________________
क
रिसकारपरक मे अधारणिज्जमिनिकट्टु जेणेव पुरिमताले नगरे जेणेव महच्चले राया तेणेव उवा० त्ता करयल० जात्र एवं व० एवं खलु सामी ! अभग्गसेणे चोरसे विसमदुग्गगहणं ठिते गहितमत्तपाणिए नो खलु से सका इ सुबहु एणावि आसवलेण वा हरिथबलेण वा जोहबलेण वा रहबलेण वा चाउरंगेपि उरंउरेणं गेव्हित्तते ताहे सामेण य भेद्रेण य उवप्पदाणेण य वीसंभमाणेउं पयत्ते यावि होत्या. जेत्रिय से अग्भितरगा. सीसगभमा भित्तनातिनियगसयणसंबंधिपरियणं च विपुलघणकणगरयणसंतसारसावतेज्जेणं भिंदति, अभग्गसेणस्स य चोरसे० अभिक्खणं २ महत्थाई महग्घाई महरिहाई रायारिहाई पाहुडाई पेसेति अभग्गसेणं च चोरसे वीसंभमाणेइ । १८ । तते गं से महब्बले राया अण्णया कयाई पुरिमवाले नगरे एवं महं महतिमहालयं कूडागारसालं करेति अणेगखंभसतसंनिविद्धं पासाईयं तते गं महच्चले राया अण्णया कयाई पुश्मिताले नगरे उस्सुकं जाव दसरतं पमोयं उग्घोसावेनि कोचियपुरिसे सहावेति ना एवं वः गच्छह णं तुच्भे देवाणु ! सालाडवीए चोरपडीए तत्थ णं तुष्भे अभग्गसेणं चोरसे : करयल जाव एवं व० एवं खलु देवा ! पूरिमताले नगरे महन्चलरस रण्णो उसके जाव दसरने पमोदे घोसितं किणं देवा! विउलं असणं पुप्फवत्थगंधमालंकारे य इहं हवमाणिजउ उयाहु सयमेव गच्छत्था ? तते णं कोटुंबियपुरिसा महच्चलरस रण्णो कर० जाव पुरिमतालाओं णगराओ पडि०ना णानिविकि हिं अद्धाणेहिं सुहेहिं वसहिपायरासेहिं जेणेव सालाडवी चोरपडी तेणेव उवा० अभग्गसेणं चोरसेणावति करयल० जाव एवं व० एवं खलु देवाणु ! पुरिमताले नगरे महब्बलस्स रण्णो उसके जाव उदाहु सयमेव गच्छित्था ? तते | अभग्गः चोरसे ते कोटुंबियपुरिसे एवं व० अहरणं देवाणु ० ! पुरिमतालं नगरं सयमेव गच्छामि, ते कोटुंबियपुरिसे सकारेति० पडिविसजेति तते णं से अभग्गसेणे चोरसे बहहिं मित्त० जाव परिवृडे पहाते जात्र पायच्छि सवालंकारविभूसिते सालाडवीओ चोरपडीओ पडिनिक्खमति ता जेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवा०ता करयल महम्बलं रायं जएणं विजएणं वद्धावेति ता महन्थं जाव पाहुडं उपणेति तते गं से महञ्चले राया अभग्गणस्स चोरसे० तं महत्थं जाव पडिच्छति अभग्गसेणं चोर सकारेति संमाणेति ता पडिविसजेति कूडागारसालं च से आवसहं दलयति तते णं से अभग्गसेणे चोरसेणावती महन्त्रलेणं रण्णा विसज्जिते समाणे जेणेव कूडागारसाला तेणेव उवागच्छति, तते णं से महनाले राया कोहुंत्रियपुरिसे सहावेति ता एवं वः गच्छह णं तुम्भे देवाणु ! विउलं असणं उवक्खडावेह त्ता तं विउलं असणं सुरं च सुबहं पुप्फवत्थगंधमहालंकारं च अभग्गसेणस्स चोरसे ० कूडागारसालाए उवणेह, तते णं ते कोडुंचियपुरिसा करयल० जाव उवर्णेति, तते णं से अभग्गसेणे चोरसेणावई बहूहिं मित्तः सद्धि संपरिवुडे पहाते जाव सवालंकारविभूसिए तं विउलं असणं सुरं चः आसाएः - पमते विहरति, तते णं से महम्बले राया कोचियपुरिसे सहावेति त्ता एवं व० गच्छह णं तुच्भे देवाणुः पुरिमतालस्स नगरस्स दुबाराई पिधेह ना अभासेणं चोरसेणावई जीवम्गाहं गेण्हह तां ममं उवणेह तते गं ने कोनिया करयल जान पडिसुर्णेति त्ता पुरिमतालस्स नगरस्स दुबाराई पिहँति अभग्गसेणं चोरसे० जीवग्गाहं गेव्हंति महम्बलस्स रण्णो उवर्णेति तते णं से महच्चले राया अभग्गसेणं चोरसेः एतेणं विहाणेणं वज्नं आणवेति एवं खलु गोतमा ! अभग्गसेणे