherANaM aMtie maMDe jAva pavaissati. se NaM tattha bahuI vAsAI sAmaNaM pAuNihini nA AloiyapaDikane samAhi0 kAlagane saNaMkamAre kappe devanAe ubavaNNe, se NaM nAo devaloyAo0 nato mANasaM pavanA babhaloe mANasaM mahAsukke mANussaM ANae0 tato mANussaM AraNe mANussaM sAhasiddhe, se NaM tano aNaMtaraM uccaTTittA mahAvidehe jAva aiDhAI jahA daDhapaniSNe sijjhihiti0, na evaM khala, jaMbU ! samaNeNaM jAva saMpaneNaM muhavivAgANaM paDhamamsa ajamayaNassa ayamaTTe pN0|31|| iti subAhukumArAdhyayanaM 1 // vitiyassa uktvevao, evaM khala jaMbU ! teNaM kAleNaM. usamapureNagare thUbhakaraMDe ujANe dhaNNo jakkho dhaNAvahI rAyA sarassatI devI sumiNadasaNaM kahaNa jammaNaM bAlanaNaM kalAo ya jovaNaM pANiggahaNaM dAo pAsAda bhogA ya jahA subAhussa navaraM bhanaMdI kumAre siridevIpAmokkhANaM paMca sayA. sAmissa samosaraNaM sAvagadhamma0 putrabhavapucchA mahAvidehe vAse puMDarIgiNI NagarI vijae kamAre jagavAhU titthaMgare paDilAbhite maNussAue vade iha uppaNNe, sesaM jahA suvAhussa jAva mahAvidehe sijjhihini cujjhihiti muJcihiti pariNivAhiti sabadukyANamanaM krehiti|| bhainandhadhyayanaM 2 // namamsa ukvevao. vIrapuraM NagaraM maNorame ujANe vIrakahamitne rAyA sirI devI mujAe kamAre balasiripAmokkhANaM paMca sayA sAmI samosaraNaM putrabhavapucchA usuyAre Nagare usamadate gAhAvanI pRSphaIte aNagAre paDika iha uppaNe jAva mahAvidehe sijjhihiniH|| sujAtAdhyayanaM 3 // cautyassa ukkhevo, vijayapuraM nagara naMdaNavaNaM ujANaM asogo jakkho vAsavadatte rAyA kavhA devI suvAsave kumAre bhahApAmokkhANaM paMca sayA jAva putrabhave kosaMbI NagarI dhaNapAle rAyA vesamaNabhahe aNagAre paDilAbhine ihaM uppaNNe jAva side // suvAsavAdhyayanaM 4 // paMcamassa uktvevajao, sogaMdhiyA NagarI NIlAsoge ujANe sukAlo jambo apaDihajo rAyA sukaNhA devI mahacaMda kumAre tassa arahadannA bhAriyA jiNadAso patto titthayarAgamaNaM jiNadAsapuzvabhavo majsamiyA NagarI meharaho rAyA sudhamme aNagAre paDilAbhite jAva side ||jindaasaadhyynN 5 // chaTThassa ukvevao, kaNagapuraM Nagara setAsoyaM ujANaM vIrabhaho ja. kyo piyacaMdo rAyA subhadA devI vesamaNe kumAre juba(50 ga)rAyA sirIdevIpAmokavANaM paMca sayA tisthagarAgamaNaM dhaNavatI juva(pra0 ga)rAyaputte jAba puddabhave maNivayA NagarI mitto rAyA saMbhUyavijae aNagAre paDilAbhite jAva side // dhanapanyadhyayanaM 6 // sattamassa ukvevajo, mahApuraM NagaraM rattAsogaM ujANa ratnapAo jakkho bale rAyA subhaddA devI mahabale kumAre rattavatIpAmokkhANaM paMca sayA nityagarAgamaNaM jAva puvabhavo maNipuraM NagaraM NAgadatte gAhA. vatI iMdada(ghaH pU) ne aNagAre paDilAbhite jAva side // mahAvalAdhyayanaM 7 // aTTamassa ukvevao, sughosaM