Book Title: Yog Pradip Author(s): Mangalvijay Publisher: Hemchand Savchand Shah View full book textPage 6
________________ [२] योग प्रस्तावना मङ्गलाचरणम् । श्रीवीरदेवे जगदीश्वरत्वं परेषु तल्लेशत्वं न विद्यते । रागित्वोषित्वरूपं च तत्र ईशस्वरूपे प्रतिपादितं तत् ॥१॥ यतो हि त्वत्तःन परःप्रभुः स्यात् ततः श्रयन्ते त्वामेव योगिनः । विशुद्धभावेन श्रीवीरदेवं ___ नमामि नित्यं जगदीश्वरं तम् २ श्रीधर्मसूरिं च हृदि निधाय योगप्रदीपे च वक्तव्यमादौ ॥ वितन्यते योगविकाशरूपं कृपया च स्खलना संसूचयन्तु ॥४॥ दीक्षाकालं समारभ्य, योगेच्छा परिवर्धते । सामग्रीविरहेणैव, तत्पूतिनैव जायते ॥४॥ संस्कृतज्ञानशून्ये च, योगज्ञानं कथं भवेत् । अतः संस्कृतग्रन्थानां, पठनं सुन्दरं खलु ॥५॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 784