________________
अम्मापितरो णिश्वत्ते चारसाहे इमं एयारूवं णामधैज्वं करेंति होउ णं अम्हं दारगे णंदिसेणे नामेणं, तते गं से गंदिसेणे कुः पंचधातीपरिवृडे जाव परिवड्ढति, तते गं से गंदिसेणे कुमारे उम्मुकबालभावे जाव विहरति जाव जुवराया जाते याच होत्या, तते णं से मंदिसेणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीविताओ ववरोवित्तए सयमेव रज्ज सिरिं कारेमाणे पालेमाणे विहरित्तए, तते गं से मंदिसेणे कुमारे सिरिदामस्स रण्णो बहुणि अंतराणि य छिद्दाणि य विरहा (वरा) णि य पडिजागरमाणे विहरति, वते णं से णंदिसेणे कुमारे सिरिदामस्स रण्णो अंतरं० अलभमाणे अण्णया कयाई चित्तं अलंकारिय सहावेति ता एवं व० तुमं णं देवाणु सिरिदामस्स रण्णो सवट्ठाणे सवभूमिसु अंतेउरे य दिण्णवियारे सिरिदामस्स रण्णो अभिक्खर्ण अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुमं देवाणुप्पिया! सिरिदामस्स रण्णो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तष्णं अहं तुमं अदरजियं करिस्सामि तुम अम्हे हिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि तते गं से चित्ते अलंकारिए णंदिसेणस्स कुमारस्स वयणं एयमहं पडिसुणेति, तते णं तरस चित्तस्स अलंकारियस्स इमे एयारूये जाव समुप्पचित्थाजति णं ममं सिरिदामे राया एयमहं आगमेति तते णं ममं ण णज्जति केणई असुभेणं कुमारेणं मारिस्सतित्तिकट्टु भीए जेणेव सिरिदामे राया तेणेव उवा० त्ता सिरिदामं राय रहस्सियं करयल० जाय एवं ब० एवं खलु सामी ! दिसेणे कुमारे रज्जे जाय मुच्छिते इच्छति तुम्भे जीविताओ ववशेवेत्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरितए, तते णं से सिरिदामे राय चित्तस्स अलंकारियस्स अंतिए एयमहं सोचा निसम्म आसुरुते जाव साह दिसेणं कुमारं पुरिसेहिं सद्धिं गेव्हावेति ता एएणं विहाणेणं वज्झं आणवेति, तं एवं खलु गोतमा ! णंदिसेणे पुत्ते जाव विहरति णं दिसेणे कुमारे इओ चुते कालमासे कालं किच्चा कहिं गच्छहिति कहिं उपवज्जिहिति ?, गोतमा ! दिसे कुमारे सद्धिं वासाई परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेब ततो हत्थिणाउरे नगरे मच्छत्ताए उबवण्णे, से णं तत्थ मच्छिएहिं वहिते समाणे तत्थेव सिट्टिकुले चोही बोहम्मे महाविदेहे ० सिज्झिहिति०, एवं खलु जम्बू ! णिक्खेवो छट्टस्स अज्झयणस्स अयमट्टे पण्णत्तेत्तित्रेमि । २६ ॥ इति नन्दिसेणज्झयणं ६ ॥ जति णं भंते! उक्खेवो सत्तमस्स, एवं खलु जम्बू ! तेणं कालेणं० पाइलिसंडे नगरे वणसंडे नाम उज्जाणे उंबरदत्तो जक्खो, तत्थणं पाडलिसंडे णगरे सिद्धत्ये राया, तत्थ णं पाडलिसंडे सागरदत्ते सत्थवाहे होत्था अड्ढे ०, गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंचरदत्ते नामं दारए होन्था अहीण, ते काले० (प्र० समणस्स भगवओ) समोसरणं जाव परिसा पडिगता, वेणं कालेणं० भगवं गोतमे तहेव जेणेव पाडलिसंडे णगरे तेणेव उवा० पाडलिसंडं नगरं पुरच्छिमिलेणं दारेणं अणुष्पविसति तत्थ णं पासति एवं पुरिसं कच्छु कोढियं दओयरियं भगंदरियं अरिसि ं कासिद्धं (प्र० घासिहं) सोसिहं सासि (सोगि) स्यमुहं सूयहत्थं सूयपायं सडियहत्यगुंलियं सडियपायंगुलियं सडितकण्णनासियं रसियाए य पूएण य विविधिविंत वणमुह कि• मिउत्तयंत पगलंतपूयरुहिरं लालापगलंत कण्णणासं अभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्टाई करुणाई वीसराई कूपमाणं मच्छियाचडगर पहगरेणं अणिजमाणमग्गं फुट्टहडाह इसी दंडिखंड निवसणं खंड खंडघडत्थगयं गेहे २ देहंवलियाए वित्ति कप्पेमाणं पासति त्ता तदा भगवं भत्तपाणं जालोएति