Book Title: Zaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 25
________________ 0 શ્રી નિર્ણય પ્રભાકર સાનુવાદ लोकांतं यावत् व्याप्नुवंति अथवा एतत्प्रेरिताश्चालिताः संतो परे पुद्गला लोकांतं व्रजंति तथा तस्य देहस्य चलनाद्विनिर्गता वातादयः प्रसरंत: सकलमपि लोकं व्याप्नुवंति, ततश्च सूक्ष्मजीवविराधना स्यात्तस्मादिममारंभं सावद्यं विज्ञाय यथालब्धं वस्त्रमधितिष्टते न छेदनादिकं कुर्यात् श्री भगवत्यामपि सकंपस्य चेष्टावतो जीवस्य भयंकरत्वनिषेधात् संयमसाधनस्य देहस्य निर्वाहार्थं भिक्षाभ्रमणभोजनशयनांदिचेष्टास्तु न निषेद्धुं शक्या । अतो वस्त्रछेदनादि व्यापारो न विधेयः, इत्यं परेण स्वपक्षे स्थापिते सूरिराह आरंभमिट्ठो जइ इत्यादि ! किंच भो नोदक ! वस्त्रं छिंदंतं एकवारमीषद्दोषो भवति अछिद्यमाने तु वस्त्रे प्रमाणातिरिक्ते तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः प्रत्युपेक्षणादोषाः दिने, भवन्ति च तं वस्त्रं संप्रावृण्वतो विभूषादयो बहवो दोषास्तानपि विबुद्धस्व । अथ पुनः प्रेरक आह ॥ यदि वस्त्रछेदने युष्मन्मतेपि सकृद्दोषः संभवति ततः परिहियतामसौ, गृहस्थैः स्वयोगेनैव यद्भिन्नं वस्त्रं तदेव गृह्यतां, उच्यते घेतव्वगं चग्गं इत्यादि यावत्तद्भिन्नं मार्गयति तावत्तस्य सूत्रार्थपौरुष्यादौ हानिर्भवति । तथा य एष वस्त्रछेदनलक्षणो दोषः । स प्रत्युपेक्षणाशुद्धयादि बहुगुणकलितोस्ति यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वंति न पुनस्तत्राधिकं किमपि सूत्रार्थव्याघातादि दूषणमस्तीति । किंच यथा प्रयत्नपरस्य साधोराहारनीहारादिविधिविषयः सर्वोपि योगो भवन्मते नाप्यदुष्टस्तथा उपकरणच्छेदनादिकमपि यतनया क्रियमाणं निर्दोषं द्रष्टव्यं । यतो द्रव्येण भावेन च चत्वारो भंगा हिंसकत्वे भवंति । तथा हि द्रव्यतो नामैका न भावतः, भावतो नामैका हिंसा न द्रव्यतः, एका द्रव्यतोपि भावतोपि, एका न द्रव्यतो नापि भावत । अत्राद्यभंगके भगवद्मिरहिंसक एवोक्त इत्यादि ॥ १६) ઇસ પાઠકા યહ આશય હૈ કિ ચૌભંગી વ્ય ભાવકર હિંસાકી હોતી હૈ. ઉસમેં જો ધર્મકાર્યમેં ઉપયોગસે યતના પૂર્વક જીવો પર મારણેકા

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112