Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 10
________________ www wwwwwwwwwwwwwwwwww [६] योगयशोविजयटीकासु, विशुद्धलक्षणं मतम् । तत्रैव संशयाऽभावः, सर्वथा परिजायते ॥३२॥ पुनः पुनश्च टीकाया:, दर्शनं च कृतं मया । तदा च स्पष्टरूपेण, सम्प्राप्त योगलक्षणम् ॥३३॥ सम्यग्योगस्य कर्त्तव्यं, सम्यग्ज्ञानेन संमतम् । सम्यग्ज्ञानाच रागादिक्षयश्च सर्वथा खलु ॥३४॥ योगस्य पालनेनापि, न भवेद् मोहमन्दता। रागद्वषादिसामग्री, यत्र प्रत्युत वर्धते ॥३॥ तत्र योगो न मन्तव्य:, दम्भता किन्तु तत्र वै । भोगवाहुल्यसामग्री, योगस्तत्र कथं भवेत् ॥३६॥ यत्र विशुद्धयोगत्वं, पूर्णवैराग्यवासना । चारित्रं समतारूपं, तत्रैव सर्वथा मतम् ॥३७॥ शत्रौ मित्रे तृणे स्त्रैणे, लोहाऽश्मनि मणौ मृदि। मोक्षे भवे च सर्वत्र, समभावविधापनम् ॥३८॥ पाह्याडम्बरलेशोऽपि, कीर्तिलोलुपता न हि । लोकरञ्जनकर्याणि, न सन्ति यत्र लेशत: ॥३६॥ १ पंण्डिवर्य सुखलालजीकृतयोगदर्शनपुस्तकमपि अतीव_ सहायकारी मन्तव्यं । ४७

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 784