Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 11
________________ -प्रदीप [७] तत्रैव योगरूपत्वं, आत्माभिमुखता सदा। निन्दकेस्तावके चैव, वर्तते समभावना ॥४०॥ विशुद्धाचार्यवर्येषु, योगिषु पाठकेषु च । सार्वाज्ञा दृढभावेन, शमभावश्च सर्वदा ॥४१॥ यादृशः परिदृश्येत, तादृशश्च परेषु न । यथाऽऽचार्यादिपूज्यानां, लक्षणं जैनदर्शने ॥४२॥ ऋषिणा वेदव्यासेन, प्रोक्तं कूर्मपुराणके। दर्शितं तादृशं तत्र, अत्रापि प्रविधीयते ॥४३॥ आचाराङ्गादिकाङ्गानां, एकादशाऽभिधावताम् । पाठादिकार्यकर्तृ णामुपाध्यायकता मता ॥४४॥ मुनिसंघेष मध्ये च, प्रायश्चित्तविधापनम् । रक्षणादिककार्य च, येनैव प्रविधीयते ॥४॥ विशुद्धाऽऽचार्यता तत्र, कूर्मपुराणशास्त्रतः । विचारोऽप्यत्र कर्तव्यः बुध्यनुसारतः खलु ॥४६॥ आचारांगादिशास्त्राणि, परत्र सन्ति नैव च । तेषामङ्गत्वनामापि, अन्यत्र दृश्यते नहि ॥४७॥ वेदाङ्गानि च षट् तत्र, एकादश न सन्ति वै । शिक्षाकल्पौ च ज्योतिष्क, छन्दोव्याकरणे तथा ॥ - योगाङ्के ५४५ पृष्टे ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 784