Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
काष्टोपानहाचैव, त्रसजीवस्य पीडनम् । बादुल्येन प्रजायेत, ततो यमस्य शून्यता ॥७६॥ मृषावादस्वरूपस्य, यदि ज्ञानं न विद्यते । तदा कथं च सत्यत्वं, पाल्यते तादृशैर्जनैः ॥७७॥ अग्निकायसमारम्भः, बहुविधेन दृश्यते ।
#
अष्कायस्य समारम्भः, दिवानिशं च तत्र वै ॥७८ वायुकाय समारम्भः, व्यजनेन विधाप्यते । वनस्पतेस्तु का वार्त्ता, सर्वथा सर्वदा किल ॥७६॥ अतस्तेषु न साधुत्वं, महाव्रतस्थ शून्यतः । योगित्वस्य तु का वार्ता, यमाभावेन ज्ञायताम् ॥ यमस्य सर्वथाऽभावे, नियमस्यापि शून्यता । अग्रे च योगसामग्री, तत्पार्श्वे नैव तिष्ठति ॥ ८१ ॥ योगाभावे च योगित्वं, कथं परैर्निरूप्यते । पालनं शुद्धयोगानां यत्र तत्रैव योगिता ॥ ८२ ॥ जैन दर्शनशास्त्रं च, सर्वथा योगरूपकम् । अहिंसा संयमानां च निरूपणं पदे पदे ॥८३॥ आत्मविशुद्धमार्गेण, विनाऽन्यन्नैव दृश्यते । सर्वज्ञताममन्तॄणामधःपातः पदे पदे ॥ ८४ ॥
[ ११ ]

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 784