________________
त्तीए विवत्तियं निबुइडभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हस्थिनिक्खेवं च बाहिरभंडसारं च गहाय एगते अवकमंति, तते णे सा सुभदा सत्यवाही विजयमित्तं सत्यवाह लवणसमुद्दे पोतविक्त्तीए विवत्तियं णिबुड्डभंडसारं कालधम्मुणा संजुत्तं सुणेति त्ता मया पतिसोएणं अप्फुण्णा समाणी परसुनियत्ताविव चंपगलता धसत्ति धरणीतलंसि सवंगेहिं संनिवडिया, तते णं सा सुभदा सत्यवाही मुहुर्ततरेणं आसत्या समाणी बहूहि मित्त जाव परिखुडा रोयमाणी कंदमाणी बिलवमाणी विजयमित्तस्स सस्थवाहस्स लोइयाई मयकिच्चाई करेति, तते णं सा सुभद्दा सत्यवाही अण्णया कयातीलवणसमुदोत्तरणं च लच्छिविणासं च सत्थविणासं च पोतविणासं च पतिमरणं च अणुचिंतेमाणी २कालधम्मुणा संजुत्ता ।१२। तते णं ते णगरगुत्तिया मुभई सत्य कालगयं जाणित्ता उज्झियगं दारगं सातो गिहातो णिच्छुभंति त्तातं गिहं अण्णस्स दलयंति, तते णं से उजिायते दारए सयातो गिहातो निच्छुढे समाणे वाणियगामे नगरे सिंघाडगजावपहेसु जूयखलएसु वेसियाघरएसु पाणागारेसु य सुहंसुहेणं परिवड्ढइ, तते णं से उज्झितए दारए अणोहहिए अणिवारिए सच्छंदमती सइरप्पयारे मजप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्या, तते णं से उज्झियते अण्णया कयाई कामझयाए गणियाए सर्दि संपलग्गे जाते यावि होत्था कामझयाए गणियाए सर्दि विउलाई उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तस्स मित्तस्स रपणो अण्णया कयाई सिरीए देवीए जोणिसूले पाउन्भूते यावि होत्या, नो संचाएति विजयमित्ते राया सिरीए देवीए सद्धिं उरालाई माणुसगाई भोगभोगाई मुंजमाणे विहरित्तए तते णं से विजयमिते राया अण्णया कयाती उज्झिययं दारयं कामज्झयाए गणिगाए गेहाओ णिच्छु- 2 भावेइ त्ता काममयं गणियं अम्भितरियं ठावेति त्ता कामज्झयाए गणिगाए सद्धिं उरालाई जाव विहरति, तते णं से उज्झियए दारए कामज्झयाए गणियाए गिहातो निच्छुभिए समाणे कामझयाए गणियाए मुच्छिते गिद्धे गढिते अज्झोववण्णे अण्णस्थ कत्थई सुइंच रतिं च धितिं च अविंदमाणे तचित्ते तम्मणे तसे तदज्झवसाणे तदबोक्उत्ते तयप्पियकरणे तब्भावणाभाविते कामज्झयाए गणियाए बहूणि अंतराणि य छिहाणि य विवराणि य पडिजागरमाणे २ विहरति, तए णं से उज्झियए दारए अण्णया कयाई कामज्झयाए गणियाए अंतरं लभेति कामज्झयाए गणियाए गिह रहस्सियगं अणुप्पविसइत्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, इमं च णं मित्ते राया हाते जाव पायच्छिते सबालंकारविभूसिते मणुस्सवग्गुरापरिक्खित्ते जेणेव कामज्झयाए गणियाए गिहे तेणेव उवागच्छति त्ता तत्थ णं उज्झिययं दारयं कामज्झयाए गणियाए सद्धिं उरालाई भोगभोगाई जाव विहरमाणं पासति त्ता आसुरुत्ते तिवलियभिउडि निडाले साहटु उज्झिययं दारयं पुरिसेहिं गेण्हावेति त्ता अट्ठिमुडिजाणुकोप्परपहारसंभग्गमहितगत्तं करेति त्ता अवओडगबंधणं करेति त्ता एएणं विहाणेणं वज्झं आणावेति, एवं खलु गोतमा! उज्झियए दारए पुरा पोराणाणं कम्माणं जाव पचणुभवमाणे विहरति ।१२। उझियएणं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति?, गोतमा ! उज्झियए दारए पणवीसं वासाई परमाउं पालहत्ता अजेच तिभागावसेसे दिवसे सूलभिषणे कए समाणे कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए मेरइयत्ताए उववजिहिति, से णं ततो अणंतरं उच्चट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्दगिरिपायमूले वानरकुलंसि वाणरत्ताए उववजिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोएसु मुच्छिते गिद्धे गढिते अज्झोववण्णे जाते जाते वानरपेल्लए वहेहिति तं एयकम्मे० कालमासे कालं किच्चा इहेब जंबुद्दीवे दीवे भारहे वासे इंदपुरे नयरे गणियाकुलंसि पुत्तत्ताए पञ्चयाहिति, तते णं तं दारयं अम्मापितरो जायमेत्तकं वदेहिंति नपुंसगकम्मं सिक्खावेहिंति, तते णं तस्स दारगस्स अम्मापितरो णिवत्तवारसाहस्स इमं एयारूवं णामधेज करेहिंति, तं०-होउ णं पियसेणे णामं णपुंसए, तते णं से पियसेणे णपुंसते उम्मुक्कबालभावे जोधणगमणुप्पत्ते विण्णायपरिणयमेत्ते रूवेण य जोधणेण य लावण्णेण य उक्किट्टे उकिट्ठसरीरे भविस्सति, तते णं से पियसेणे णपुंसए इंदपुरे णगरे बहवे राईसरजावपभिइओ बहूहिं य विजापओगेहि य मंतचुण्णेहि य हियउड्डावणेहि य काउड्डावणेहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि य अभिओगित्ता उरालाई माणुस्सयाई भोगभोगाई भुंजमाणे विहरिस्सति, तते णं से पियसेणे णपुंसए एयकम्मे सुबहुं पावं कम्मं समजिणित्ता एकवीसं वाससयं परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पहाए पुढवीए णेरइयत्ताते उववजिहिति, ततो सिरीसिवेसु सुसुमारे संसारो तहेव जहा पढमे जाव पुढवी०,से णं तओ अणंतरं उपट्टित्ता इहेव जंबुहीवे दीये भारहे वासे चंपाए नयरीए महिसत्ताए पच्चायाहिति, से णं तत्थ अण्णया कयाती गोडिडिएहिं जीवियाओ ववरोविए समाणे तत्थेव चंपाए नयरीए सेट्टिकुलंसि पुत्त(प्र०मत्ताए पच्चायाहिति, से णं तत्थ उम्मकबालभाये तहारूवाणं थेराणं अंतिते केवलं चोहिं० अणगारे सोहम्मे कप्पे० जहा पढमे जाव अंतं करेहित्ति। निक्खेवो।१३॥ इति उज्झितकाध्ययनं २॥ तच्चस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं. पुरिमताले णाम णगरे होत्या रिद्ध०, तस्स णं पुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थ णं अमोहदंसी उज्जाणे, तत्य णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था, तत्थ णं पुरिमताले ५४२विपाकश्रुतांगं, मन्समा
मुनि दीपरत्नसागर