Book Title: hrinkar Kalptaru Yane Jain Dharmno Divya Prakash
Author(s): Dhirajlal Tokarshi Shah
Publisher: Jain Shaitya Prakashan Mandir
View full book text
________________
હોંકારક૯૫
२०३ शेषास्तीर्थकृतः सर्वे 'ह-र' स्थाने नियोजिताः। मायाबीजाक्षरं प्राप्ताश्वतुर्विंशतिरर्हताम् ॥२६॥ ऋषभं चाजितं वन्दे, सम्भवं चाभिनन्दनम् । श्रीसुमतिं सुपार्श्व च, वन्दे श्रीशीतलं जिनम् ॥२७॥ श्रेयांसं विमलं वन्देऽनन्तं श्री धर्मनाथकम् । शान्तिं कुन्थुमरार्हन्तं, नमिं वीरं नमाम्यहम् ॥२८॥ षोडशैवं जिनानेतान् , गाङ्गेयद्युतिसन्निभान् । त्रिकालं नौमि सद्भक्त्या, 'ह-रा'क्षरमधिष्ठितान् ॥२९॥
શ્રીમંધિરાજકપમાં પણ આ જ વિધિ शविता छ. .
વળી પંચવણીય હી કારમાં પંચપરમેષ્ઠીની સ્થાપના પણ છે, તે આ પ્રમાણે
તે અંગે ઋષિમંડલસ્તવયંત્રાલેખનમાં કહ્યું,
नादोर्हन्तः कला सिद्धाः, सान्तः सूरिः स्वरोऽपरे । बिन्दुः साधुरितः पञ्च-परमेष्ठिमयस्त्वसौ ॥ ___ २ मरिडत छ, ४१॥ २ सिद्ध छ, सान्त से
એ સૂરિ છે, સ્વર એટલે શું એ ઉપાધ્યાય છે અને બિંદુ એ સાધુ છે. આ પ્રમાણે આ હીંકાર પંચપરમેષ્ઠિभय छे.'