________________
उदाइत्ता २ तत्येव भुज्जो २ पचायाइस्सति से णं ततो उच्चट्टित्ता एवं चउप्पएस उरपरिसप्पे भुयपरिसप्पे खयरेसु चउरिदिएस तेईदिए बेइंदिएस वणप्फतिकडुयक्खेसु कडुयदुदिएस बाउ० तेउ० आउ० ! • पुढवी० अणेगसतसहस्सक्खुत्तो से णं ततो अनंतरं उचट्टित्ता सुपतिद्वपुरे नगरे गोणत्ताए पचायाहिति से णं तत्थ उम्मुकबालभावे अण्णया कयाती पढमपाउसंसि गंगाए महानदीए खलीणमट्टियं खणमाणे तडीए पेछिते समाणे कालगते तत्थेव सुपइट्ठपुरे नगरे सिट्टिकुलंसि पुमत्ताए पचायाइस्संति से णं तत्थ उम्मुक० जाव जोवणमष्पत्ते तहारूवाणं येणं अंतिए धम्मं सोचा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पवइस्सति, से णं तत्थ अणगारे भविस्सति ईरियासमिते जाव बंभयारी से णं तत्थ बहुई वासाई सामण्णपरियागं पाउणित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किवा सोहम्मे कप्पे देवत्ताए उववज्जिहिति से णं ततो अनंतरं चयं चइत्ता महाविदेहे वासे जाई इमाई कुलाई भवंति अड्ढाई० जहा दढपतिष्णे सा चैव वत्तश्या कलाओ जाव सिज्झिहिति, सेवं भंते! २ति भगवं गोयमे०, एवं खलु जम्बू ! समणेणं भगवता महावीरेण जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमडे पण्णत्तेत्तिवेमि । ६ ॥ इति मृगापुत्रीयाध्यनं १ ॥ जति णं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमद्वे पं० दोबस्स णं भंते! अज्झयणस्स दुहविवागाणं समणेणं जाव० संपत्तेर्ण के अद्वे पं०१, तते गं से सुहम्मे अणगारे जंं अणगारं एवं व० एवं खलु जम्बू ! तेणं कालेणं० वाणियग्गामे णामं नगरे होत्या रिद्ध०, तस्स णं वाणियग्गामस्स उत्तरपुरच्छिमे दिसीभाए दूतिपलासे नामं उज्जाणे होत्या, तत्य णं दूइपलासे० सुहम्मस्स जक्खस्स जक्खायतणे होत्या, तत्थ वाणियम्णामे मित्ते नामं राया होत्या वण्णओ, तत्थ णं मित्तस्स रण्णो सिरी नामं देवी होत्या वण्णओ, तत्थ णं वाणियग्गामे कामज्झया णामं गणिया होत्या अहीण० जाव सुरूवा बावत्तरीकलापंडिया चउसद्विगणियागुणोववेया एकूणतीसविसेसे रमम्माणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसी भासाविसारया सिं गारागारचारुवेसा गीयरतियगंधवनट्टकुसला संगतगत सुंदरत्थण० ऊसियधया सहस्सलभा विदिष्णछत्तचामरवालवीयणिया कण्णीरहप्पयाया यावि होत्या बहूणं गणियासहस्साणं आहेवचं जाव विहरति । ७ । तत्थ णं वाणियग्गामे विजयमित्ते नामं सत्थवाहे परिवसति अड्ढे०, तस्स णं विजयमित्तस्स सुभद्दा नाम भारिया होत्या अहीण, तस्स णं विजयमितरस पुत्ते सुमद्दार भारियाए अत्तए उज्झियए नामं दारए होत्या अहीण जाव सुरूवे, तेणं कालेणं० समणे भगवं महावीरे समोसढे परिसा निग्गता राया निम्मओ जहा कूणिओ निग्गओ धम्मो कहिओ परिसा पडिगओ राया य, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती जाब