चोरसेणावती पुरा जाव विहरति, अभग्गसेणे णं भंते! चोरसेणावती कालमासे कालं किवा कहिं गच्छदि कहिं उववज्जिहिति ? गोतमा ! अभग्गसेणे चोरसेः सनतीसं वासाई परमाउयं पालइत्ता अज्ञेय तिभागावसेसे दिवसे सूलभिण्णे कते समाणे कालगते इमीसे रयणप्पभाए पुढवीए उक्कोस नेरइएस उववज्जिहिति से णं ततो अनंतरं उबट्टित्ता एवं संसारो जहां पढमे जाव पुढवीए ततो उबट्टिना वाणारसीए नगरीए सूयरत्ताए पच्चायाहिति से णं तत्थ सोयरिएहिं जीवियाउ वबरोविए समाणे तत्येव वाणारसीए नगरीए सेट्ठिकुलंसि पुत्त ( प्र म ) ताए पञ्चायाहिति से णं तत्थ उम्मुक्कवालभावे एवं जहा पढने जाव अंतं काहिति । निक्खेवो । १९ ॥ इति अभ ग्गसेणज्झयणं ३ ॥ जति णं भंते!० चउत्थस्स उक्खेवो, एवं खलु जम्बू! तेणं कालेणं० साहंजणी णामं णगरी होत्था रिद्धस्थिमिय०, तीसे णं साहंजणीए बहिया उत्तरपुरच्छिमे दिसीभाए देवरमणे णामं उज्जाणे होत्या, तन्थ अमोहस्स जक्खस्स जक्खायतणे होत्था पुराणे०, तत्थ णं साहंजणीए जयरीए महचंदे नामं राया होत्या महता०, तस्स णं महचंदस्स रण्णो सुसेणे णामं अमचे होत्या सामदामभेयदंडनिग्गहसले, तत्थ णं साहंजणीए नगरीए सुदरिसणा णामं गणिया होत्या वण्णओ, तत्थ णं साहंजणीए णयरीए सुभद्दे नामं सत्थवाहे परिवसइ अड्ढे०, तस्स णं सुभहस्स सत्यवाहस्स भद्दा नाम भारिया होत्या अहीणः, तस्स णं सुभदस्स सत्थवाहम्स पुने महाए भारियाए अन्नए सगडे नाम दारए होत्या अहीण, तेणं कालेणं समणे भगवं महावीरे समोसढे परिसा राया य निग्गते धम्मो कहिओ परिसा पडिगया, तेणं काले समणस्स जेट्टे अंतेवासी जाव रायमग्गं ओगाढे, नृत्य णं हत्थी आसे पुरिसे० तेसिं च णं पुरिसाणं मज्झगतं पासति एगं सइत्थियं पुरिसं अवओडगबंधणं उकित्तकण्णनासं जाव उग्घोसणं चिंता तहेव जाय भगवं वागरेति एवं खलु गोतमा ! तेणं कालेणं इहेब जंबुद्दीचे दीवे भारहे वासे छगलपुरे णामं नगरे होत्था, तत्थ सीहगिरी णामं राया होत्था महयाः, तत्थ णं छगलपुरे नगरे छण्णिए णामं छागलिए परिवसति अड्डे अहम्मिए जाव दुप्पडियाणंडे, तस्स णं छण्णियस्स छागलियम्स बहवे अयाण य एल्याण य रोज्झाण य वसभाण य सस्याण य पसयाण य सूयराण व सिंघाण य हरिणाण य मऊराण य महिसाण य सतत्रदाण य सहस्सबद्वाण य जूहाणि वाडगंसि सणिरुदाई चिट्ठति, अण्णे य तत्थ बहवे पुरिसा दिष्णभइभत्तः बहवे अए य जाव महिसे य सारक्खेमाणा संगोवेमाणा चिद्वंति, अण्णे य से बहवे पुरिसा दिष्णभति बहवे अए य जाव महिसे य सयए ये सहस्सए य जीवियाओ ववरोविति त्ता मसाई कप्पणीकप्पियाई करेंति छण्णियस्स छागलियस्स उवर्णेति, अण्णे य से बहवे पुरिसा ताई बहुयाई अयमंसाई जाव महिसमंसाई तबएस य कवडीस य कंदृएस य भज्जणएस इंगालेस य तर्हेति य भजेति य सोडिंति य त्ता य रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, अप्पणावि य णं से उण्णियए छागलिए तेहि बहूहिं जयमंसेहि य जाव महिसमंसेहि य सोहि य तलिएहि य भजिएहि य सुरं च० आसादेमाणे विहरति, तते गं से छण्णिए छागलिए एयकम्मे० सुबहु पावकम्मं कलिकलुसं समजिणित्ता सत्तवाससयाई परमाउं पालइत्ता कालमासे कालं किया चउत्थीए पुढवीए उक्कोसेणं दससागरोवमठितीएस णेरइएस णेरइयत्ताए उववण्णे । २० । तते णं सा वस्स सुभद्दस्स सत्यवाहस्स भद्दा भारिया जाव णिदुया ५४५ विपाकश्रुतांगं, मत्स्यणे- ४
•
मुनि दीपरत्नसागर