________________
जाव झियासि?, तते णं सा सामा देवी सीहसेगेण रष्णा एवं वुत्ता समाणा उप्फणउष्फणियं सीहसेणं रायं एवं व० एवं खलु सामी! ममं एकूणपंच सवत्तीसयाणं एक्कृणपंच माईसयाइं इ०० ल० स० अण्णमणं सहावेंति त्ता एवं व० एवं खलु सी०रा०सा० दे०म० अम्हाणं घृयाओ णो आढा. जाव अंतराणि पडि विहरंति, तं ण णजति भीया जाब झियामि, तते णं से सीहसेणे राया सामं देविं एवं 4०-मा णं तुमं देवा ! ओहत जाव नियाहि अहं गं तहा घत्तिहामि जहा णं तव नत्यि कत्तोवि सरीरस्स आचाहे वा पवाहे वा भविस्सतित्तिक१ ताहिं इटाहिं समासासेति ततो पडिनिक्खमति त्ता कोटुंबियपुरिसे सदावेति त्ता एवं व०- गच्छहणं तुम्मे देवाणु०! सुपइट्ठस्स नगरस पहिया एणं महं कडागारसालं करेह अणेगखंभ० पासा एयम8 पब, तते गं ते कोइंबियपुरिसा करतल जाव पडित्ता सुपहद्वियनगरस्स बहिया पचस्थिमे दिसीभागे एग महं कडागारसालं जाव करेंति अणेग० पासा० जेणेव सीहरू राया तेणेव उवा त्ता तमाणत्तियं पच्च०, तते णं से सीहसेणे राया अण्णया कयाई एगुणगाणं पंचण्हं देवीसयाणं एगृणाई पंच माइसयाई आमंतेति, तते णं तासिं एगुणगाणं पंचव्हं देवीसयाणं एगणाई पंच माइसयाई सीहोणेणं रण्णा आमंतियाई समाणाई सवालंकारविभूसिताई जहाविभवेणं जेणेव सुपइट्टे नगरे जेणेव सीह राया तेणेव उवागच्छंति, तते णं से सीहसेणे राया एगूणगाणं पंचदेवीसयाणं एगणगाणं पंचमाइसयाणं कुडागारसालं आवसहं दलयति, तते णं से सीहसेणे राया कोडुंबियपुरिसे सदावेति त्ता एवं व०-गच्छह णं तुम्भे देवा० विउलं असणं० उवणेह, सुबहुं पुष्फवत्यगंधमलालंकारं च कूडागारसाल साहह, तते गं ते कोडुपिया तहेव जाव साहरंति, तते णं तासि एगृणगाणं पंचव्हं देवीसयाणं एगुणगाइं पंच माइसयाई जाव सवालंकारविभूसियाइं तं विपुलं असणं० सुरं च० आसादेमाणाई गंधवेहि य नाडएहि य उवगिजमाणाई २ विहरंति, तते णं से सीहतेणे राया अइढरत्तकालसमयंसि बहुहिं पुरिसेहिं सदि संपरिखुडे जेणेव कुडागारसाला तेणेव उवागच्छति त्ता कूडागारसालाए दुवाराई पिहेति त्ता कुडागारसालाए सवतो समंता अगणिकार्य दलयति तते गं तासि एगुणगाणं पंचण्हं देवीसयाणं एगुणगाई पंच माइसयाई सीह रण्णा आलीवियाई समाणाई रोयमाणाई० अत्ताणाई असरणाई कालयम्मुणा संजुत्ताई, तते णं से सीहसेणे राया एयकम्मे सुबहुं जाव समजिणित्ता चोत्तीसं वाससयाई परमाउं पाल. यित्ता कालमासे कालं किया लट्ठीए पुढवीए उकोसबावीससागरोचमद्वितीएसु उववण्णे, सेणं तओ अणंतरं उबहित्ता इहेव रोहीडएणगरे दत्तस्स सत्यवाहस्स कण्हसिरीए भारियाए कुग्छिसि दारियत्ताए उववण्णे, तते णं सा किष्टसिरी णवण्हं मासाणं जाव दारियं पयाया सुकुमालसुरूवं, तते गं तीसे दारियाए अम्मापितरो निवत्तवारसाहियाए विउलं असणं जाव मित्त नामधेजं करेंति होउ णं दारिया देवदत्ता नामेणं, तते गं सा देवदत्ता पंचधाईपस्गिहीया जाव परिवड्दति, तते णं सा देवदत्ता दारिया उम्मकबालभावा जोधणेणं रूवेणं लावण्णेणं जाव अतीव उकिट्टा उक्किट्टसरीरा जाया यावि होत्या, तते णं सा देवदत्ता दारिया अण्णया कयाई व्हाया जाव विभूसिया खुजाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणी विहरति, इमं च णं वेसमणदत्ते राया हाते जाव विभूसिते आसं दुरूहति त्ता बहूहिं पुरिसेहिं सदिं संपरिखुडे आसवाहणियाए णिजायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं वीतीवयति, तते णं से वेसमणे राया जाय वीतीवयमाणे दारियं उप्पिं