Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 14
________________ [१०] योग सम्यग्दृष्टिमनुष्याणां, यस्य कस्यापि शास्त्रकम् । यद्धस्ते च समायाति, तत्सर्वं शुद्धरूपकम् ॥३७॥ मिथ्यादृष्टिमनुष्याणां, विशुद्धमपि शास्त्रकम् । परिणमति मिथ्यात्वरूपेण, दोषदृष्टितः ॥६॥ अतो मिथ्यात्वसद्भावः, यस्य हृदि च विद्यते । विशुद्धयोगसद्भावः, तस्यापि दुर्लभो मतः ॥६६॥ महाव्रतं विना नैव, योगमार्गस्तु लभ्यते । नवकोटित्वरूपेण, अन्यत्र न प्ररूपणम् ॥७॥ अहिंसादियमानां च, न विशुद्धनिरूपणम् । जैनदृष्टिं विनाऽन्यत्र, कदापि दृश्यते खलु ॥७॥ नवकोटिविशुद्ध च, महाव्रतस्य पालनम् ।। तदपि नैव कुत्रचिज्जैनदृष्टिं विना भवेत् ॥७२॥ स्थावरजीवजन्तूनां, पालनं नैव कुत्रचित् । अन्यत्र भक्षणं तेषां, बाहुल्येन निगद्यते ॥७३॥ जैनेतरीयसाधूनां, चानन्तकायभक्षणम् । अतीव प्रेमरूपेण, जायते सर्वदा किल ॥७॥ साधुषु तादृशं तर्हि, गृहस्थानां तु का कथा । अतो यमस्य शून्यत्वं, सर्वथा तत्र विद्यते ॥७॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 784