Book Title: Zaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 21
________________ १२) શ્રી નિર્ણય પ્રભાકર સાનુવાદ जिणस्संकहाओ संनिखित्ताओ चिटुंति ताओ णं देवाणुप्पियाणं अण्णेसिं च बहुणं वेमाणियाणं देवाणं देवीण य अच्चणिज्जाओ जाव पज्जुवासज्जिाओ तं अयंण्णं देवाणुप्पियाणं पुव्वि करणिज्जं, तं अयण्णं देवाणुप्पियाणं पच्छा करणिज्जं, तं एयण्णं पुट्वि सेयं, तं एयण्णं देवाणुप्पियाणं पुव्विंपच्छाए विहियाए सुहाओ खेमाए निस्सेसाओ आणुगामियत्ताले भविस्सतिः । तअणं से सूरियाभे देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए ओअमटुं सोच्चा निसम्म हट्ठतुट्ठ जाव हयहियो इत्यादि सूत्रपत्र ६६ ॥ अस्य टीका। किं मे मम पूर्वं करणीयं ? किं मे पश्वात्करणीयं ? किं मे पूर्वं कर्तुं श्रेयः, किं मे पश्चाद् कर्तुं श्रेयः ? तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानेयं निर्देशो हितत्त्वाय परिणामसुंदरतायै, सुखाय-शर्मेणे क्षेमाय अयमपि भावप्रधानो निर्देशः । संगतत्वाय निःश्रेयसाय निश्चितकल्याणाय आनुगामिकतायै परंपरशुभानुबंधसुखाय भविष्यतीति ॥ स सूत्रमें न पू0 51 ३६, हित-सुप - प्रख्या - यावत भोक्ष पर्यंत पनि आया है। * ઇસીતરે જીવાભિગમમેં વિજયદેવતાકે અધિકારમે ઔર શ્રી જ્ઞાતાજી મેં દુર્દર (દર્દાર) દેવતા કે અધિકાર મેં ઔર શ્રી ભગવતીજીમેં સૌધર્માદિ ઈંદ્રોકે અધિકારમેં તથા ઔર સમ્યકત્વી દેવતાયોકે અધિકારમેં સર્વત્ર સૂર્યાભ દેવતાકિ તરહ પૂજાકા ફલ વર્ણન કિયા હૈ || - ' ઇસીતરે મરણસમાધિ પઇન્નામેં ભી પૂજા ફળ કહા હૈ તથા હિ , अरिहंत - सिद्ध - चेइअ - गुरु - सुय - धम्म य साहुवग्गेय॥ आयरिय - उवज्जाओ :- · पवयणे - सव्वसंघे य ॥ १ ॥ एसु भत्तिजुत्ता पूअंता, अहरिहं अणण्णमणा ॥ सम्मत्तमणुसरंता परित्त संसारिया होंति ॥ २॥ सुविहियमिमं पइन्नं असद्दहंतेहिं णेगजीवेहि! बालमरणाणी तीए मयाइ काले अणंताओ ॥३॥ अर्थं ॥ अरिहंत,

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112