Book Title: Zaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 86
________________ (७५ પૂ. ઝવેરાબ્ધિ ગ્રન્થત્રયી. સાતુવાદ भावियप्पानिस्साए उड्ढं उप्पति जाव सोहंमे . कप्पे ॥ इति ॥" ૨૩ શ્રી આવશ્યક સૂત્રમ્ ભરત રાજાને અષ્ટાપદપર્વત પર શ્રી જીનમંદિર કરવાએ કર દંડરત્નસે આઠ પગથીયા કીયે તિસે ઇસ પર્વતના નામ ભી અષ્ટાપદ તૂઆ- તથા સગરચક્રીકે બેટાયોને ખાઈ બનવાઈ. ઇસકા પાઠ -"जिनगृहं चेति भरतो भगवंतमुद्दिश्य वर्धकी रत्नेन योजनायामं गव्यूतौ स्थितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्रमाणयुक्तश्वतुर्विंशतिः जीवाभिगमोक्तपरिवारयुक्तास्तीर्थंकरप्रतिमाः तथा भ्रातृशतप्रतिमाः, आत्मप्रतिमां च, स्तूपशतं च, मा कश्चिदाक्रमणं करिष्यतेति तत्रैकं भगवता शेषानेकोनशतस्य भ्रातृणामिति तथा लोहमयान् यंत्रपुरुषांस्तथा द्वारपालांश्चकार, दंडरत्नेनाष्टापदं सर्धन स्थितवान् (?) योजने योजने अष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागात् यथा परिरवां कृत्वा गंगावतारितास्तथा ग्रंथातरतो विज्ञेयमिति ॥ इति ॥" ___१४ श्री. आवश्य सूत्र में श्री मरिहंत ही प्रतिमा-वन, पू४न, सार, सन्मान ४२ & है. स. 18 -"अरिहंतचेईयाणं करेमि काउस्सगं वंदणवत्तिआए पूअणवत्तिआए सक्कारवत्तियाए सम्माणवत्तिआए बोहिलाभवत्तिआए इत्यादि" ५ श्री. मतपरिशासूत्र में श्राओं अपना द्रव्य, श्री. ®नपून, તીર્થયાત્રા, મંદિર પ્રતિષ્ઠા, પ્રમુખ સાત ક્ષેત્રોમેં લગાના કહા હૈ. ઇસકા 416 -अनियाणोदारमणो हरिसवस्सविसट्टकंचुयकरालो ॥ पूएई सुगुरुसंघं साहम्मिआई भतीए ॥ १॥ निअदव्वमपुवजिणिन्दे, भवणजिणबिंबवरपइट्ठासु ॥ विअरई पसत्थपुत्थय, सुतित्थतित्थरयपूआसु ॥ २ ॥ इति" ६ श्री मरणविभक्ति सूत्र में हैन पा श्राप, 9 प्रतिमा કી પૂજા ભક્તિ કરતા હૂઆ પરિત્તસંસારી હોવે અર્થાત્ થોડા કાલમેં મોક્ષ डोवे. स.1 408 -“अरिहंत सिद्धचेइय गुरुसुयधम्म साहुवग्गेय ॥

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112