gagaraM devaramaNaM ujANaM vIraseNo jakyo anuNo rAyA tatrAvatI devI bhahanaMdI kumAre siridevIpAmokkhANaM paMca sayA jAva puzvabhave mahAghose Nagare dhammaghose gAhAvatI dhammasIhe aNagAre paDilAbhite jAva siddhe // bhadranandyadhyayanaM 8 // Navamassa ukvevao, caMpA NagarI puNNabhaI ujANe puNNabhado jakvo itte rAyA ratavatI devI mahacaMde kumAre juva0 sirikanApAmokvANa paMca sayA jAva purabhavo tigicchI nagarI jinasattU rAyA dhammabirie aNagAre paDilAbhie jAba siddhe ||mhaacndraadhyynN 9 // jati NaM0 dasamassa ukvevao. evaM khalu jaMbU ! teNaM kAleNaM0 sAeyaM NAme Nagare hotthA uttarakRrU ujANe pAsamio jakyo mittaNaMdI rAyA sirikanA devI varadatte kumAre varaseNApAmokkhANaM paMca devIsayA titthagarAgamaNaM sAvagadhamma puvvabhavapacchA sayaduvAre Nagare vimalavAhaNe rAyA dhammamaI aNagAre ejamANaM pAsani nA paDillAbhite maNussAue nivaDhe uhaM uppaNNe, sesaM jahA subAhussa kumArassa ciMtA jAva pavajA. kappaMtario jAva saTTasiddha tato mahAvidehe jahA dRDhapaniNNe jAba sijijhahinikA evaM khala jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM muhavivAgANaM dasamassa ajAyaNassa ayamar3he pnnnnte| seva bhaMte !2 // 32 // varadattAdhyayanaM 10 // dvitiiyHshrutskNdhH|| vivAgamuyamsa do suyakvaMdhA duhavivAgo ya muhavavAgo ya, nattha duhavivAge dasa ajjhayaNA ekasaragA ipsamu ceva divasemu udisijati.evaM muhavivAge. sesaM jahA AyArassa // 33 // ii vivAgamuyamekkArasamaM aMga samanaM // ityArasazilyAyAmutkIrNa pAdalijapure zrIsidAdritalahaTTikAgatazrIvardhamAnajainAgamamaMdire ini mahAgopamahAmAhanamahAniyAMmakamahAsArthavAhacatukhizadatizayavaJcaramatIrthakarabhagavanmahAvIrazAsane zrIsudharmagaNadhara 1 AyazrIjambU 2 prabhava 3 zayyaMbhava 4 yazobhadra 5 saMbhUnivijaya 6 sthUlabhadra - suhasti 8 susthita bhupativada 9 iMdradinna 10 dina 11 siMhagiri 12 vajrambAmi 13 (caMdra) 14 Aryastha 15 puSyagiri 16 phalgumitra 17 dhanagiri 18 zivabhUti 19 bhadra 20 nakSatra 21 kha 22 nAga 23. jehiAi 24 viSNA 25 kAlakAcArya 26 saMpalita-bhadra 27vRddha 28 saMghapAlita 29 hasti 30 dharma 31 siMha 32 dharma 33 jammU 34 naMdika 35 dezigaNi 36 sthiragupta 37 kumAradharma 38 marIzvarapaTTaprabhAkarazrIdevarddhinamAzramaNaiH 39 pustakIkatAhatasidAnteSu zrIAcArAMgapabhRtInyekAdazAMgAnizodhitAni ca trikAlAbAdhitAvicchimaprabhAvazAlizrIjainasaudhaikastambhAyamAnazrIkoTikagaNavajIzAvAcAndrakalazvenAmbaralapogacchIyAcAyAMnandasAgaramariNA.zrIvIra2510 vikrama 2040 dazaka 1905 isu198znamavarSe ApAdakRSNapazAntimadivasa zanivAre zrIAgamoddhArakA cAryadevasya janmavAsare punrmudritaani|| TOPICDNPRANATIMATRAPaam 554 viSAkathanAMga anya -10 muni dIparanasAgara