________________
13याई मयकिच्चाई करेति, तते णं ते बहवे राईसरजावसत्यवाहा उदायणं कुमार महया रायाभिसेगेणं अभिसिंचंति, ततेणं से उदायणे कुमारेराया जाते मया०, तते णं से वहस्सतिदते दारए उदायणस्स रण्णो पुरोहियकम्मं करेमाणे
सबहाणेसु सबभूमियासु अंतेउरे य.दिण्णवियारे जाते यावि होत्था, तते णं से वहस्सतिदत्ते पुरोहिते उदायणस्स रपणो अंतेउरं बेलासु य अवेलासु य काले य अकाले य राओ य बियाले य पविसमाणे अण्णया कयाई पउमावतीए देवीए सद्धि संपलग्गे यावि होत्या, पउमावतीए देवीए सद्धिं उरालाई० भुंजमाणे विहरति, इमं च णं उदायणे सया पहाए जाव विभूसिते जेणेच पउमावती देवी तेणेव उवा० त्ता चहस्सतिदत्तं पुरोहितं पउमावतीए देवीए सदि उरालाई० मुंजमाणे पासति त्ता आसुरुते तिवलियं भिउडि साहटु बहस्सतिदत्तं पुरोहितं पुरिसेहिं गिण्हावेति त्ता जाव एतेणं विहाणेणं बज्ज्ञ आणवेति, एवं खलु गोतमा! चहस्सतिदत्ते पुरोहिते पुरा पोराणाणं जाब विहरति, बहस्सतिदत्ते णं भंते ! दारए पुरोहिते इओ कालगते समाणे कहिं गच्छिहिति कहिं उववजिहिति?, गोतमा ! बहस्सतिदत्ते णं दारए पुरोहिते चउसढेि वासाई परमाउं पालयित्ता अजेब तिभागावसे दिवसे सूलभिण्णे कते समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए० संसारो तहेव पुढवी, ततो हत्थिणाउरे णगरे मियत्ताए पचायाइस्सति, से णं तत्वं वाउरिएहिं वहिते समाणे तत्थेव हत्थिणाउरे णगरे सेट्टिकुलंसि पुत्तत्ताए० चोही०सोहम्मे० महावि. देहे सिज्झिहितिकाणिक्खेवो ।२४॥ इति बृहस्पतिदत्ताध्ययनं ५॥ जति णं भंते ! छट्ठस्स उक्खेवो। एवं खलु जंचू ! तेणं कालेणं महुरा णगरी भंडरी उजाणे सुदरिसणे जक्खे सिरिदामे राया बंधुसिरी भारिया पुत्ते णंदिवद्धणे णाम कुमार अहीण. जाव जुवराया, तस्स सिरिदामस्स सुबधूनाम अमच हात्था सामदड०, तस्स ण सुबधुस्स अम्
तापुत्त णामदारए हात्या अहाण०,तस्स ण सिरिदामस्स रण्णा चित्ते णाम अलंकारिएहत्यिा, सिरिदामस्स रपणो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु सबभूमियासु य अंतेउरेय दिण्णवियारे यावि होत्या, तेणं कालेणं० सामी समोसढे परिसा राया य निम्गओ जाव परिसा पडिगया, तेणं कालेणं० समणस्स जेट्टे जाब रायमगं ओगाढे तहेव हत्थी आसे पुरिसे तेसिं च णं पुरिसाणं मझगयं एग पुरिसं पासति जाव नरनारीसंपरिबुद्ध, सते णं तं पुरिसं रायपुरिसा बच्चरंसि तत्तंसि अओमयसि समजोइभूयसिंहासणंसि निवेसावेति तयाणंतरं च णं पुरिसाणं मझगयं बहूहिं अयोकलसेहिं तत्तेहिं समजोइभूतेहिं अप्पेगइएहिं तंबभरिएहिं अप्पे० तउयभरिएहिं अप्पे० सीसगभरिएहिं अप्पे कलकलभरिएहिं अप्पे० खारतेलभरिएहिं महया महया रायाभिसेएणं अभिसिंचंति तयाणंतरं च णं तत्तं अओमयं समजोतिभूयं अओमयं संडासएणं गहाय हारं पिणदंति तयाणंतरं च णं अवहारं जाव पट्ट मउडं चिंता तहेव जाव वागरेति, एवं खलु गोतमा ! तेणं कालेणं. इहेब जंबुद्दीवे दीवे भारहे वासे सीहपुरे णामं णगरे होत्था रिद्ध०, तत्थ णं सीहपुरे णगरे सीहरहे णामं राया होत्या, तस्स णं सीहरहस्स रपणो दुजोहणे नामं चारगपाले होत्था अधम्मिए जाच दुप्पडियाणंदे, तस्सणं दुजोहणस्स चारगपालस्स इमे एयारूवे चारगभंडे होत्या, तस्स णं दुजोहणस्स चारगपालस्स बहवे अयकुंडीओ अप्पेगतियाओ तंबभरियाओ अप्पे तउयभरियाओ अप्पे० सीसगभरियाओ अप्पे० कलकलभरियाओ अप्पे खारतेइमरिया चिट्ठति, तस्स णं दुजोहणस्स चारग