________________ ना केवल चोहिं वृज्मिहिनि ना नहारूवाणं घेराणं अंतिए मंडे जाव पवइस्सति. से णं तत्थ बहुई वासाई सामणं पाउणिहिनि ना आलोइयपडिकने समाहि० कालगने सणंकमारे कप्पे देवनाए उबवण्णे, से णं नाओ देवलोयाओ० नतो माणसं पवना बभलोए माणसं महासुक्के माणुस्सं आणए० ततो माणुस्सं आरणे माणुस्सं साहसिद्धे, से णं तनो अणंतरं उच्चट्टित्ता महाविदेहे जाव अइढाई जहा दढपनिष्णे सिज्झिहिति०, न एवं खल, जंबू ! समणेणं जाव संपनेणं मुहविवागाणं पढमम्स अजमयणस्स अयमट्टे पं०।३१॥ इति सुबाहुकुमाराध्ययनं 1 // वितियस्स उक्त्वेवओ, एवं खल जंबू ! तेणं कालेणं. उसमपुरेणगरे थूभकरंडे उजाणे धण्णो जक्खो धणावही राया सरस्सती देवी सुमिणदसणं कहण जम्मणं बालनणं कलाओ य जोवणं पाणिग्गहणं दाओ पासाद भोगा य जहा सुबाहुस्स नवरं भनंदी कुमारे सिरिदेवीपामोक्खाणं पंच सया. सामिस्स समोसरणं सावगधम्म० पुत्रभवपुच्छा महाविदेहे वासे पुंडरीगिणी णगरी विजए कमारे जगवाहू तित्थंगरे पडिलाभिते मणुस्साउए वदे इह उप्पण्णे, सेसं जहा सुवाहुस्स जाव महाविदेहे सिज्झिहिनि चुज्झिहिति मुञ्चिहिति परिणिवाहिति सबदुक्याणमनं करेहिति॥ भइनन्धध्ययनं 2 // नमम्स उक्वेवओ. वीरपुरं णगरं मणोरमे उजाणे वीरकहमित्ने राया सिरी देवी मुजाए कमारे बलसिरिपामोक्खाणं पंच सया सामी समोसरणं पुत्रभवपुच्छा उसुयारे णगरे उसमदते गाहावनी पृष्फईते अणगारे पडिक इह उप्पणे जाव महाविदेहे सिज्झिहिनिः॥ सुजाताध्ययनं 3 // चउत्यस्स उक्खेवो, विजयपुरं नगर नंदणवणं उजाणं असोगो जक्खो वासवदत्ते राया कव्हा देवी सुवासवे कुमारे भहापामोक्खाणं पंच सया जाव पुत्रभवे कोसंबी णगरी धणपाले राया वेसमणभहे अणगारे पडिलाभिने इहं उप्पण्णे जाव सिदे // सुवासवाध्ययनं 4 // पंचमस्स उक्त्वेवजओ, सोगंधिया णगरी णीलासोगे उजाणे सुकालो जम्बो अपडिहजो राया सुकण्हा देवी महचंद कुमारे तस्स अरहदन्ना भारिया जिणदासो पत्तो तित्थयरागमणं जिणदासपुश्वभवो मज्समिया णगरी मेहरहो राया सुधम्मे अणगारे पडिलाभिते जाव सिदे ॥जिनदासाध्ययनं 5 // छट्ठस्स उक्वेवओ, कणगपुरं णगर सेतासोयं उजाणं वीरभहो ज. क्यो पियचंदो राया सुभदा देवी वेसमणे कुमारे जुब(५० ग)राया सिरीदेवीपामोकवाणं पंच सया तिस्थगरागमणं धणवती जुव(प्र० ग)रायपुत्ते जाब पुद्दभवे मणिवया णगरी मित्तो राया संभूयविजए अणगारे पडिलाभिते जाव सिदे // धनपन्यध्ययनं 6 // सत्तमस्स उक्वेवजो, महापुरं णगरं रत्तासोगं उजाण रत्नपाओ जक्खो बले राया सुभद्दा देवी महबले कुमारे रत्तवतीपामोक्खाणं पंच सया नित्यगरागमणं जाव पुवभवो मणिपुरं णगरं णागदत्ते गाहा. वती इंदद(घः पू) ने अणगारे पडिलाभिते जाव सिदे // महावलाध्ययनं 7 // अट्टमस्स उक्वेवओ, सुघोसं