Book Title: Zaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 58
________________ પૂ. ઝવેરાબ્ધિ ગ્રન્થત્રયી. સાતુવાદ (४८ निज्जरा होइ । कायकिलेसं एमेव कुणइ तह कम्मबंधं च ॥ अर्थः ।। પાસFા પ્રમુખકો વંદના કરતે થકે કીર્તિ ભી નહી હોતી હૈ. ઔર નિર્જરા ભી નહી હોતી હૈ , કેવલ વ્યર્થ કાયક્લેશ ઔર કર્મબંધ હોતા હૈ || ઔર वृहत् ८५वृति) 3 vi3 में मेसu Caul & ॥ दंसण नाण चरित्तं तवविनयं-जत्थ जत्तियं जाणे ॥ जिणपन्नत्तं भत्तीए पूअणे तं तहिं भावं ॥ व्याख्या ॥ दर्शनं च निःशंकितादिगुणोपेतं सम्यक्त्वं, ज्ञानं चाचारांगादिश्रुतं, चारित्रं च मूलोत्तरगुणानुपालनात्मकं, दर्शन ज्ञान चारित्रं द्वंद्वैकवद्भावः । एवं तपश्चानशनादि , विनयश्चाभ्युत्थानादिस्तयोः समाहारे तपो विनयं, एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिमाणं स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेदिति ॥ अर्थः ॥ शन, शान, यारित्र, त५, विनय. यड गुए। पासत्थे प्रभुपमें જિસમેં જિતના થોડા વા બહુત જાને ઉસમેં વહી પરમેશ્વરકા પ્રરુપણ કિયા ગુણભાવ અપને ચિત્તમેં રખ કર જેસી ઉન ગુણોંકી ભક્તિ કરની પરમેશ્વરને કહી હૈ. એસી હી વંદના પ્રમુખ કી ભક્તિ સે ઉસ પુરુષકું પૂજે - હાં કૃતિકર્માદિ ઇસ પદ કરકે “ઇચ્છામિ ખમાસમણો પ્રમુખ પાઠ તથા દ્વાદશાવર્ત વંદના સર્વ સૂચિત હુઈ || .. ३२. श्री निशीथयू[[में भी १७ श58 है ॥ तथा है। पसंसियव्वं ण दोसा गच्छस्स वा उवग्गहंकारी सो पासत्थादि पुरिसो अतो गच्छट्ठा पसंसंति इत्यादि ॥ पुनस्तत्रैव ॥ जो पासत्थो सगच्छवद्धावणं करेइ तस्स जहारिहो सकारो कायव्वो, आगमसे सुत्तं अत्थि अत्थं वा से पण्णवेति चारित्रगुणं प्रज्ञापयतीत्यर्थ : इत्यादि यावत् “एयाई' ति वाया णमोक्कारमाइयाइतिपरियागमादियाणे पुरिसाणं अरिहदेसिओ मग्गे ठियाणं जहारिहं वंदणादि उपचारं अकरेत्ताणं णो पवयणभत्ती कया भवइ, वंदणादि उवयारं अकरेन्तस्स आणादीया

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112