Book Title: Zaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 98
________________ પૂ. ઝવેરાધિ ગ્રન્થત્રયી. સાતવાદ गीतार्थभूर्धन्य पू.श्री अवेरसागर भ. कृत , ॥ मUिSA ॥ : (..) · ॥ श्री वीतरागाय नमः ॥ नमस्करोम्यहं सुनाभिनन्दनं यशस्कर, शशांकवन्मुखं जगद्धितैषिणं सुखप्रदं ॥ सदामृतप्रदं सुबाहुमाननं, विसुदरं मृदुः पदांबुजं गुरोगिरं सुशालिनी भजे ॥ १ ॥ रत्नलालस्थजैनधर्माश्रितश्रावकादिसंघस्य विज्ञापनेयमत्रा स्मदादीनामल्पायुषामतीवाल्पधियां ज्ञानाप्तये, तीवाग्रहो, भूत्, तथात्र पंडित पन्नालाल शर्माणोऽपि वसन्ति । एतैस्सह व्याकरण - न्यायशास्त्रादीनामभ्यासश्च स्यादत एव प्रवृतिराद्धान्तार्थवादिनो, ज्ञानान्धजनप्रदीपा मुनयो झवेरसागराख्या निवसंत्यत्र । नैतेषां दोषसम्बन्धः, 'गुणागमनेऽधिकवासे दोषाभाव', इति राद्धान्ते प्रतिपादितम्। अनेत्थं विमृश्यते । भगवत्प्रणीतवचनसन्दर्भशास्त्रेण यानि कर्तव्यतो (तयो ) पदिष्टानि तेषु सदैव विश्वासः कर्तव्य इति, कुतर्कादिना नापनीयानि । केचित् सन्तः कतिचित्सूत्राऽश्रद्धानाः कुबुद्धिवादं परिकल्पयंति मुधैव तेषां श्रमः ॥ भगवत्प्रणीतस्यैकस्यापि वचसोऽनादरेण नास्तिक्यं स्यात्, येन बहुसूत्राण्यपनीयानि का कथा तस्य नास्तिकतायाः ? तेषां दम्भार्थं (दमनार्थं) योगारंभः ॥

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112