लेसे छछद्वेणं जहा पण्णत्तीए पढमाए जाव जेणेव वाणियगामे तेणेव उवा० वाणियग्गामे उच्चणीय० अडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ णं बहवे इत्यी पासति सण्णबद्धवम्मियगुडिये उप्पीलियकच्छे उद्दामियघंटे णाणामणिरयणविविगेविज्जउत्तरकंचुइज्जे पडिकप्पिते झयपडागवरपंचामेलआरूढहत्थारोहे गहियाउहपहरणे अण्णे य तत्थ बहवे आसे पासति सण्णबद्धवम्मियगुडिते आदिगुडे ओसा रियपक्खरे उत्तरकंचुइयओचूलमुह (प्र० चुडामुहा) चंडाघरचामरथासकपरिमंडियकडीए आरूढजस्सारोहे गहियाउहपहरणे अण्णे य तत्थ बहवे पुरिसे पासति सण्णद्भवद्भवम्मियकवए उप्पीलियसरासणपट्टीए पिणडगेवेजे बिमलवरबद्धचिंधपट्टे गहियाउहपहरणे तेसिं चणं पुरिसाणं मज्झगयं पुरिसं पासति अवओडगबंधणं उकित्तकण्णनासं नेहतुप्पियगतं बज्झकरकडिजुयनियत्थं कंठेगुणरत्तमदामं चुण्णगुंडियगातं वृण्णयं (प्र० घुण्णंतं) वज्झपाणपीयं तिलंतिलं चैव छिजमाणं काकणिमसाई खावियंतं पावं खकर(एक) सएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चच्चरे खंडपडहएणं उग्घोसिजमाणं इमं च णं एयारूवं उग्घोसणं सुणेति नो खलु देवाणुप्पिया! उज्झियगस्स दारगस्स केई राया वा रायपुत्ते वा अवरज्झति अप्पणी से सयाई कम्माई अवरज्झति ।८। तते गं से भगवओ गोतमस्स तं पुरिसं पासित्ता इमे अज्झत्थिते ० अहो णं इमे पुरिसे जाव नरयपडिरूवियं वेयणं वेदेतित्तिकट्टु वाणियग्गामे नगरे उच्चनीयकुले जाव अडमाणे अहापजत्तं सामुयाणियं गेष्हति त्ता वाणियग्गामं नगरं मज्झमज्झेणं जाव पडिदंसेति, समणं भगवं महावीरं वंदति णमंसति त्ता एवं व०एवं खलु अहं भंते! तुम्भेहिं अम्भणुष्णाते समाणे वाणियग्गामे तहेब जाव वेएति से णं भंते! पुरिसे पुत्रभवे के आसी० जाव पचणुभवमाणे विहरति ?, एवं खलु गोतमा ! तेणं कालेनं० इहेब जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नामं नयरे होत्या रिद्ध०, तत्थ णं हत्थिणाउरे णगरे सुणंदे नामं राया होत्या महयाहि०, तत्थ णं हत्थिणाउरे नगरे बहुमज्झदेसभाए एत्थ णं महं एगे गोमंडवे होत्या अणेगखंभसयसंनिविट्टे पासाईए० तत्थ णं वहवे नगरगोरूवाणं सणाहा य अणाहा य णगरगावीओ य णगरबलीवदा य नगरपडियाओ य णगरवसभा य परतणपाणिया निव्भया निस्वसग्गा (विग्गा) सुहंसुहेणं परिवसंति, तत्थ णं हत्थिणाउरे नगरे भीमे नाम कूडग्गाहे होत्था अधम्मिए जाव दुप्पडियाणंदे, तस्स णं भीमस्स कूडग्गाइस्स उप्पला नाम भारिया होत्या अहीण० तते णं उप्पला कूडग्गाहिणी अण्णया कयाई आवण्णसत्ता जाया यावि होत्या, तते णं तीसे उप्पलाए कूडग्गाहिणीए तिन्हं मासाणं बहुपढिपुण्णाणं अयमेयारूवे दोहले पाउम्भूते-घण्णाओ ताओ अम्मयाओ जाव सुद्धे जम्मजीवि (यफले) जाओ णं बहूणं नगरगोरूवाणं सणाहाण य जाव वसभाण य उहेहि (१३५) मुनि दीपरत्नसागर ५४० विपाकश्रुतांगं, अन्य-र