Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 12
________________ [८] -योग निरुक्तिश्च षडेवात्र, वेदाङ्गानि च वैदिके॥ आचाराङ्गादिशास्त्राणामङ्गत्वं नैव कीर्तितम् ।४६॥ यत्र तेषां च नाङ्गत्वं, पठन-पाठनं कुतः ॥ तेन विना न वक्तव्यः, उपाध्ययस्तु तन्मते ॥५०॥ जैनदर्शनशास्त्रे च, आचाराङ्गादिपाठनम् ॥ पठनं साधुभिः सर्वैः, क्रियते सर्वदा तथा ॥५१॥ तेषां च पाठकानां, वै उपाध्यायपदं मतम् ॥ अन्येषां पाठकानां, च तत्पदं नैव सम्मतम् ॥५२॥ अतो हि जैनशास्त्रानुसारेण, तत्र जल्पनम् ॥ ऋषिणा सत्यरूपेण, कृतमिति च मन्यताम् ॥५३॥ तद्धृदिशुद्धजैनत्ववासना विद्यते यका ॥ तया च तेन तत्रैव, शुद्धरूपं प्ररूपितम् ॥५४॥ हठयोगादियोगेष, केवलं लोकरञ्जनम् ॥ आत्मशुद्धित्वलेशोऽपि, विद्यते न कदाचन ॥५॥ नोलिधौत्यादिकर्तव्ये, बस्तिक्रियादिके तथा ॥ कष्टं शारीरिकं तत्र, आत्माभिमुखता नहि ॥५६॥ आत्मशुद्धिविधातव्ये, एष मार्गों न कीर्तितः ॥ संवरनिर्जरारूप: विशुद्धः परिवर्णितः ॥७॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 784