________________
महम्बले णामं राया होत्या, तस्स णं पुरिमवालस्स णगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थ णं सालाडवी णामं चोरपल्ली होत्था विसमगिरिकंदरकोलंबसण्णि
विट्ठा बंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा अम्भितरपाणिया सुदुल्लुमजलपेरंता अणेगखंडीविदितजणदिण्णनिम्ामप्पवेसा सुबहुयस्सवि कवियस्स जणस्स वा दुप्पहंसा याचि होत्या, तत्थ णं सालाडवीए चोरपाडीए विजए णामं चोरसेणावती परिवसति अहम्मिए जाब विहरहणछिनभित्रवियत्तए लोहियपाणीबहणगरणिपातजसे सरे दढप्प
हारी साहसिते सहवेही असिलट्ठिपढममाडे, सेणं तत्य सालाडवीए चोरपडीए पंचव्ह चोरसताणं आहेबच्चं जाव विहरति ।१४। तते णं से विजए चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिछेयाण य खंडपहाण य अण्णेसि व बहूणं छिण्णमिण्णवाहिराहियाणं कुडंगे यावि होत्या, तते णं से विजए चोरसेणावई बुरिमतालस्स णगरस्स उत्तरपुरच्छिमिल जणवयं बहहिं गामघातेहि य नगरपातहि य गोग्गहणेहि य बंदिराहणेहि य पंथको हि य खत्तखणणेहि य ओवीलेमाणे २ विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्याणे निदणे निकणे कप्पायं करेमाणे विहरति, महम्बलस्स रण्यो अभिक्खणं २ कप्पायं गेहति, तस्स णं विजयस्स चोरसेणावइयस्स खंदसिरी णामं भारिया होत्या अहीण०, तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभम्गसेणे नामं दारए होत्या अहीण०, तेणं कालेणं० समणे भगवं महावीरे पुरिमतालनगरे समोसढे परिसा निग्गया राया
निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमगं समोगाढे, तत्य गं बहवे हत्थी पासति बहवे र आसे० पुरिसे सण्णपद्धकवए, तेसिं णं पुस्सिाणं ममगत एगं पुरिसं पासति अवओडय० जाव उग्घोसेजमाणं, तते णं तं पुरिसं रायपुरिसा पढमंसि चच्चरंसि निसीयावेति त्ता अट्ठ चुल
पिउए अग्गओ पाएंति त्ता कसप्पहारेहिं तालेमाणा २ कलुणं काकणिमसाई खावेंति त्ता रहिरपाणं च पाएंति,तदाणंतरं च णं दोचंसि चचरंसि अट्ठ चुमाउयाओ अग्गओ पाएंति ता एवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छट्टे सुष्हाओ सत्तमे जामाउया अट्टमे घूयाओ णवमे णतुया दसमे णत्तुईजो एकारसमे णतुयावई बारसमे णत्तुइणीओ तेरसमे पिउस्सियपतिया चोइसमे पिउस्सियाओ पण्णरसमे माउसियापतिया सोलसमे माउस्सियाओ सत्तरसमे मामियाओ अट्ठारसमे अवसेस मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ घातेति त्ता कसप्पहारेहिं तालेमाणा २ कलुणं काकणिमसाई खावेंति रुहिरपाणं च पाएंति ।१५। तते णं से भगवं गोतमे व पुरिसं पासति त्ता इमे एयारूवे अज्झथिए० समुप्पण्णे जाव तहेव णिग्मते एवं व०-एवं खलु अहं भंते! तं चेव जाव से णं भंते ! पुरिसे पुषभवे के आसी जाय विहरति, एवं खलु गोतमा ! तेणं कालेणं. इहेब जंबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नगरे होत्या रिद०, तत्य णं पुरिमताले नगरे उदिओदए नाम राया होत्या महया०, तत्थ णं पुरिमताले निचए नामं अंडयवाणियए होत्था अड्ढे जाव अपरिभूते अहम्मिए जाव दुप्पडियाणंदे, तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिण्णभतिभत्तवेयणा कलाकाहिं कोहालियाओ य पत्थियापिडए य गेहंति, पुरिमवालस्स णगरस्स परिपेरंतेसु बहवे काइअंडए य पूतिअंडए य पारेवइ० टिहिभिवगिमयूरिकुक्कुडिअंडए य अण्णेसिब बहूर्ण जलयस्थलयरखड्यरमाईणं अंडाई गेण्हति ता पत्थियपिढगाई भरेंति त्ता जेणेव निगए अंडवाणियए तेणेव उवाता निन्नयस्स अंडवाणियगस्स उवणेति, तते णं तस्स नित्रयस्स अंडवाणियगस्स बहवे पुरिसा दिण्णभइ० बहवे काइअंडए य जाव कुकुडिअंडए य अण्णेसिं च बहुर्ण जलयरपलयरखयरमाईणं अंडए तवएसु य कवाडीसु य कंतूसु य भजणएसु य इंगालेसु य तलेंति भजेति सोचिति त्ता रायमम्गे अंतरावर्णसि अंडयपणिएणं वित्तिं कप्पेमाणा विहरति अप्पणावि य णं से निश्चयए अंडवाणियए तेहिं बहुहिं काइअंडएहि य जाव कुकुडिअंडएहि य सोडेहि य तलिएहि य भजिएहि य सुरं च० आसाएमाणे० विहरति, तते णं से निबए अंडवाणियए एयकम्मे० सुबहुं पावं कम्मं समज्जिणित्ता एगं वाससहस्सं परमाउं पालइत्ता कालमासे कालं किया तच्चाए पुढवीए उकोससत्तसागरोवमद्वितीएसु णेरइएसु णेरइयत्ताए उबवण्णे ।१६। से णं तओ अणंतरं उच्चट्टित्ता इहेव सालाडवीए चोरपाडीए विजयस्स चोरसेणावइस्स खंदसिरीए भारियाए कुञ्छिसि पुत्त(प०म)ताए उववण्णे, तते णं तीसे खंदसिरीए मारियाए अण्णया कयाई तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयारूवे दोहले पाउम्भूते-धण्णाओ णं ताओ अम्मयाओ० जाओ णं बहहिं मित्तणाइनियगसयणसंबंधिपरियणमहिलाहिं अण्णाहि य चोरमहिलाहिं सद्धि संपरिखुडा ण्हाया जाय पायच्छित्ता सबालंकारविभूसिता विउलं असणं पाणं खाइमं साइमं सुरं च० आसादेमाणा०विहरंति, जिमियभुत्तुत्तरागयाओ पुरिसनेवस्थिया सण्णव जाच पहरणावरणा भरिएहिं फलएहिं णिकिट्ठाहिं असीहिं अंसागतेहिं तोणेहिं सजीवहिं धणूहिं समुक्खित्तेहिं सरेहिं समुछासियाहि य दामाहिं लंबियाहि य ऊरुघंटाहिं लिप्पतूरेणं वज्जमाणेणं मया उक्किट्ठ जाव समुहरवभूयंपिव करेमाणीओ सालाडवीए चोर. पाडीए साओ समंता ओलोएमाणीओ २ आहिंडेमाणीओ २ दोहलं विणेति तं जाणं अहंपि जाव विणिजामित्तिकटु तसि दोहलंसि अविणिजमाणंसि जाव झियाति, तते णं से ५४३विपाकश्रुतांगं, मळमय-३
मुनि दीपरबसागर