गगरं देवरमणं उजाणं वीरसेणो जक्यो अनुणो राया तत्रावती देवी भहनंदी कुमारे सिरिदेवीपामोक्खाणं पंच सया जाव पुश्वभवे महाघोसे णगरे धम्मघोसे गाहावती धम्मसीहे अणगारे पडिलाभिते जाव सिद्धे // भद्रनन्द्यध्ययनं 8 // णवमस्स उक्वेवओ, चंपा णगरी पुण्णभई उजाणे पुण्णभदो जक्वो इत्ते राया रतवती देवी महचंदे कुमारे जुव० सिरिकनापामोक्वाण पंच सया जाव पुरभवो तिगिच्छी नगरी जिनसत्तू राया धम्मबिरिए अणगारे पडिलाभिए जाब सिद्धे ॥महाचन्द्राध्ययनं 9 // जति णं० दसमस्स उक्वेवओ. एवं खलु जंबू ! तेणं कालेणं० साएयं णामे णगरे होत्था उत्तरकृरू उजाणे पासमिओ जक्यो मित्तणंदी राया सिरिकना देवी वरदत्ते कुमारे वरसेणापामोक्खाणं पंच देवीसया तित्थगरागमणं सावगधम्म पुव्वभवपच्छा सयदुवारे णगरे विमलवाहणे राया धम्ममई अणगारे एजमाणं पासनि ना पडिल्लाभिते मणुस्साउए निवढे उहं उप्पण्णे, सेसं जहा सुबाहुस्स कुमारस्स चिंता जाव पवजा. कप्पंतरिओ जाव सट्टसिद्ध ततो महाविदेहे जहा दृढपनिण्णे जाब सिजिझहिनिका एवं खल जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं मुहविवागाणं दसमस्स अजायणस्स अयमढ़े पण्णते। सेव भंते !2 // 32 // वरदत्ताध्ययनं 10 // द्वितीयःश्रुतस्कंधः॥ विवागमुयम्स दो सुयक्वंधा दुहविवागो य मुहववागो य, नत्थ दुहविवागे दस अज्झयणा एकसरगा इप्समु चेव दिवसेमु उदिसिजति.एवं मुहविवागे. सेसं जहा आयारस्स // 33 // इइ विवागमुयमेक्कारसमं अंग समनं // इत्यारसशिल्यायामुत्कीर्ण पादलिजपुरे श्रीसिदाद्रितलहट्टिकागतश्रीवर्धमानजैनागममंदिरे इनि महागोपमहामाहनमहानियांमकमहासार्थवाहचतुखिशदतिशयवञ्चरमतीर्थकरभगवन्महावीरशासने श्रीसुधर्मगणधर 1 आयश्रीजम्बू 2 प्रभव 3 शय्यंभव 4 यशोभद्र 5 संभूनिविजय 6 स्थूलभद्र - सुहस्ति 8 सुस्थित भुपतिवद 9 इंद्रदिन्न 10 दिन 11 सिंहगिरि 12 वज्रम्बामि 13 (चंद्र) 14 आर्यस्थ 15 पुष्यगिरि 16 फल्गुमित्र 17 धनगिरि 18 शिवभूति 19 भद्र 20 नक्षत्र 21 ख 22 नाग 23. जेहिाइ 24 विष्णा 25 कालकाचार्य 26 संपलित-भद्र २७वृद्ध 28 संघपालित 29 हस्ति 30 धर्म 31 सिंह 32 धर्म 33 जम्मू 34 नंदिक 35 देशिगणि 36 स्थिरगुप्त 37 कुमारधर्म 38 मरीश्वरपट्टप्रभाकरश्रीदेवर्द्धिनमाश्रमणैः 39 पुस्तकीकताहतसिदान्तेषु श्रीआचारांगपभृतीन्येकादशांगानिशोधितानि च त्रिकालाबाधिताविच्छिमप्रभावशालिश्रीजैनसौधैकस्तम्भायमानश्रीकोटिकगणवजीशावाचान्द्रकलश्वेनाम्बरलपोगच्छीयाचायांनन्दसागरमरिणा.श्रीवीर२५१० विक्रम 2040 दशक 1905 इसु१९८श्नमवर्षे आपादकृष्णपशान्तिमदिवस शनिवारे श्रीआगमोद्धारका चार्यदेवस्य जन्मवासरे पुनर्मुद्रितानि॥ TOPICDNPRANATIMATRAPaam 554 विषाकथनांग अन्य -10 मुनि दीपरनसागर