Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[१
-प्रदीप कर्मागमनिरोधश्च, संवरेण विधीयते । प्राचीनकर्मशाटश्च, निर्जरातः प्रजायते ॥५॥ अहिंसासत्यमस्तेयं, सन्तोषो ब्रह्मचर्यकम् । कर्मजलतटाकाच, कर्मजलनिरोधनम् ॥५६॥ क्रियते यमयोगेन, जलाऽऽगतिनिरोधनम् । तपोध्यानादिद्वारेण, प्राचीनकर्मशाटनम् ॥३०॥ तत आत्मप्रदेशेभ्यः, निष्कासनं विधीयते । संवरात्कर्मनैरोधः, निष्कासो निर्जरादितः ॥६१॥ ततश्च शुद्धरूपत्वं, आत्मन्येव प्रजायते । मोक्षः स एव मन्तव्यः, विशुद्धो जैनशासने ॥६२ अतोऽन्यदीययोगेन, मोक्षप्राप्तिश्च नो भवेत् । स्वरूपे भ्रान्तिरूत्वाद् भ्रान्तं, च प्रतिपादितम् ॥६३ सर्वज्ञशुद्धरूपत्वं यत्र, योगे न वर्णितम् । तं विन। ध्यानसद्भावः, नागच्छति कदाचन ॥६४॥ विना ध्यानेन चिच्छुद्धिः, जायते नैव कर्हि चित् । कर्मापगमशून्येन, मलहानिश्च नो भवेत् ॥६५॥ शुद्धदृष्ट्या विचारे तु, जैनानां नैव दोषता। सर्वनयावलम्बित्वं, जैनशासनसम्मतम् ॥६६॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 784