________________
य थणेहि य बसणेहि य छप्पाहि य ककुहेहि य वहेहि य कमेहि य अच्छीहि य नासाहि य जिम्भाहि य ओडेहि य कंबलेहि य सोडेहि य तलितेहि य भजितेहि य परिसुक्केहि य लाव णिएहि य सुरं च मधुं च मेरगं च जातिं च सीधुं च पसणं च आसाएमाणीओ विसाएमाणीओ परिभाएमाणीओ परिभुजेमाणीओ दोहलं विणेति, तं जहणं अहमवि बहणं नगर जाब विणेजामित्तिकट्ठ तंसि दोहलंसि अविणिज्जमाणंसि सुक्खा भुक्खा निम्मंसा उलुग्गा उलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लियमुही ओमंथियनयणवयणकमला जहो. इयं पुष्फवत्यगंधमालंकारहारं अपरिभुजमाणी करयलमलियन्त्र कमलमाला ओहय जाव झियाति इमं चणं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवा त्ता ओहय. जाव पासति त्ता एवं व०-किण्णं तुम देवाणुप्पिया ओहय जाव झियासि ?, तते णं सा उप्पला भारिया भीमं कूड० एवं व०-एवं खलु देवाणुप्पिया! ममं तिण्हं मासाणं बहुपडिपुण्णाणं दोहले पाउम्भूते-धण्णा णं० जाओ णं बहूर्ण गो० ऊहेहि य० लावणिएहि य० सुरं च• आसा० दोहलं विणिति तते णं अहं देवाणु० तंसि दोहलंसि अविणिजमाणंसि जाव झियामि, तते णं से भीमे कुड० उप्पलं मारियं एवं व०-मा णं तुम देवाणु० ओहय जाव झियाहि अहं णं तहा करिहामि जहाणं तव दोहलस्स संपत्ती भविस्सद ताहिं इट्ठाहिं जाव समासासेति, तते णं से भीमे कुड० अढरत्तकालसमयंसि एगे अबीए सपण जाव पहरणे सयाओ गिहाओ निग्गच्छति त्ता हथिणारं मझमझेणं जेणेव गोमंडवे तेणेव उवागते त्ता वहणं णगरगोरूवाणं जाव वसभाण य अप्पेगइयाण ऊहे छिंदति जाव अप्पेगइयाणं कंबलए छिंदति अप्पेगइयाणं अण्णमण्णाई अंगोवंगाई वियंगेति ताजेणेव सए गिहे तेणेव उवागच्छति ता उप्पलाए कूडग्गाहिणीए उवणेति, तते णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहिं सोडेहिं जाव सुरं च आसा० तं दोहलं विणेति, तते णं सा उप्पला कूडम्गाही संपुण्णदोहला संमाणियदोहला विणी(माणि)यदोहला वोच्छिण्णदोहला संप(पु)नदोहला तं गम्भं सुहंसुहेणं परिवहति, तते णं सा उप्पला कूड अण्णया कयाती णवण्हंमासार्ण बहुपडिपुण्णाणं दारगंपयाता।। तते णं तेणं दारएणं जायमेत्तेणं चेव महया २ सहेणं विधुढे चिञ्चीसरे आरसिते, तते णं तस्स दारगस्स आरसियसई सोचा निसम्म हथिणाउरे णगरे बहवे नगरगोरुवा जाव वसभा य भीया उक्विग्गा सचओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेनं करेंति जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चेव महया २ सद्देणं विग्धुढे चिचीसरे आरसिते तते णं एयस्स दारगस्स आरसितसई सोचा निसम्म हस्थिणाउरे बहवे णगरगोरूवाय जाव भीया० सवतो समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाते यावि होत्था, तते णं से मीमे कूडग्गाहे अण्णया कयाती कालधम्मुणा संजुत्ते तते णं से गोत्तासे दारए बहुणा मित्तणाइणियगसयणसंबंधिपरिजणेणं सदि संपरिखुडे रोअमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहस्स नीहरणं करेति त्ता चहूई लोइयाई मयकिच्चाई करेति, तते णं से सुनंदे राया गोत्तासं दारयं अण्णया कयाती सयमेव कूडम्गाहित्ताए ठवेति, तते णं से गोत्तासे दारए कूडम्गाहे जाए यावि होत्था अहम्मिए जाव दुष्पडियाणंदे, तते णं से गोत्तासे दारए कूडम्गाहे कडाकलिं अड्ढरत्तकालसमयंसि एगे अबीए सण्णबद्धकवए जाव गहियाउहपहरणे सयातो गिहातो निजाति जेणेव गोमंडवे तेणेव उवा० बहूणं णगरगोरूवाणं सणा जाब वियंगेति त्ता जेणेव सए गिहे तेणेव उवा,तते णं से गोत्तासे कड० तेहिं बहहिं गोमंसेहि य सोडेहि यमझंच जाव सरंच. आसा विहरति. तते णं से गोत्तासे कंडएयकम्मे० सुबह पावं कम्मं समजिणित्ता पंचवाससयाइं परमाउं पालयित्ता अदृदुहट्टोवगते कालमासे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरो० उववणे ।१०। तते णं सा विजयमेत्तस्स सस्थवाहस्स सुभदा णामं भारिया जातनिंदुया यावि होत्था जाया जाया दारगा विनिहायमावजंति, तते णं से गोत्तासे कूड दोपचाओ पुढवीओ अणंतरं उबट्टित्ता इहेव वाणियग्गामे णगरे विजयमित्तस्स सत्यवाहस्स सुभहाए भारियाए कुञ्छिसि पुत्तत्ताए उववण्णे, तते णं सा सुभदा सत्थवाही अण्णया कयाई नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया तते णं सा सुभद्दा सत्यवाही तं दारगं जातमेत्तयं चेव एगते उक्कुरुडियाए उज्झावेति त्ता दोचंपि गेण्हावेति त्ता आणुपुत्रेणं सारक्खमाणी संगोवेमाणी संवड्ढेति, तते णं तस्स दारगस्स अ. म्मापियरो ठितिपडियं च चंदसूरदसणं च जागरियं च मया इड्ढिसकारसमुदएणं करेति, तते णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे निवत्ते संपत्ते वारसाहे अयमेयारूवं गोणं गुणनिप्फण्णं नामधेज करेंति जम्हा णं अहं इमे दारए जायमेत्तए चेव एगते उकुरुडियाए उज्झिते तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तते णं से उज्झियए दारए पंचधातीपरिग्गहीते तं०-खीरधातीए मजण० मंडण कीलावण० अंकघातीए जहा दढपतिण्णे जाव निवाघाये गिरिकंदमडीणेच चंपयपायवे सुहंसुहेणं विहरति, तते णं से वि. जयमित्ते सत्यवाहे अन्नया कयाई गणिमं च धरिमं च मेजं च परिच्छेजं च चउविहं भंडगं गहाय लवणसमुहं पोयवहणेणं उवागते, तते णं से विजयमित्ते तत्थ लवणसमुद्दे पोतविवत्तीए णिबुड्डभंडसारे अत्ताणे असरणे कालधम्मणा संजुत्ते, तते णं तं विजयमित्तं सत्यवाहं जे जहा वहवे ईसरतलवरमाडंबितकोडुंबियइन्भसेविसत्यवाहा लवणसमुद्दे पोयविव५४१ विपाकश्रुतांगं, अन्सा -२
मुनि दीपरनसागर