भत्तपाणं पडिदंसेति त्ता समणेणं अग्भणुण्णाते जाव चिलमिव पन्नगभूतेणं अप्पाणेणं आहारमाहारेइ संजमेणं नवसा अप्पा भावेमाणे विहरति, तते गं से भगवं गोतमे दोचंमि छुट्टक्खमणपारणगंसि पढमाए पोरिसीए जाव पाडलिसंडं नगरं दाहिणिणं दुवारेणं अणुप्पविसति तं चैव पुरिसं पासति कच्छुद्धं तहेब जाव संजमे० विहरति, तते णं से गोतमे तमि छट्ट० तहेव जाव पच्चत्थिमिद्वेणं दुवारेणं अणुपविसमाणे तं चैव पुरिसं कच्छु० पासति चोत्थछट्ट• उत्तरेण० इमे अज्झथिए- समुप्पण्णे-अहो णं इमे पुरिसे पुरा पोराणाणं जाब एवं ब० एवं खलु अहं भंते! छहस्स पारणयंसि जाव रियंते जेणेव पाडलिसंडे तेणेव उवा० त्ता पाडलि० पुरच्छिमिलेणं दारेणमणुष्पविद्वे तत्थ णं एवं पुरिसं पासामि कच्छु जाव कप्पेमाणं तं अहं दोचंमि छ० पारणगंसि दाहिणि दारे तहेब तचमि छः पञ्चत्थिमेण तब तं अहं चउत्थे छट्ट० पारणे उत्तरदारेण अणुपविसामि तं चैव पुरिसं पासामि कच्छु जाव वित्ति कप्पेमाणे विहरति, चिंता ममं पुत्रभवपुच्छा वागरेति एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीने भारहे वाले विजपुरे णामं णगरे होत्था रिद्ध०, तत्थ णं विजयपुरे नगरे कणगरहे णामं राया होत्या०, तस्स णं कणगरहस्स रण्णो घण्णंतरी णामं वेजे होत्था अहंगा उदपाढए तं०-फोमारभिचं सलागे (प्र० सालगे) सहहते कायतिगिच्छा जंगोले भूयवेजे रसायणे वाजीकरणे सिवहत्ये सुहहत्ये लहुहत्थे, तते णं से घण्णंतरी वेजे विजयपुरे नगरे कणगरहस्स रण्णो अंतेउरे य अण्णेसिं च चहूणं राईसर० जाव सत्थवाहाणं अण्णेसिं च वहणं दुम्बलाण य गिलाणाण य वाहियाण य रोगियाण यसणाहाण य अणाहाण य समणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाई उवदिसति अप्पे० कच्छममं० अप्पे० गाहमं० अप्पे मगरमं० अप्पे० सुसुपारमं० अप्पे० अयमंसाई एवं एलरोज्झस्यरमिगससयगोमहिसमंलाई अप्पे तित्तिरमंसाई अप्पे० वट्ट० कलाचक० कवोत० कुकुडमयूर० अण्णेसिं च बहूणं जलयरथलयरखहयरमादीणं मंसाई उबदंसेति अप्पणावि य णं सेतरी जे तेहि बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य० अण्णेहिं बहूहि य जलयरथलयरखहयरमंसेहि य मच्छरसेहि य जाव मयूररसेहि य सोलहिं तलिएहिं भजिएहि य सुरं च० आसाएमाणे विहरति, तते गं से घण्णंतरी वेजे एयकम्मे सुबहु पावकम्मं समजिणित्ता बत्तीसं वाससवाई परमाउं पाठयित्ता काठमासे कालं किया छट्टीए पुढवीए उक्कोलेणं बावीससागरोत्रम उबवण्णे, तते णं सा गंगदत्ता भारिया जाब जिंदुया यावि होत्या जाता २ दारगा विणिधायमात्रांति, तते णं तीसे गंगदत्ताए सत्थवाहीए अण्णया कयाई पुवरत्तावरत्तः कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिएः समुप्पण्णे एवं खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूई वासाइं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरामि णो चेव णं अहं दारगं वा दारियं वा पयामि तं घण्णाओ णं ताओ अम्मयाज सपुण्णाओं कयत्थाओ कयलक्खणाओ सुलदे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मण्णे नियमकुच्छिसंभूयाई थणदुद्धलुद्धगाई महुरसमुझावगाई मम्मणपयंपियाई थणमूलकक्खदेसभागं अभिसरमाणगाई पुणो य कोमलकमलोवमेहिं हत्थेहिं गेव्हिऊणं उच्छंगनिवेसियाई दिवि समुहाबए सुमहुरे पुणो २ मंजुलप्पभणिते अहं णं अधण्णा अपुण्णा अकयपुण्णा एत्तो एगमवि न पत्ता तं सेयं खलु ममं कडे जाव जलते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबद्धं पुप्फवत्थगंधमलालंकारं गहाय बहूहिं मित्तणातिणियगसयणसंबंधिपरि- (१३७) ५४८ विपाकश्रुतांगं, अज्झयणं-3
मुनि दीपरत्नसागर
भव