वहवे उट्टियाओ आसमुत्तभरियाओ अप्पे हत्यिमुत्तभरियाओ अप्पे० उद्दमुत्तमरियाओ अप्पे० गोमुत्तभरियाओ अप्पे० महिसमुत्तभरियाओ अप्पे० अयमुत्तभारियाओ अप्पे० एलमुत्तमरियाओ बहुपडिपुण्णाओ चिट्ठति, तस्स णं दुजोहणस्स चारगपालस्स चढे हत्थंदुयाण य पायंदुयाण य हडीण य नियलाण य संकलाण य पुंजा निगरा य सण्णिक्खित्ता चिटुंति, तस्स णं दुजोहणस्स चारगपालस्स बहवे वेणु. लयाण य वेत्तलयाण य चिंचाछियाण य कसाण य वायरासीण य पुंजा णिगरा चिटुंति, तस्स णं दुज्जोहणस्स चा० बहवे सिलाण य लउडाण य मुग्गराण य कणंगराण य पुंजा णिगरा चिट्ठति, तस्स णं दुजोहणस्स बहवे तंतीण य वरत्ताण य वागरजण य वालरज्जण य सुत्तरजण य पुंजा णिगरा य संनिक्खित्ता चिटुंति, तस्स णं दुजोहणस्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताण य कलंचचीरपत्ताण य पुंजा गिरा चिट्ठति, तस्स णं तुज्जोहणस्स चारग बहवे लोहखीलाण य कडसकराण य चम्मपहाण य अन्ताण य पुंजा णिगरा चिटुंति, तस्सणं दुजोहणस्स चारग बहवे सूईण य डंभणाण य कोहिलाण य पुंजा णिगरा चिट्ठति, तस्स णं दुजोहणस्स चारगबहवे सत्याण य पिप्पलाण य कुहाडाण य नहछेयणाण य दब्भाण य पुजा णिगरा चिट्ठति, तते णं से दुज्जोहणे चारगपाले सीहरहस्स रण्णो बहवे चोरे य पारदारिए य गंठिभेदे य रायावगारी य अणधारए य चालघाती य वीसंभघाती य जूतिकारे य खंडपट्टे य पुरिसेहिं गेण्हावेति त्ता उत्ताणए पाडेति त्ता लोहदंडेणं मुहं विहाडेति त्ता अप्पेगतिए तत्ततंचं पजेति अप्पेगतिए तउयं पजेति अप्पेगतिए सीसगं पजेति अप्पे० कलकलं प० अप्पे खारतेई प० अप्पेगतियाणं तेणं
चेव अभिसेगं करेति अप्पे० उत्ताणे पाडेति त्ता आसमुत्तं पजेति अप्पे० हत्यिमुत्तं पजेति जाव एलमुत्तं पजेति अप्पे० हेडामुहे पाडेति छलछलस्स चमावेति ता अप्पेगतियाणं तेणं चेव ओवीलं दलयति अप्पे हत्थंदुयाहि बंधाप्र वेइ अप्पे० पायंदुयाहि अप्पे० हडिबंधणं करेति अप्पे नियलबंधणं करेति अप्पे० संकोडियमोडियए करेति अप्पे० संकलबंधणे करेति अप्पे० हत्यछिण्णए करेति जाव सत्योवाडिए करेति अप्पे० वेणुलयाहि य जाव वायरासीहि
य(प० पहरणातिहि य) हणावेति अप्पे० उत्ताणए कारवेति उरे सिलं दलावेति त्ता लडलं छुभावेति त्ता पुरिसेहिं उकंपावेति अप्पे तंतीहि य जाव सुत्तरजूहि य हत्थेसु य पादेसु य बंधावेति अगडंसि उचूलं बोलगं पजेति अप्पे० कि असिपत्तेहि य जाव कलंबचीरपत्तेहि य पच्छावेति खारतेड़ेणं अभिगावेति अप्पेगतियाणं णिडालेसु य अवसु य कोप्परेसु य जाणूस य खलुएसु य लोहकीलए य कडसकराओ य दवावेति अलिए भंजावेति अप्पेगतियाणं सूईओ
य दंभणाणि य हत्थंगुलियासु पायंगुलियासु य कोहिाउएहिं आओडावेति त्ता भूमिं कंडूयावेति अप्पे० सत्थएहि य जाव नहच्छेदणएहि य अंगं पच्छावेइ दब्भेहि य कुसेहि य उत्तचम्मे(ब)हि य वेढावेति आयवंसि दलयति त्ता सुक्खे समाणे चडचडस्स उप्पाडेति, तते णं से दुजोहणे चार० एयकम्मे सुबहुं पावं समजिणित्ता एगतीसं वाससताई परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढपीए उकोसेणं बावीससागरोवमट्टितीएम नेरइएसु नेरहयत्ताए उववष्णे ।२५। से णं ततो अणंतरं उपद्वित्ता इहेव महुराए णयरीए सिरिदामस्स रचो बंधुसिरीए देवीए कुच्छिंसि पुमत्ताए उववण्णे, तते णं बंधुसिरी नवण्ह मासाणं बहुपडिपुण्णाणं जाव दारगं पयाया, तते णं तस्स दारगस्स ५४७ विपाकश्रुतांगं, अन्य
मुनि दीपरत्नसागर