आगासतलगंसि जाव पासति त्ता देवदत्ताए दारियाए रूवेण य जोशणेण य लावण्णेण य जायविम्हए कोढुंबियपुरिसे सहावेतित्ता एवं व०कस्स णं देवाणुप्पिया ! एसा दारिया किंच नामधिजेणं, तते णं ते कोडुंबिया वेसमणरायं करतलक एवं व० एस णं सामी ! दत्तस्स सत्थवाहस्स धूया कण्हसिरीए मारियाए अत्तया देवदत्ता णामं दारिया रुवेण य जोधणेण य लावण्णेण य उकिट्ठा उकिट्ठसरीरा, तते णं से वेसमणे राया अस्सवाहिणियाओ पडिणियत्ते समाणे अभितरद्वाणिजे पुरिसे सदावेति त्ता एवं व०- गच्छह णं तुम्भे देवा०! दत्तस्स धूयं कण्हसिरीए अत्तयं देवदत्तदारियं जुबरण्यो मारियत्ताए वरेह जइवि य सा सबरजसुंका, तते णं ते अम्भितरद्वाणिजा परिसा वेसमणरण्णा एवं बुत्ता समाणा हट्ठ० करयल० जाव पढिसुणति ता व्हाया जाव सुखपावेसाई संपरिबुडा जेणेव दत्तस्स गिहे तेणेव उवागया, तते णं से दत्ते सत्यवाहे ते पुरिसे एजमाणे पासति त्ता हव० आसणाओ अम्भुडेति त्ता सत्तट्ठपयाई अब्भु(पचु गते आसणेणं उवनिमंतेति त्ता ते पुरिसे आसत्थे पीसत्ये सुहासणवरगते एवं १०-संदिसंतुणं देवाणु० किमागमणपओयणं, तते णं ते रायपुरिसा दत्तं सत्यवाहं एवं व०- अम्हे णं देवा० तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पुसणंदिस्स जुवरण्णो भारिवत्ताए परेमो तं जति णं जाणसि देवा०! जुत्तं चा पत्तं वा सलाहणिज वा सरिसो वा संजोगो ता दिजउ णं देवदत्ता भारिया पूसणंदिस्स जुवरण्णो भण देवाणु० किं दलयामो सुकं ?, तते णं से दत्ते अश्मंतरट्ठाणिजे पुरिसे एवं व०-एतं चेव णं देवाणुपिया! ममं सुंकं जं वेसमणे राया मम दारियाणिमित्तेणं अणुगिण्हा ते ठाणेजपुरिसे विउलेणं पुष्फवत्यगंधमत्तालंकारेणं सकारेति त्ता पडिक्सिजेति, तते ण ते ठाणिजपुरिसा जेणेव वेसमणे राया तेणेव उवा०त्ता वेसमणस्स रपणो एतमढे निवेदंति, तते णं से दत्ते गाहावती अण्णया कयाई सोहणंसि तिहिकरणदिवसणक्खत्तमहत्तंसि विउलं असणं० उवक्खडावेति ता मित्तनाति० आमंतेति जाव पायच्छित्ते सुहासणवरगते तेणं मित्त० सद्धिं संपरिखडे तं विउलं असणं आसादे०एवं च णं विहरति जिमितभुत्तुत्तरागते आयंते. तं मित्तणाइ विउलगंधपुष्फजावअलंकारेणं सकारेति ता देवदत्तं दारियं व्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहेति त्ता सुबहुमित्त० जाप संपरिखुढे सचिड्ढीए जाव नाइयरवेणं रोहीडगं णगर मझमझेणं जेणेव वेसमणरण्णो गिहे जेणेव बेसमणे राया तेणेव उवागच्छति त्ता करयल० जाव वद्धावेति त्ता वेसमेणरण्णो देवदत्तं दारियं उवणेति, तते णं से वेसमणे राया देवदत्तं दारियं उवणीतं पासित्ता हट्ट विउलं असणं० उवक्खडावेति त्ता मित्तनाति० आमंतेति जाव सकारेति० त्ता पूसणंदिकुमारं देवदत्तं दारियं च पट्टयं दुख्हेति त्ता सेयापीतेहिं कलसेहिं मजावेति त्ता करनेवत्थाई करेति त्ता अम्गिहोम करेति पूसणंदिकुमारं देवदत्ताए पाणिं गिव्हावेति, तते णं से वेसमणे राया पृसणंदिस्स कुमारस्स देवदत्ताए सविड्डीए जाच खेणं महया इइढिसकारसमुदएणं पाणिग्गहणं कारवेति त्ता देवदत्ताए अम्मापियरो मित्त० जाव परियणं च विउलं असणवत्थगन्धमलालंकारेण य सकारेति त्ता पडिविसजेति, तते गं से पृसणंदिकुमारे देवदत्ताए दारियाए सदि उप्पि पासाय. फुह बत्तीस उवगेज जाव विहरति, तते णं से वेसमणे राया अग्णया कयाई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाए पुसणंदी, तते गं से ५५१ विपाकश्रुतांगं मन्सws
मुनि दीपरबसागर